Sati sati 10 texts and 54 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.101 Paṁsudhovakasutta A Panner sati satiāyatane sati satiāyatane 7 4 En Ru

Yassa yassa ca abhiññā sacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññā sacchikiriyāya tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
They become capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
They are capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
They are capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
They are capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
They are capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
They are capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane”ti.
They are capable of realizing it, in each and every case.” "

an3.102 Nimittasutta Foundations sati satiāyatane sati satiāyatane 2 1 En Ru

Yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
They become capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane”ti.
They are capable of realizing it, in each and every case.”

an5.23 Upakkilesasutta Corruptions sati sati 7 4 En Ru

Yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You become capable of realizing anything that can be realized by insight to which you extend the mind, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane”ti.
You’re capable of realizing it, in each and every case.” "

an5.28 Pañcaṅgikasutta With Five Factors sati sati 10 8 En Ru

Evaṁ bhāvite kho, bhikkhave, bhikkhu ariye pañcaṅgike sammāsamādhimhi evaṁ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
When the noble right immersion with five factors is cultivated in this way, a mendicant becomes capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case. kho, bhikkhave, bhikkhu → evaṁ bhāvite kho bhikkhave (sya-all)
“Evamevaṁ kho, bhikkhave, bhikkhu evaṁ bhāvite ariye pañcaṅgike sammāsamādhimhi evaṁ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
“In the same way, when noble right immersion with five factors is cultivated in this way, a mendicant becomes capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case.
“Evamevaṁ kho, bhikkhave, bhikkhu evaṁ bhāvite ariye pañcaṅgike sammāsamādhimhi evaṁ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa …pe… sati sati āyatane.
“In the same way, when noble right immersion with five factors is cultivated in this way, a mendicant becomes capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
an5.28 a mendicant becomes capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
You’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane”ti.
You’re capable of realizing it, in each and every case.” "

an5.68 Dutiyaiddhipādasutta Bases of Psychic Power (2nd) sati sati 3 0 En Ru

tatra tatreva sakkhibhabbataṁ pāpuṇiṁ sati sati āyatane.
I became capable of realizing anything that can be realized by insight to which I extended the mind, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇiṁ sati sati āyatane.
I was capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇiṁ sati sati āyatane”ti.
I was capable of realizing it, in each and every case.” "

an6.71 Sakkhibhabbasutta Capable of Realizing sati sati 4 0 En Ru

“Chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhibhabbataṁ pāpuṇituṁ sati sati āyatane.
“Mendicants, a mendicant with six qualities is incapable of realizing anything that can be realized, in each and every case.
Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhibhabbataṁ pāpuṇituṁ sati sati āyatane.
A mendicant with these six qualities is incapable of realizing anything that can be realized, in each and every case.
Chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṁ pāpuṇituṁ sati sati āyatane.
A mendicant with six qualities is capable of realizing anything that can be realized, in each and every case.
Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṁ pāpuṇituṁ sati sati āyatane”ti.
A mendicant with these six qualities is capable of realizing anything that can be realized, in each and every case.” "

an8.81 Satisampajaññasutta Mindfulness and Situational Awareness asati satisampajaññavipannassa sati satisampajaññasampannassa 4 2 En Ru

“Satisampajaññe, bhikkhave, asati satisampajaññavipannassa hatūpanisaṁ hoti hirottappaṁ.
“Mendicants, when there is no mindfulness and situational awareness, one who lacks mindfulness and situational awareness has destroyed a vital condition for conscience and prudence.
Evamevaṁ kho, bhikkhave, satisampajaññe asati satisampajaññavipannassa hatūpanisaṁ hoti hirottappaṁ;
In the same way, when there is no mindfulness and situational awareness, one who lacks mindfulness and situational awareness has destroyed a vital condition for conscience and prudence.
Satisampajaññe, bhikkhave, sati satisampajaññasampannassa upanisasampannaṁ hoti hirottappaṁ.
When there is mindfulness and situational awareness, one who has fulfilled mindfulness and situational awareness has fulfilled a vital condition for conscience and prudence.
Evamevaṁ kho, bhikkhave, satisampajaññe sati satisampajaññasampannassa upanisasampannaṁ hoti hirottappaṁ;
In the same way, when there is mindfulness and situational awareness, one who has fulfilled mindfulness and situational awareness has fulfilled a vital condition for conscience and prudence.

an9.35 Gāvīupamāsutta The Simile of the Cow sati sati 7 3 En Ru

So appamāṇena samādhinā subhāvitena yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
They become capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
They are capable of realizing it, in each and every case.
sati sati āyatane.
They are capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
They are capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
They’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane.
They’re capable of realizing it, in each and every case.
tatra tatreva sakkhibhabbataṁ pāpuṇāti sati sati āyatane”ti.
They’re capable of realizing it, in each and every case.” "

mn73 Mahāvacchasutta The Longer Discourse With Vacchagotta sati satiāyatane sati satiāyatane 6 5 En Ru

tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane.

‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṁ—dibbe ca mānuse ca, ye dūre santike cā’ti, tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane.
‘With clairaudience that is purified and superhuman, may I hear both kinds of sounds, human and divine, whether near or far.’
tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane.
mn73
tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane.
mn73
tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane.
mn73
tatra tatreva sakkhibhabbataṁ pāpuṇissasi, sati satiāyatane”ti.
mn73

mn119 Kāyagatāsatisutta Mindfulness of the Body sati satiāyatane 4 20 En Ru

Yassa kassaci, bhikkhave, kāyagatāsati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
When a mendicant has developed and cultivated mindfulness of the body, they become capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case.
“Evameva kho, bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā so, yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
“In the same way, when a mendicant has developed and cultivated mindfulness of the body, they become capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case.
“Evameva kho, bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
“In the same way, when a mendicant has developed and cultivated mindfulness of the body, they become capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case.
evameva kho, bhikkhave, yassa kassaci kāyagatāsati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇāti sati satiāyatane.
In the same way, when a mendicant has developed and cultivated mindfulness of the body, they become capable of realizing anything that can be realized by insight to which they extend the mind, in each and every case.