TOP-10 Sikhī 6 texts and 20 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind sikhī 5 18 En Ru

Ito so, bhikkhave, ekatiṁse kappe yaṁ sikhī bhagavā arahaṁ sammāsambuddho loke udapādi.
Thirty-one eons ago, the Buddha Sikhī arose in the world, perfected and fully awakened. ekatiṁse kappe → ekatiṁso kappo (bj, sya-all, km, pts1ed)
Sikhī, bhikkhave, bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi.
Sikhī,
Sikhī, bhikkhave, bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi.
Sikhī,
Sikhī, bhikkhave, bhagavā arahaṁ sammāsambuddho puṇḍarīkassa mūle abhisambuddho.
Sikhī was awakened at the root of a white-mango tree.
‘ito so, mārisā, ekatiṁse kappe yaṁ sikhī bhagavā …pe…
dn14

snp1.12 Munisutta sikhī 1 0 En Ru

Sikhī yathā nīlagīvo vihaṅgamo,
As the crested blue-necked peacock flying through the sky nīlagīvo → nīlagivo (sya-all) "

mn116 Isigilisutta At Isigili tagarasikhī sikhī taggarasikhī 5 0 En Ru

tagarasikhī nāma, bhikkhave, paccekasambuddho imasmiṁ isigilismiṁ pabbate ciranivāsī ahosi;
Tagarasikhī, tagarasikhī → taggarasikhī (cck, mr)
Ariṭṭho upariṭṭho tagarasikhī yasassī,
Ariṭṭha, Upariṭṭha, Tagarasikhī, Yasassin,
Kesī sikhī sundaro dvārabhājo;
Kesī, Sikhī, Sundara, and Bhāradvāja,

sn6.14 Aruṇavatīsutta Brahmasaṁyuttaṁ About Aruṇavatī sikhī 7 2 En Ru

Aruṇavatiṁ kho pana, bhikkhave, rājadhāniṁ sikhī bhagavā arahaṁ sammāsambuddho upanissāya vihāsi.
Sikhī the Blessed One, the perfected one, the fully awakened Buddha lived supported by Aruṇavatī. Aruṇavatiṁ kho pana, bhikkhave, rājadhāniṁ → aruṇavatiyaṁ kho pana bhikkhave rājadhāniyaṁ (pts1ed, mr)
Atha kho, bhikkhave, sikhī bhagavā arahaṁ sammāsambuddho abhibhuṁ bhikkhuṁ āmantesi:
Then the Buddha Sikhī addressed the mendicant Abhibhū,
Atha kho, bhikkhave, sikhī bhagavā arahaṁ sammāsambuddho abhibhū ca bhikkhu—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—aruṇavatiyā rājadhāniyā antarahitā tasmiṁ brahmaloke pāturahesuṁ.
Then, as easily as a strong person would extend or contract their arm, they vanished from Aruṇavatī and appeared in that Brahmā realm.
Atha kho, bhikkhave, sikhī bhagavā arahaṁ sammāsambuddho abhibhuṁ bhikkhuṁ āmantesi:
Then the Buddha Sikhī addressed the mendicant Abhibhū,
Atha kho, bhikkhave, sikhī bhagavā arahaṁ sammāsambuddho abhibhuṁ bhikkhuṁ āmantesi:
Then the Buddha Sikhī addressed the mendicant Abhibhū,
Atha kho, bhikkhave, sikhī ca bhagavā arahaṁ sammāsambuddho abhibhū ca bhikkhu brahmānañca brahmaparisañca brahmapārisajje ca saṁvejetvā—
Having inspired that Brahmā, his assembly, and his retinue with a sense of awe,
Atha kho, bhikkhave, sikhī bhagavā arahaṁ sammāsambuddho bhikkhū āmantesi:
Then the Buddha Sikhī addressed the mendicants,

sn12.5 Sikhīsutta Nidānasaṁyuttaṁ Sikhī sikhīsutta 1 0 En Ru

Sikhīsutta
Sikhī

sn12.10 Gotamasutta Nidānasaṁyuttaṁ Gotama sikhī 1 0 En Ru

Vipassī sikhī ca vessabhū;
sn12.10