Somanass 110 texts and 355 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.11-20 an2.13 somanassadomanassānaṁ 1 1 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

an3.58 Tikaṇṇasutta With Tikaṇṇa somanassadomanassānaṁ 1 0 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
With the giving up of pleasure and pain, and the ending of former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

an3.61 Titthāyatanasutta Sectarian Tenets somanassaṭṭhāniyaṁ 2 0 En Ru

Cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati domanassaṭṭhāniyaṁ rūpaṁ upavicarati upekkhāṭṭhāniyaṁ rūpaṁ upavicarati,
Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for happiness or sadness or equanimity.
manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati domanassaṭṭhāniyaṁ dhammaṁ upavicarati upekkhāṭṭhāniyaṁ dhammaṁ upavicarati.
Becoming conscious of an idea with the mind, one is preoccupied with an idea that’s a basis for happiness or sadness or equanimity.

an3.63 Venāgapurasutta At Venāgapura somanassadomanassānaṁ 1 4 En Ru

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.
With the giving up of pleasure and pain, and the ending of former happiness and sadness, I enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

an3.103 Pubbevasambodhasutta Before Awakening somanassaṁ 1 0 En Ru

‘yaṁ kho lokaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ loke assādo.
‘The pleasure and happiness that arise from the world: this is its gratification. lokaṁ → loke (bj, sya-all, km, pts1ed)

an3.125 Gotamakacetiyasutta The Gotamaka Shrine somanassāya 1 0 En Ru

Alañca pana vo, bhikkhave, tuṭṭhiyā, alaṁ attamanatāya, alaṁ somanassāya:
This is enough for you to feel joyful, delighted, and happy:

an4.38 Patilīnasutta Withdrawn somanassadomanassānaṁ 1 0 En Ru

Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
It’s when, giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

an4.62 Ānaṇyasutta Debtlessness somanassaṁ 4 0 En Ru

So ‘bhogā me atthi uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.
When he reflects on this, he’s filled with pleasure and happiness.
So ‘uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuñjāmi puññāni ca karomī’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.
When he reflects on this, he’s filled with pleasure and happiness.
So ‘na kassaci kiñci dhāremi appaṁ vā bahuṁ vā’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.
When he reflects on this, he’s filled with pleasure and happiness.
So ‘anavajjenamhi kāyakammena samannāgato, anavajjena vacīkammena samannāgato, anavajjena manokammena samannāgato’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.
When he reflects on this, he’s filled with pleasure and happiness.

an4.123 Paṭhamanānākaraṇasutta Difference (1st) somanassadomanassānaṁ 1 0 En Ru

Puna caparaṁ, bhikkhave, idhekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

an4.163 Asubhasutta Ugly somanassadomanassānaṁ 1 0 En Ru

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

an5.14 Vitthatasutta In Detail somanassadomanassānaṁ 1 0 En Ru

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

an5.176 Pītisutta Rapture somanassaṁ 4 0 En Ru

Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with sensual pleasures.
Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with the unskillful.
Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with sensual pleasures.
Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with the unskillful.

an5.194 Kāraṇapālīsutta With Kāraṇapālī somanassaṁ 1 6 En Ru

tato tato adhigacchati pāmojjaṁ adhigacchati somanassaṁ.
then you become filled with joy and happiness.

an6.78 Sukhasomanassasutta Joy and Happiness sukhasomanassasutta sukhasomanassabahulo 3 0 En Ru

Sukhasomanassasutta
Joy and Happiness
“Chahi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṁ khayāya.
“Mendicants, when a mendicant has six things they’re full of joy and happiness in the present life, and they have laid the groundwork for ending the defilements.
Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṁ khayāyā”ti.
When a mendicant has these six things they’re full of joy and happiness in the present life, and they have laid the groundwork for ending the defilements.” "

an7.51 Saṁyogasutta Yoking and Unyoking somanassaṁ 4 0 En Ru

Yañcassā saṁyogapaccayā uppajjati sukhaṁ somanassaṁ tañca ākaṅkhati.
And she desires the pleasure and happiness that comes from such yoking.
Yañcassa saṁyogapaccayā uppajjati sukhaṁ somanassaṁ tañca ākaṅkhati.
And he desires the pleasure and happiness that comes from such yoking.
Yañcassā saṁyogapaccayā uppajjati sukhaṁ somanassaṁ tañca nākaṅkhati.
Nor does she desire the pleasure and happiness that comes from such yoking.
Yañcassa saṁyogapaccayā uppajjati sukhaṁ somanassaṁ tañca nākaṅkhati.
Nor does he desire the pleasure and happiness that comes from such yoking.

an7.52 Dānamahapphalasutta A Very Fruitful Gift somanassaṁ 3 0 En Ru

api ca kho ‘imaṁ me dānaṁ dadato cittaṁ pasīdati, attamanatā somanassaṁ upajāyatī’ti dānaṁ deti …pe….
They give a gift thinking, ‘When giving this gift my mind becomes clear, and I become happy and joyful.’ …
Napi ‘imaṁ me dānaṁ dadato cittaṁ pasīdati, attamanatā somanassaṁ upajāyatī’ti dānaṁ deti;
They don’t give a gift thinking, ‘When giving this gift my mind becomes clear, and I become happy and joyful.’
napi ‘imaṁ me dānaṁ dadato cittaṁ pasīdati, attamanatā somanassaṁ upajāyatī’ti dānaṁ deti;
an7.52

an7.53 Nandamātāsutta Nanda’s Mother somanassadomanassānaṁ 1 0 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmī”ti.
With the giving up of pleasure and pain, and the ending of former happiness and sadness, I enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.”

an7.67 Nagaropamasutta The Simile of the Citadel somanassadomanassānaṁ 1 12 En Ru

Evamevaṁ kho, bhikkhave, ariyasāvako sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati
in the same way, giving up pleasure and pain, and ending former happiness and sadness, a noble disciple enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

an8.11 Verañjasutta At Verañjā somanassadomanassānaṁ 1 2 En Ru

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.
With the giving up of pleasure and pain, and the ending of former happiness and sadness, I entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts somanassadomanassānaṁ 1 7 En Ru

Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharissasi.
Giving up pleasure and pain, and ending former happiness and sadness, you’ll enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

an8.33 Dānavatthusutta Reasons to Give somanassaṁ 1 0 En Ru

Chandā dānaṁ deti, dosā dānaṁ deti, mohā dānaṁ deti, bhayā dānaṁ deti, ‘dinnapubbaṁ katapubbaṁ pitupitāmahehi, nārahāmi porāṇaṁ kulavaṁsaṁ hāpetun’ti dānaṁ deti, ‘imāhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti dānaṁ deti, ‘imaṁ me dānaṁ dadato cittaṁ pasīdati, attamanatā somanassaṁ upajāyatī’ti dānaṁ deti, cittālaṅkāracittaparikkhāratthaṁ dānaṁ deti.
A person might give a gift out of favoritism or hostility or stupidity or cowardice. Or they give thinking, ‘Giving was practiced by my father and my father’s father. It would not be right for me to abandon this family tradition.’ Or they give thinking, ‘After I’ve given this gift, when my body breaks up, after death, I’ll be reborn in a good place, a heavenly realm.’ Or they give thinking, ‘When giving this gift my mind becomes clear, and I become happy and joyful.’ Or they give a gift thinking, ‘This is an adornment and requisite for the mind.’

an9.34 Nibbānasukhasutta Extinguishment is Bliss somanassaṁ 1 8 En Ru

Yaṁ kho, āvuso, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccatāvuso, kāmasukhaṁ.
The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.

an9.35 Gāvīupamāsutta The Simile of the Cow somanassadomanassānaṁ 1 3 En Ru

‘yannūnāhaṁ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihareyyan’ti.
‘Why don’t I, with the giving up of pleasure and pain, and the ending of former happiness and sadness, enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.’

an9.36 Jhānasutta Depending on Absorption somanassadomanassānaṁ 1 4 En Ru

Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
an9.36

an9.41 Tapussasutta With the Householder Tapussa somanassadomanassānaṁ 1 8 En Ru

‘yannūnāhaṁ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihareyyan’ti.
‘Why don’t I, with the giving up of pleasure and pain, and the ending of former happiness and sadness, enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness?’

an10.20 Dutiyaariyāvāsasutta Abodes of the Noble Ones (2nd) somanassadomanassānaṁ 1 0 En Ru

Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
It’s when, giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

dn1 Brahmajālasutta The Divine Net somanassaṁ somanassadomanassānaṁ 2 2 En Ru

Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na ānando na somanassaṁ na cetaso uppilāvitattaṁ karaṇīyaṁ.
If others praise me, the teaching, or the Saṅgha, don’t make yourselves thrilled, elated, and excited. uppilāvitattaṁ → ubbilāvitattaṁ (bj, sya-all); ubbillāvitattaṁ (pts1ed)
Yato kho, bho, ayaṁ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti.
But giving up pleasure and pain, and ending former happiness and sadness, this self enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness. That’s how this self attains ultimate extinguishment in the present life.’

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life somanassaṁ somanassadomanassānaṁ 6 36 En Ru

So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
he’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
Puna caparaṁ, mahārāja, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

dn3 Ambaṭṭhasutta With Ambaṭṭha somanassadomanassānaṁ 1 7 En Ru

Puna caparaṁ, ambaṭṭha, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati …pe…
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption …

dn9 Poṭṭhapādasutta With Poṭṭhapāda somanassadomanassānaṁ 1 7 En Ru

“Puna caparaṁ, poṭṭhapāda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
“Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

dn10 Subhasutta With Subha somanassaṁ somanassadomanassānaṁ 7 25 En Ru

So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
he’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
Puna caparaṁ, māṇava, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.
yampi, māṇava, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

dn17 Mahāsudassanasutta King Mahāsudassana somanassadomanassānaṁ 1 12 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsi.
With the giving up of pleasure and pain, and the ending of former happiness and sadness, he entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

dn18 Janavasabhasutta With Janavasabha pītisomanassajātā pītisomanassajātā somanassapaṭilābhaṁ somanassapaṭilābhaṁ somanassaṁ 14 6 En Ru

Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṁ sutvā.
answers to those questions, they became uplifted and overjoyed, full of rapture and happiness.
Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṁ sutvā”ti.
dn18
Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā bhagavato pañhaveyyākaraṇaṁ sutvā”’ti.
dn18
Tena sudaṁ, bhante, devā tāvatiṁsā attamanā honti pamuditā pītisomanassajātā:
The gods of the Thirty-Three became uplifted and overjoyed at that, full of rapture and happiness, saying,
Tena sudaṁ, bhante, devā tāvatiṁsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā
The gods of the Thirty-Three became even more uplifted and overjoyed at that, saying:
Yassa kho pana, bhante, devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ; uḷāraṁ so labhati devo somanassapaṭilābhaṁ.
And the god on whose couch Brahmā sits is overjoyed and brimming with happiness,
Seyyathāpi, bhante, rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṁ so labhati vedapaṭilābhaṁ, uḷāraṁ so labhati somanassapaṭilābhaṁ;
like a king on the day of his coronation.
evameva kho, bhante, yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ.
dn18
Tassa asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
That gives rise to pleasure, and more than pleasure, happiness,
evameva kho, bho, asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
dn18
Tassa oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
That gives rise to pleasure, and more than pleasure, happiness,
evameva kho bho oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
dn18
Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
That gives rise to pleasure, and more than pleasure, happiness,
evameva kho, bho, avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.
dn18

dn19 Mahāgovindasutta The Great Steward pītisomanassajātā somanassapaṭilābhaṁ somanassapaṭilābhaṁ pītisomanassajāto 7 6 En Ru

Tena sudaṁ, bhante, devā tāvatiṁsā attamanā honti pamuditā pītisomanassajātā;
The gods of the Thirty-Three became uplifted and overjoyed at that, full of rapture and happiness, saying,
Tena sudaṁ, bhante, devā tāvatiṁsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā;
The gods of the Thirty-Three became even more uplifted and overjoyed at that, full of rapture and happiness, saying,
Tena sudaṁ, bhante, devā tāvatiṁsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā bhagavato aṭṭha yathābhucce vaṇṇe sutvā.
Hearing them, the gods of the Thirty-Three became even more uplifted and overjoyed.
Yassa kho pana, bhante, devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ.
And the god on whose couch Brahmā sits is overjoyed and brimming with happiness,
Seyyathāpi, bhante, rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṁ so labhati vedapaṭilābhaṁ, uḷāraṁ so labhati somanassapaṭilābhaṁ;
like a king on the day of his coronation.
evameva kho, bhante, yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ.
dn19
Tena sudaṁ, bhante, brahmā sanaṅkumāro attamano hoti pamudito pītisomanassajāto bhagavato aṭṭha yathābhucce vaṇṇe sutvā.
Hearing them, Brahmā Sanaṅkumāra was uplifted and overjoyed, full of rapture and happiness.

dn21 Sakkapañhasutta Sakka’s Questions somanassampāhaṁ somanassaṁ somanassapaṭilābhakathā somanassapaṭilābhan somanassapaṭilābho somanassapaṭilābhaṁ 24 2 En Ru

Somanassampāhaṁ, devānaminda, duvidhena vadāmi—
“Lord of gods, there are two kinds of happiness, I say:
Somanassampāhaṁ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ?
Why did I say that there are two kinds of happiness?
Tattha yaṁ jaññā somanassaṁ
Well, should you know of a happiness:
‘imaṁ kho me somanassaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṁ somanassaṁ na sevitabbaṁ.
‘When I cultivate this kind of happiness, unskillful qualities grow, and skillful qualities decline.’ You should not cultivate that kind of happiness.
Tattha yaṁ jaññā somanassaṁ
Whereas, should you know of a happiness:
‘imaṁ kho me somanassaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṁ somanassaṁ sevitabbaṁ.
‘When I cultivate this kind of happiness, unskillful qualities decline, and skillful qualities grow.’ You should cultivate that kind of happiness.
Somanassampāhaṁ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti.
That’s why I said there are two kinds of happiness.
2.5. Somanassapaṭilābhakathā
2.5. On Feeling Happy
“Abhijānāsi no tvaṁ, devānaminda, ito pubbe evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhan”ti?
“Lord of gods, do you recall ever feeling such joy and happiness before?”
“Abhijānāmahaṁ, bhante, ito pubbe evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhan”ti.
“I do, sir.”
“Yathā kathaṁ pana tvaṁ, devānaminda, abhijānāsi ito pubbe evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhan”ti?
“But how?”
So kho pana me, bhante, vedapaṭilābho somanassapaṭilābho sadaṇḍāvacaro sasatthāvacaro na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati.
But sir, that joy and happiness is in the sphere of the rod and the sword. It doesn’t lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment.
Yo kho pana me ayaṁ, bhante, bhagavato dhammaṁ sutvā vedapaṭilābho somanassapaṭilābho, so adaṇḍāvacaro asatthāvacaro ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattatī”ti.
But the joy and happiness I feel listening to the Buddha’s teaching is not in the sphere of the rod and the sword. It does lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment.”
“Kiṁ pana tvaṁ, devānaminda, atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedesī”ti?
“But lord of gods, what reason do you see for speaking of such joy and happiness?”
“Cha kho ahaṁ, bhante, atthavase sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
“I see six reasons to speak of such joy and happiness, sir.
Imaṁ kho ahaṁ, bhante, paṭhamaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
This is the first reason.
Imaṁ kho ahaṁ, bhante, dutiyaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
This is the second reason.
Imaṁ kho ahaṁ, bhante, tatiyaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
This is the third reason.
Imaṁ kho ahaṁ, bhante, catutthaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
This is the fourth reason.
Imaṁ kho ahaṁ, bhante, pañcamaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
This is the fifth reason.
Imaṁ kho ahaṁ, bhante, chaṭṭhaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
This is the sixth reason.
Ime kho ahaṁ, bhante, cha atthavase sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
Seeing these six reasons I speak of such joy and happiness.

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation somanassadomanassānaṁ 1 7 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

dn23 Pāyāsisutta With Pāyāsi somanassaṁ 2 9 En Ru

Tattha yo so sahāyako sāṇabhāraṁ ādāya agamāsi, tassa neva mātāpitaro abhinandiṁsu, na puttadārā abhinandiṁsu, na mittāmaccā abhinandiṁsu, na ca tatonidānaṁ sukhaṁ somanassaṁ adhigacchi.
When one friend returned with a bundle of sunn hemp, they didn’t please their parents, their partners and children, or their friends and colleagues. And they got no pleasure and happiness on that account.
Yo pana so sahāyako suvaṇṇabhāraṁ ādāya agamāsi, tassa mātāpitaropi abhinandiṁsu, puttadārāpi abhinandiṁsu, mittāmaccāpi abhinandiṁsu, tatonidānañca sukhaṁ somanassaṁ adhigacchi.
But when the other friend returned with a bundle of gold, they pleased their parents, their partners and children, and their friends and colleagues. And they got much pleasure and happiness on that account.

dn33 Saṅgītisutta Reciting in Concert somanassadomanassānaṁ somanassindriyaṁ somanassūpavicārā somanassaṭṭhāniyaṁ 6 20 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness. catutthaṁ jhānaṁ → catutthajjhānaṁ (sya-all, km, pts1ed)
sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
pleasure, pain, happiness, sadness, and equanimity.
Cha somanassūpavicārā.
Six preoccupations with happiness:
Cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati;
Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for happiness.
Manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati.
Knowing an idea with the mind, one is preoccupied with an idea that’s a basis for happiness.
Idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
It’s when, giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

dn34 Dasuttarasutta Up to Ten somanassadomanassānaṁ 1 17 En Ru

Idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

iti37 Somanassasutta somanassasutta sukhasomanassabahulo somanassena 4 0 En Ru

Somanassasutta
Happiness
“Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṁ khayāya.
“Mendicants, when a mendicant has two qualities they’re full of joy and happiness in the present life, and they have laid the groundwork for ending the defilements. cassa → yoniso (sya-all, pts-vp-pli1); yonissa (mr)
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṁ khayāyā”ti.
When a mendicant has these two qualities they’re full of joy and happiness in the present life, and they have laid the groundwork for ending the defilements.”
somanassena te dasāti. "

snp1.3 Khaggavisāṇasutta somanassadomanassaṁ 1 0 En Ru

Pubbeva ca somanassadomanassaṁ;
and former happiness and sadness,

snp3.6 Sabhiyasutta pītisomanassajāto 3 0 En Ru

Attamano pamudito udaggo pītisomanassajāto bhagavantaṁ pañhaṁ apucchi—
Uplifted and elated, full of rapture and happiness, he asked this question.
Atha kho sabhiyo paribbājako bhagavato bhāsitaṁ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto bhagavantaṁ uttariṁ pañhaṁ apucchi—
And then, having approved and agreed with what the Buddha said, uplifted and elated, full of rapture and happiness, Sabhiya asked another question: uttariṁ → uttari (mr)
Atha kho sabhiyo paribbājako bhagavato bhāsitaṁ abhinanditvā anumoditvā attamano pamudito udaggo pītisomanassajāto uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ sammukhā sāruppāhi gāthāhi abhitthavi:
And then, having approved and agreed with what the Buddha said, uplifted and elated, full of rapture and happiness, Sabhiya got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and extolled the Buddha in his presence with fitting verses:

ud2.8 Suppavāsāsutta Suppavāsā pītisomanassajāto pītisomanassajātā pītisomanassajātaṁ 3 0 En Ru

Attamano pamudito pītisomanassajāto ahosi.
He became uplifted and overjoyed, full of rapture and happiness.
“putto me dhammasenāpatinā saddhiṁ mantetī”ti attamanā pamuditā pītisomanassajātā ahosi.
“My child is conversing with the General of the Dhamma!” was uplifted and overjoyed, full of rapture and happiness.
Atha kho bhagavā suppavāsaṁ koliyadhītaraṁ attamanaṁ pamuditaṁ pītisomanassajātaṁ viditvā suppavāsaṁ koliyadhītaraṁ etadavoca:
Knowing this, the Buddha said to her, viditvā → disvā (bj) "

mn4 Bhayabheravasutta Fear and Dread somanassadomanassānaṁ 1 1 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ.
With the giving up of pleasure and pain, and the ending of former happiness and sadness, I entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn8 Sallekhasutta Self-Effacement somanassadomanassānaṁ 1 2 En Ru

Ṭhānaṁ kho panetaṁ, cunda, vijjati yaṁ idhekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihareyya.
It’s possible that some mendicant, with the giving up of pleasure and pain, and the ending of former happiness and sadness, might enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn13 Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering somanassaṁ somanassadomanassānaṁ 3 1 En Ru

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ kāmānaṁ assādo.
The pleasure and happiness that arise from these five kinds of sensual stimulation: this is the gratification of sensual pleasures.
Yaṁ kho, bhikkhave, subhaṁ vaṇṇanibhaṁ paṭicca uppajjati sukhaṁ somanassaṁ—
“The pleasure and happiness that arise from this beauty and prettiness
yasmiṁ samaye, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, neva tasmiṁ samaye attabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti;
fourth absorption. At that time a mendicant doesn’t intend to hurt themselves, hurt others, or hurt both;

mn14 Cūḷadukkhakkhandhasutta The Shorter Discourse on the Mass of Suffering somanassaṁ 1 0 En Ru

Yaṁ kho, mahānāma, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—
The pleasure and happiness that arise from these five kinds of sensual stimulation: this is the gratification of sensual pleasures.

mn19 Dvedhāvitakkasutta Two Kinds of Thought somanassadomanassānaṁ 1 11 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ.
With the giving up of pleasure and pain, and the ending of former happiness and sadness, I entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn22 Alagaddūpamasutta The Simile of the Cobra somanassaṁ 2 7 En Ru

Tatra ce, bhikkhave, pare tathāgataṁ sakkaronti garuṁ karonti mānenti pūjenti, tatra, bhikkhave, tathāgatassa na hoti ānando na somanassaṁ na cetaso uppilāvitattaṁ.
Or if others honor, respect, revere, or venerate him, he doesn’t get thrilled, elated, and emotionally excited.
Tasmātiha, bhikkhave, tumhe cepi pare sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, tatra tumhehi na ānando na somanassaṁ na cetaso uppilāvitattaṁ karaṇīyaṁ.
Or if others honor, respect, revere, or venerate you, don’t make yourselves thrilled, elated, and emotionally excited.

mn25 Nivāpasutta Sowing somanassadomanassānaṁ 1 8 En Ru

Puna caparaṁ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn26 Pāsarāsisutta The Noble Quest somanassadomanassānaṁ 1 6 En Ru

Puna caparaṁ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint somanassadomanassānaṁ 1 6 En Ru

Puna caparaṁ, brāhmaṇa, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn30 Cūḷasāropamasutta The Shorter Simile of the Heartwood somanassadomanassānaṁ 1 13 En Ru

Puna caparaṁ, brāhmaṇa, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn31 Cūḷagosiṅgasutta The Shorter Discourse at Gosiṅga somanassadomanassānaṁ 1 0 En Ru

Idha mayaṁ, bhante, yāvadeva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāma.
Whenever we want, with the giving up of pleasure and pain, and the ending of former happiness and sadness, we enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn36 Mahāsaccakasutta The Longer Discourse With Saccaka somanassadomanassānaṁ 1 16 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ.
With the giving up of pleasure and pain, and the ending of former happiness and sadness, I entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn39 Mahāassapurasutta The Longer Discourse at Assapura somanassaṁ somanassadomanassānaṁ 6 13 En Ru

So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
he’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
they’d be filled with joy and happiness.
Puna caparaṁ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn43 Mahāvedallasutta The Great Elaboration somanassadomanassānaṁ 1 1 En Ru

Idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn44 Cūḷavedallasutta The Shorter Elaboration somanassadomanassānaṁ 1 0 En Ru

Idhāvuso visākha, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Take a mendicant who, giving up pleasure and pain, and ending former happiness and sadness, enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn46 Mahādhammasamādānasutta The Great Discourse on Taking Up Practices somanassena somanassaṁ 40 5 En Ru

Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti, pāṇātipātapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
It’s when someone with pleasure and happiness kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view. Because of these things they experience pleasure and happiness.
sahāpi sukhena sahāpi somanassena adinnādāyī hoti, adinnādānapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena kāmesumicchācārī hoti, kāmesumicchācārapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena musāvādī hoti, musāvādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena pisuṇavāco hoti, pisuṇavācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena pharusavāco hoti, pharusavācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena samphappalāpī hoti, samphappalāpapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena abhijjhālu hoti, abhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena byāpannacitto hoti, byāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti, micchādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.
mn46
Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti, pāṇātipātā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
It’s when someone with pleasure and happiness doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. Because of these things they experience pleasure and happiness.
sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti, adinnādānā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti, pisuṇāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti, pharusāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena anabhijjhālu hoti, anabhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena abyāpannacitto hoti, abyāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti, sammādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.
mn46

mn51 Kandarakasutta With Kandaraka somanassadomanassānaṁ 1 5 En Ru

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn53 Sekhasutta A Trainee somanassadomanassānaṁ 1 1 En Ru

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā …pe… catutthaṁ jhānaṁ upasampajja viharati.
fourth absorption.

mn59 Bahuvedanīyasutta The Many Kinds of Feeling somanassaṁ 4 0 En Ru

Yaṁ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.
The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.
Yo kho, ānanda, evaṁ vadeyya: ‘etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī’ti, idamassa nānujānāmi.
There are those who would say that this is the highest pleasure and happiness that sentient beings experience. But I don’t grant them that.
Yo kho, ānanda, evaṁ vadeyya: ‘etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī’ti, idamassa nānujānāmi.
There are those who would say that this is the highest pleasure and happiness that sentient beings experience. But I don’t grant them that.
Yo kho, ānanda, evaṁ vadeyya: ‘etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī’ti, idamassa nānujānāmi.
There are those who would say that this is the highest pleasure and happiness that sentient beings experience. But I don’t grant them that.

mn65 Bhaddālisutta With Bhaddāli somanassadomanassānaṁ 1 4 En Ru

Puna caparaṁ, bhaddāli, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn66 Laṭukikopamasutta The Simile of the Quail somanassaṁ 1 7 En Ru

Yaṁ kho, udāyi, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ miḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ, na sevitabbaṁ, na bhāvetabbaṁ, na bahulīkātabbaṁ; ‘bhāyitabbaṁ etassa sukhassā’ti vadāmi.
The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure—a filthy, ordinary, ignoble pleasure. Such pleasure should not be cultivated or developed, but should be feared, I say. miḷhasukhaṁ → mīḷhasukhaṁ (bj, pts1ed) "

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī somanassadomanassānaṁ 1 25 En Ru

Puna caparaṁ, udāyi, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption. It is without pleasure or pain, with pure equanimity and mindfulness.

mn80 Vekhanasasutta With Vekhanasa somanassaṁ 1 3 En Ru

Yaṁ kho, kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.
The pleasure and happiness that arises from these five kinds of sensual stimulation is called sensual pleasure.

mn87 Piyajātikasutta Born From the Beloved ānandasomanassā 3 1 En Ru

Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā”ti.
For our loved ones are a source of joy and happiness.”
Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā’ti.
mn87
Piyajātikā hi, gahapati, ānandasomanassā piyappabhavikā”ti.
For our loved ones are a source of joy and happiness.”

mn94 Ghoṭamukhasutta With Ghoṭamukha somanassadomanassānaṁ 1 2 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn101 Devadahasutta At Devadaha somanassadomanassānaṁ 1 4 En Ru

Puna caparaṁ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn109 Mahāpuṇṇamasutta The Longer Discourse on the Full-Moon Night somanassaṁ 2 0 En Ru

“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpe assādo.
“The pleasure and happiness that arise from form: this is its gratification. Yaṁ kho → yañca (sya-all, km)
viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇe assādo.
consciousness: this is its gratification.

mn111 Anupadasutta One by One somanassadomanassānaṁ 1 0 En Ru

Puna caparaṁ, bhikkhave, sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, with the giving up of pleasure and pain, and the ending of former happiness and sadness, he entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

mn115 Bahudhātukasutta Many Elements somanassadhātu 1 1 En Ru

sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu.
the elements of pleasure, pain, happiness, sadness, equanimity, and ignorance.

mn129 Bālapaṇḍitasutta The Foolish and the Astute somanassaṁ 8 13 En Ru

Sa kho so, bhikkhave, paṇḍito tividhaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.
An astute person experiences three kinds of pleasure and happiness in the present life.
Idaṁ, bhikkhave, paṇḍito paṭhamaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.
This is the first kind of pleasure and happiness that an astute person experiences in the present life.
Idampi, bhikkhave, paṇḍito dutiyaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.
This is the second kind of pleasure and happiness that an astute person experiences in the present life.
Idampi, bhikkhave, paṇḍito tatiyaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.
This is the third kind of pleasure and happiness that an astute person experiences in the present life.
“Seyyathāpi, bhikkhave, rājā cakkavattī sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti.
“Suppose there was a king, a wheel-turning monarch who possessed seven treasures and four blessings, and experienced pleasure and happiness because of them.
api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyethā”ti?
Would a wheel-turning monarch who possessed these seven treasures and these four blessings experience pleasure and happiness because of them?”
“Ekamekenapi, bhante, ratanena samannāgato rājā cakkavattī tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyetha, ko pana vādo sattahi ratanehi catūhi ca iddhīhī”ti?
“Sir, a wheel-turning monarch who possessed even a single one of these treasures would experience pleasure and happiness because of that, let alone all seven treasures and four blessings!” Ekamekenapi, bhante, ratanena → tena bhante ratanena (bj, pts1ed) "
“Evameva kho, bhikkhave, yaṁ rājā cakkavattī sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti taṁ dibbassa sukhassa upanidhāya saṅkhampi na upeti; kalabhāgampi na upeti; upanidhampi na upeti.
“In the same way, compared to the happiness of heaven, the pleasure and happiness experienced by a wheel-turning monarch due to those seven treasures and those four blessings doesn’t even count, it’s not even a fraction, there’s no comparison.

mn137 Saḷāyatanavibhaṅgasutta The Analysis of the Six Sense Fields somanassaṭṭhānīyaṁ somanassūpavicārā somanassāni somanassaṁ somanassaṁ somanassāni 25 0 En Ru

‘Cakkhunā rūpaṁ disvā somanassaṭṭhānīyaṁ rūpaṁ upavicarati, domanassaṭṭhānīyaṁ rūpaṁ upavicarati, upekkhāṭṭhānīyaṁ rūpaṁ upavicarati.
Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for happiness or sadness or equanimity.
manasā dhammaṁ viññāya somanassaṭṭhānīyaṁ dhammaṁ upavicarati, domanassaṭṭhānīyaṁ dhammaṁ upavicarati, upekkhāṭṭhānīyaṁ dhammaṁ upavicarati.
Becoming conscious of an idea with the mind, one is preoccupied with an idea that’s a basis for happiness or sadness or equanimity.
Iti cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā, aṭṭhārasa manopavicārā veditabbā’ti—
So there are six preoccupations with happiness, six preoccupations with sadness, and six preoccupations with equanimity. ‘The eighteen mental preoccupations should be understood.’
Cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā, cha nekkhammasitā upekkhā.
There are six kinds of lay happiness and six kinds of renunciate happiness. There are six kinds of lay sadness and six kinds of renunciate sadness. There are six kinds of lay equanimity and six kinds of renunciate equanimity. gehasitāni → gehassitāni (?)
Tattha katamāni cha gehasitāni somanassāni?
And in this context what are the six kinds of lay happiness?
Cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ.
There are sights known by the eye that are likable, desirable, agreeable, pleasing, connected with the worldly pleasures of the flesh. Happiness arises when you regard it as a gain to obtain such sights, or when you recollect sights you formerly obtained that have passed, ceased, and perished.
Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.
Such happiness is called lay happiness.
manoviññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ …pe… somanassaṁ.
Ideas known by the mind that are likable, desirable, agreeable, pleasing, connected with the world’s material delights. Happiness arises when you regard it as a gain to obtain such ideas, or when you recollect ideas you formerly obtained that have passed, ceased, and perished.
Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.
Such happiness is called lay happiness.
Imāni cha gehasitāni somanassāni.
These are the six kinds of lay happiness.
Tattha katamāni cha nekkhammasitāni somanassāni?
And in this context what are the six kinds of renunciate happiness?
Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ.
When you’ve understood the impermanence of sights—their perishing, fading away, and cessation—happiness arises as you truly understand through right understanding that both formerly and now all those sights are impermanent, suffering, and perishable.
Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ.
Such happiness is called renunciate happiness.
dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ.
ideas—their perishing, fading away, and cessation—happiness arises as you truly understand through right understanding that both formerly and now all those ideas are impermanent, suffering, and perishable.
Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ.
Such happiness is called renunciate happiness.
Imāni cha nekkhammasitāni somanassāni.
These are the six kinds of renunciate happiness.
Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni tāni nissāya tāni āgamma yāni cha gehasitāni somanassāni tāni pajahatha, tāni samatikkamatha.
Therein, by relying and depending on the six kinds of renunciate happiness, give up and go beyond the six kinds of lay happiness.
Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni tāni nissāya tāni āgamma yāni cha nekkhammasitāni domanassāni tāni pajahatha, tāni samatikkamatha.
Therein, by relying on the six kinds of renunciate happiness, give up the six kinds of renunciate sadness.
Tatra, bhikkhave, yā cha nekkhammasitā upekkhā tā nissāya tā āgamma yāni cha nekkhammasitāni somanassāni tāni pajahatha, tāni samatikkamatha.
Therein, by relying on the six kinds of renunciate equanimity, give up the six kinds of renunciate happiness.

mn138 Uddesavibhaṅgasutta The Analysis of a Recitation Passage somanassadomanassānaṁ 2 1 En Ru

Puna caparaṁ, āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.
Puna caparaṁ, āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, they enter and remain in the fourth absorption …

mn139 Araṇavibhaṅgasutta The Analysis of Non-Conflict somanassānuyogo somanassānuyogaṁ somanassaṁ 9 0 En Ru

Yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho; micchāpaṭipadā.
Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. Indulging in such happiness is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho; sammāpaṭipadā.
Breaking off such indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.
‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—
In speaking like this, some are rebuked: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who indulge in such happiness are beset by pain, harm, stress, and fever, and they are practicing the wrong way.’
‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—
In speaking like this, some are flattered: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who have broken off such indulgence are free of pain, harm, stress, and fever, and they are practicing the right way.’
‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā saupaghātā saupāyāsā sapariḷāhā micchāpaṭipannā’ti—
You don’t say: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who indulge in such happiness are beset by pain, harm, stress, and fever, and they are practicing the wrong way.’
‘Ye kāmapaṭisandhisukhino somanassānuyogaṁ ananuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā’ti—
You don’t say: ‘Pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. All those who have broken off such indulgence are free of pain, harm, stress, and fever, and they are practicing the right way.’
Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ mīḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ.
The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure—a filthy, common, ignoble pleasure.
Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho;
Now, mendicants, pleasure linked to sensuality is low, crude, ordinary, ignoble, and pointless. Indulging in such happiness is a principle beset by pain, harm, stress, and fever, and it is the wrong way.
Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho;
Breaking off such indulgence is a principle free of pain, harm, stress, and fever, and it is the right way.

mn140 Dhātuvibhaṅgasutta The Analysis of the Elements somanassaṭṭhāniyaṁ somanassupavicārā 3 3 En Ru

Cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati, domanassaṭṭhāniyaṁ rūpaṁ upavicarati, upekkhāṭṭhāniyaṁ rūpaṁ upavicarati;
Seeing a sight with the eye, one is preoccupied with a sight that’s a basis for happiness or sadness or equanimity.
manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati, domanassaṭṭhāniyaṁ dhammaṁ upavicarati, upekkhāṭṭhāniyaṁ dhammaṁ upavicarati—
Becoming conscious of an idea with the mind, one is preoccupied with an idea that’s a basis for happiness or sadness or equanimity.
iti cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā.
So there are six preoccupations with happiness, six preoccupations with sadness, and six preoccupations with equanimity.

sn2.29 Susimasutta Devaputtasaṁyuttaṁ With Susīma pītisomanassajātā 5 4 En Ru

Atha kho susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁseti.
While this praise of Sāriputta was being spoken, the gods of Susīma’s assembly—uplifted and overjoyed, full of rapture and happiness—generated a rainbow of bright colors.
evamevaṁ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁseti.
In the same way, the gods of Susīma’s assembly generated a rainbow of bright colors.
evamevaṁ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁseti.
In the same way, the gods of Susīma’s assembly generated a rainbow of bright colors.
evamevaṁ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁseti.
In the same way, the gods of Susīma’s assembly generated a rainbow of bright colors.
evamevaṁ susimassa devaputtassa devaputtaparisā āyasmato sāriputtassa vaṇṇe bhaññamāne attamanā pamuditā pītisomanassajātā uccāvacā vaṇṇanibhā upadaṁseti.
In the same way, the gods of Susīma’s assembly generated a rainbow of bright colors.

sn14.31 Pubbesambodhasutta Dhātusaṁyuttaṁ Before Awakening somanassaṁ 2 0 En Ru

‘yaṁ kho pathavīdhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ pathavīdhātuyā assādo;
‘The pleasure and happiness that arise from the earth element: this is its gratification.
yaṁ vāyodhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vāyodhātuyā assādo;
The pleasure and happiness that arise from the air element: this is its gratification.

sn16.9 Jhānābhiññasutta Kassapasaṁyuttaṁ Absorptions and Insights somanassadomanassānaṁ 1 4 En Ru

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.
Whenever I want, with the giving up of pleasure and pain, and the ending of former happiness and sadness, I enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

sn22.26 Assādasutta Khandhasaṁyuttaṁ Gratification somanassaṁ 4 0 En Ru

‘yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo.
‘The pleasure and happiness that arise from form: this is its gratification.
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.
The pleasure and happiness that arise from feeling …
yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saṅkhārānaṁ assādo.
choices …
Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇassa assādo.
consciousness: this is its gratification.

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases somanassaṁ 4 0 En Ru

Yaṁ rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ—
The pleasure and happiness that arise from form: this is its gratification.
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ—
The pleasure and happiness that arise from feeling: this is its gratification.
Yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ—
sn22.57
Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ—
The pleasure and happiness that arise from consciousness: this is its gratification.

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night somanassaṁ 2 1 En Ru

“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ rūpassa assādo.
“The pleasure and happiness that arise from form: this is its gratification.
yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ viññāṇassa assādo.
consciousness: this is its gratification.

sn28.4 Upekkhāsutta Sāriputtasaṁyuttaṁ Equanimity somanassadomanassānaṁ 1 0 En Ru

“Idhāhaṁ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.
“Reverend, with the giving up of pleasure and pain, and the ending of former happiness and sadness, I entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

sn35.13 Paṭhamapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Interior) somanassaṁ 3 0 En Ru

‘yaṁ kho cakkhuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ cakkhussa assādo.
‘The pleasure and happiness that arise from the eye: this is its gratification.
yaṁ jivhaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ jivhāya assādo.
tongue …
yaṁ manaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ manassa assādo.
mind: this is its gratification.

sn35.14 Dutiyapubbesambodhasutta Saḷāyatanasaṁyuttaṁ Before My Awakening (Exterior) somanassaṁ 2 0 En Ru

‘yaṁ kho rūpe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpānaṁ assādo.
sn35.14
yaṁ dhamme paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ dhammānaṁ assādo.
sn35.14

sn35.239 Rathopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Chariot sukhasomanassabahulo 2 3 En Ru

“Tīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṁ khayāya.
“Mendicants, when a mendicant has three qualities they’re full of joy and happiness in the present life, and they have laid the groundwork for ending the defilements.
Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṁ khayāyā”ti.
When a mendicant has these three qualities they’re full of joy and happiness in the present life, and they have laid the groundwork for ending the defilements.” "

sn36.15 Paṭhamaānandasutta Vedanāsaṁyuttaṁ With Ānanda (1st) somanassaṁ 1 0 En Ru

Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.
The pleasure and happiness that arise from feeling: this is its gratification.

sn36.17 Paṭhamasambahulasutta Vedanāsaṁyuttaṁ With Several Mendicants (1st) somanassaṁ 1 0 En Ru

Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.
The pleasure and happiness that arise from feeling: this is its gratification.

sn36.19 Pañcakaṅgasutta Vedanāsaṁyuttaṁ With Pañcakaṅga somanassaṁ somanassadomanassānaṁ 11 0 En Ru

Yaṁ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—
The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
Idhānanda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
It’s when, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.

sn36.22 Aṭṭhasatasutta Vedanāsaṁyuttaṁ The Explanation of the Hundred and Eight somanassindriyaṁ somanassūpavicārā somanassāni 4 0 En Ru

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ—
The faculties of pleasure, pain, happiness, sadness, and equanimity. …
Cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā—
There are six preoccupations with happiness, six preoccupations with sadness, and six preoccupations with equanimity. …
Cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā, cha nekkhammasitā upekkhā—
Six kinds of lay happiness and six kinds of renunciate happiness. Six kinds of lay sadness and six kinds of renunciate sadness. Six kinds of lay equanimity and six kinds of renunciate equanimity. … gehasitāni → gehassitāni (aṭṭha.) | nekkhammasitāni → nekkhammassitāni (aṭṭha.) "

sn36.23 Aññatarabhikkhusutta Vedanāsaṁyuttaṁ With a Mendicant somanassaṁ 1 0 En Ru

Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo;
The pleasure and happiness that arise from feeling: this is its gratification.

sn36.31 Nirāmisasutta Vedanāsaṁyuttaṁ Not of the Flesh somanassaṁ somanassadomanassānaṁ 3 0 En Ru

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccati, bhikkhave, sāmisaṁ sukhaṁ.
The pleasure and happiness that arise from these five kinds of sensual stimulation is called pleasure of the flesh.
Yaṁ kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṁ vimuttaṁ paccavekkhato, dosā cittaṁ vimuttaṁ paccavekkhato, mohā cittaṁ vimuttaṁ paccavekkhato uppajjati sukhaṁ somanassaṁ, idaṁ vuccati, bhikkhave, nirāmisā nirāmisataraṁ sukhaṁ.
When a mendicant who has ended the defilements reviews their mind free from greed, hate, and delusion, pleasure and happiness arises. This is called pleasure even more spiritual that that not of the flesh.
Idha, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
It’s when, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

sn40.4 Catutthajhānapañhāsutta Moggallānasaṁyuttaṁ A Question About the Fourth Absorption somanassadomanassānaṁ 3 0 En Ru

‘idha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
‘It’s when, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.
So khvāhaṁ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.
And so … I was entering and remaining in the fourth absorption.
So khvāhaṁ, āvuso, aparena samayena sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ.
And so, after some time … I entered and remained in the fourth absorption.

sn45.8 Vibhaṅgasutta Maggasaṁyuttaṁ Analysis somanassadomanassānaṁ 1 0 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati—
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

sn48.10 Dutiyavibhaṅgasutta Indriyasaṁyuttaṁ Analysis (2nd) somanassadomanassānaṁ 1 0 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati—
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

sn48.31 Suddhikasutta Indriyasaṁyuttaṁ Plain Version somanassindriyaṁ 1 0 En Ru

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ—
The faculties of pleasure, pain, happiness, sadness, and equanimity.

sn48.32 Sotāpannasutta Indriyasaṁyuttaṁ A Stream-Enterer somanassindriyaṁ 1 0 En Ru

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
The faculties of pleasure, pain, happiness, sadness, and equanimity.

sn48.33 Arahantasutta Indriyasaṁyuttaṁ A Perfected One somanassindriyaṁ 1 0 En Ru

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
The faculties of pleasure, pain, happiness, sadness, and equanimity.

sn48.34 Paṭhamasamaṇabrāhmaṇasutta Indriyasaṁyuttaṁ Ascetics and Brahmins (1st) somanassindriyaṁ 1 0 En Ru

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
The faculties of pleasure, pain, happiness, sadness, and equanimity.

sn48.35 Dutiyasamaṇabrāhmaṇasutta Indriyasaṁyuttaṁ Ascetics and Brahmins (2nd) somanassindriyaṁ 3 0 En Ru

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
The faculties of pleasure, pain, happiness, sadness, and equanimity.
somanassindriyaṁ nappajānanti …pe…
happiness …
somanassindriyaṁ pajānanti …pe…
happiness …

sn48.36 Paṭhamavibhaṅgasutta Indriyasaṁyuttaṁ Analysis (1st) somanassindriyaṁ somanassindriyaṁ 3 0 En Ru

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
The faculties of pleasure, pain, happiness, sadness, and equanimity.
Katamañca, bhikkhave, somanassindriyaṁ?
And what is the faculty of happiness?
idaṁ vuccati, bhikkhave, somanassindriyaṁ.
This is called the faculty of happiness.

sn48.37 Dutiyavibhaṅgasutta Indriyasaṁyuttaṁ Analysis (2nd) somanassindriyaṁ somanassindriyaṁ 4 0 En Ru

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
The faculties of pleasure, pain, happiness, sadness, and equanimity.
Katamañca, bhikkhave, somanassindriyaṁ?
And what is the faculty of happiness?
idaṁ vuccati, bhikkhave, somanassindriyaṁ.
This is called the faculty of happiness.
Tatra, bhikkhave, yañca sukhindriyaṁ yañca somanassindriyaṁ, sukhā sā vedanā daṭṭhabbā.
In this context, the faculties of pleasure and happiness should be seen as pleasant feeling.

sn48.38 Tatiyavibhaṅgasutta Indriyasaṁyuttaṁ Analysis (3rd) somanassindriyaṁ somanassindriyaṁ 4 0 En Ru

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
The faculties of pleasure, pain, happiness, sadness, and equanimity.
Katamañca, bhikkhave, somanassindriyaṁ?
And what is the faculty of happiness?
idaṁ vuccati, bhikkhave, somanassindriyaṁ.
This is called the faculty of happiness.
Tatra, bhikkhave, yañca sukhindriyaṁ yañca somanassindriyaṁ, sukhā sā vedanā daṭṭhabbā.
In this context, the faculties of pleasure and happiness should be seen as pleasant feeling.

sn48.39 Kaṭṭhopamasutta Indriyasaṁyuttaṁ The Simile of the Fire Sticks somanassindriyaṁ somanassavedaniyaṁ somanassindriyaṁ somanassavedaniyassa 7 2 En Ru

Sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
The faculties of pleasure, pain, happiness, sadness, and equanimity.
Somanassavedaniyaṁ, bhikkhave, phassaṁ paṭicca uppajjati somanassindriyaṁ.
The faculty of happiness arises dependent on a contact to be experienced as happiness.
Tasseva somanassavedaniyassa phassassa nirodhā ‘yaṁ tajjaṁ vedayitaṁ somanassavedaniyaṁ phassaṁ paṭicca uppannaṁ somanassindriyaṁ taṁ nirujjhati, taṁ vūpasammatī’ti pajānāti.
With the cessation of that contact to be experienced as happiness, you understand that the corresponding faculty of happiness ceases and stops.
somanassavedaniyaṁ, bhikkhave, phassaṁ paṭicca …pe…
happiness …

sn48.40 Uppaṭipāṭikasutta Indriyasaṁyuttaṁ Irregular Order somanassindriyaṁ somanassindriyaṁ somanassindriyañca somanassindriyasamudayañca somanassindriyanirodhañca somanassadomanassānaṁ somanassindriyassa 12 0 En Ru

Dukkhindriyaṁ, domanassindriyaṁ, sukhindriyaṁ, somanassindriyaṁ, upekkhindriyaṁ.
The faculties of pain, sadness, pleasure, happiness, and equanimity.
Idha pana, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati somanassindriyaṁ.
While a mendicant is meditating—diligent, keen, and resolute—the faculty of happiness arises.
‘uppannaṁ kho me idaṁ somanassindriyaṁ, tañca kho sanimittaṁ sanidānaṁ sasaṅkhāraṁ sappaccayaṁ.
‘The faculty of happiness has arisen in me. And that has a foundation, a source, a condition, and a reason.
tañca animittaṁ anidānaṁ asaṅkhāraṁ appaccayaṁ somanassindriyaṁ uppajjissatī’ti—netaṁ ṭhānaṁ vijjati.
It’s not possible for the faculty of happiness to arise without a foundation, a source, a condition, or a reason.’
So somanassindriyañca pajānāti, somanassindriyasamudayañca pajānāti, somanassindriyanirodhañca pajānāti, yattha cuppannaṁ somanassindriyaṁ aparisesaṁ nirujjhati tañca pajānāti.
They understand the faculty of happiness, its origin, its cessation, and where that faculty of happiness that’s arisen ceases without anything left over.
Kattha cuppannaṁ somanassindriyaṁ aparisesaṁ nirujjhati?
And where does that faculty of happiness that’s arisen cease without anything left over?
Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati,
It’s when, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.
ettha cuppannaṁ somanassindriyaṁ aparisesaṁ nirujjhati.
That’s where the faculty of happiness that’s arisen ceases without anything left over.
Ayaṁ vuccati, bhikkhave, ‘bhikkhu aññāsi somanassindriyassa nirodhaṁ, tadatthāya cittaṁ upasaṁharati’.
They’re called a mendicant who understands the cessation of the faculty of happiness, and who applies their mind to that end.

sn53.1-12 sn53.1-12 Jhānasaṁyuttaṁ Absorptions, Etc. somanassadomanassānaṁ 1 1 En Ru

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

sn54.8 Padīpopamasutta Ānāpānasaṁyuttaṁ The Simile of the Lamp somanassadomanassānaṁ 1 2 En Ru

‘sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihareyyan’ti,
‘With the giving up of pleasure and pain, and the ending of former happiness and sadness, may I enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.’

sn55.6 Thapatisutta Sotāpattisaṁyuttaṁ The Chamberlains somanassaṁ 10 2 En Ru

‘māgadhehi kāsīsu cārikaṁ pakkamissatī’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:
you will be setting out from the Magadhan lands to wander in the Kāsian lands, we’re happy and joyful, thinking that
‘māgadhehi kāsīsu cārikaṁ pakkanto’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:
you are setting out from the Magadhan lands to wander in the Kāsian lands …
‘kāsīhi vajjīsu cārikaṁ pakkamissatī’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:
you will be setting out from the Kāsian lands to wander in the Vajjian lands …
‘kāsīhi vajjīsu cārikaṁ pakkanto’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:
sn55.6
‘vajjīhi mallesu cārikaṁ pakkamissatī’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:
you will be setting out from the Vajjian lands to wander in the Mallian lands …
‘vajjīhi mallesu cārikaṁ pakkanto’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:
sn55.6
‘mallehi kosale cārikaṁ pakkamissatī’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:
you will be setting out from the Mallian lands to wander in the Kosalan lands …
‘mallehi kosale cārikaṁ pakkanto’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:
sn55.6
‘kosalehi sāvatthiṁ cārikaṁ pakkamissatī’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:
you will be setting out in the Kosalan lands to wander to Sāvatthī, we’re happy and joyful, thinking that
‘sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme’ti, hoti anappakā no tasmiṁ samaye attamanatā hoti anappakaṁ somanassaṁ:
you are staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery we have no little happiness and joy, thinking that

sn56.35 Sattisatasutta Saccasaṁyuttaṁ A Hundred Spears somanassena 1 1 En Ru

api cāhaṁ, bhikkhave, sahāva sukhena, sahāva somanassena catunnaṁ ariyasaccānaṁ abhisamayaṁ vadāmi.
Rather, the comprehension of the four noble truths comes only with pleasure and happiness, I say.