Somanassaṁ 38 texts and 145 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.103somanassaṁ1Pi En Ru dhamma

‘yaṁ kho lokaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ loke assādo.   ‘The pleasure and happiness that arise from the world: this is its gratification.  

an4.62somanassaṁ4Pi En Ru dhamma

So ‘bhogā me atthi uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.   When he reflects on this, he’s filled with pleasure and happiness.  
So ‘uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuñjāmi puññāni ca karomī’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.  
When he reflects on this, he’s filled with pleasure and happiness.  
So ‘na kassaci kiñci dhāremi appaṁ vā bahuṁ vā’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.  
When he reflects on this, he’s filled with pleasure and happiness.  
So ‘anavajjenamhi kāyakammena samannāgato, anavajjena vacīkammena samannāgato, anavajjena manokammena samannāgato’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.  
When he reflects on this, he’s filled with pleasure and happiness.  

an5.176somanassaṁ4Pi En Ru dhamma

Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.   The pleasure and happiness connected with sensual pleasures.  
Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.  
The pleasure and happiness connected with the unskillful.  
Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.  
The pleasure and happiness connected with sensual pleasures.  
Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.  
The pleasure and happiness connected with the unskillful.  

an5.194somanassaṁ1Pi En Ru dhamma

tato tato adhigacchati pāmojjaṁ adhigacchati somanassaṁ.   then you become filled with joy and happiness.  

an7.51somanassaṁ4Pi En Ru dhamma

Yañcassā saṁyogapaccayā uppajjati sukhaṁ somanassaṁ tañca ākaṅkhati.   And she desires the pleasure and happiness that comes from such yoking.  
Yañcassa saṁyogapaccayā uppajjati sukhaṁ somanassaṁ tañca ākaṅkhati.  
And he desires the pleasure and happiness that comes from such yoking.  
Yañcassā saṁyogapaccayā uppajjati sukhaṁ somanassaṁ tañca nākaṅkhati.  
Nor does she desire the pleasure and happiness that comes from such yoking.  
Yañcassa saṁyogapaccayā uppajjati sukhaṁ somanassaṁ tañca nākaṅkhati.  
Nor does he desire the pleasure and happiness that comes from such yoking.  

an7.52somanassaṁ3Pi En Ru dhamma

api ca kho ‘imaṁ me dānaṁ dadato cittaṁ pasīdati, attamanatā somanassaṁ upajāyatī’ti dānaṁ deti …pe….   They give a gift thinking, ‘When giving this gift my mind becomes clear, and I become happy and joyful.’ …  
Napi ‘imaṁ me dānaṁ dadato cittaṁ pasīdati, attamanatā somanassaṁ upajāyatī’ti dānaṁ deti;  
They don’t give a gift thinking, ‘When giving this gift my mind becomes clear, and I become happy and joyful.’  
napi ‘imaṁ me dānaṁ dadato cittaṁ pasīdati, attamanatā somanassaṁ upajāyatī’ti dānaṁ deti;  
 

an8.33somanassaṁ1Pi En Ru dhamma

Chandā dānaṁ deti, dosā dānaṁ deti, mohā dānaṁ deti, bhayā dānaṁ deti, ‘dinnapubbaṁ katapubbaṁ pitupitāmahehi, nārahāmi porāṇaṁ kulavaṁsaṁ hāpetun’ti dānaṁ deti, ‘imāhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmī’ti dānaṁ deti, ‘imaṁ me dānaṁ dadato cittaṁ pasīdati, attamanatā somanassaṁ upajāyatī’ti dānaṁ deti, cittālaṅkāracittaparikkhāratthaṁ dānaṁ deti.   A person might give a gift out of favoritism or hostility or stupidity or cowardice. Or they give thinking, ‘Giving was practiced by my father and my father’s father. It would not be right for me to abandon this family tradition.’ Or they give thinking, ‘After I’ve given this gift, when my body breaks up, after death, I’ll be reborn in a good place, a heavenly realm.’ Or they give thinking, ‘When giving this gift my mind becomes clear, and I become happy and joyful.’ Or they give a gift thinking, ‘This is an adornment and requisite for the mind.’  

an9.34somanassaṁ1Pi En Ru dhamma

Yaṁ kho, āvuso, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccatāvuso, kāmasukhaṁ.   The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.  

dn1somanassaṁ1Pi En Ru dhamma

Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na ānando na somanassaṁ na cetaso uppilāvitattaṁ karaṇīyaṁ.   If others praise me, the teaching, or the Saṅgha, don’t make yourselves thrilled, elated, and excited.  

dn2somanassaṁ5Pi En Ru dhamma

So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.   he’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  

dn10somanassaṁ5Pi En Ru dhamma

So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.   he’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  

dn18somanassaṁ6Pi En Ru dhamma

Tassa asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.   That gives rise to pleasure, and more than pleasure, happiness,  
evameva kho, bho, asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.  
 
Tassa oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.  
That gives rise to pleasure, and more than pleasure, happiness,  
evameva kho bho oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.  
 
Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.  
That gives rise to pleasure, and more than pleasure, happiness,  
evameva kho, bho, avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ.  
 

dn21somanassaṁ6Pi En Ru dhamma

Tattha yaṁ jaññā somanassaṁ   Well, should you know of a happiness:  
‘imaṁ kho me somanassaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṁ somanassaṁ na sevitabbaṁ.  
‘When I cultivate this kind of happiness, unskillful qualities grow, and skillful qualities decline.’ You should not cultivate that kind of happiness.  
Tattha yaṁ jaññā somanassaṁ  
Whereas, should you know of a happiness:  
‘imaṁ kho me somanassaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṁ somanassaṁ sevitabbaṁ.  
‘When I cultivate this kind of happiness, unskillful qualities decline, and skillful qualities grow.’ You should cultivate that kind of happiness.  

dn23somanassaṁ2Pi En Ru dhamma

Tattha yo so sahāyako sāṇabhāraṁ ādāya agamāsi, tassa neva mātāpitaro abhinandiṁsu, na puttadārā abhinandiṁsu, na mittāmaccā abhinandiṁsu, na ca tatonidānaṁ sukhaṁ somanassaṁ adhigacchi.   When one friend returned with a bundle of sunn hemp, they didn’t please their parents, their partners and children, or their friends and colleagues. And they got no pleasure and happiness on that account.  
Yo pana so sahāyako suvaṇṇabhāraṁ ādāya agamāsi, tassa mātāpitaropi abhinandiṁsu, puttadārāpi abhinandiṁsu, mittāmaccāpi abhinandiṁsu, tatonidānañca sukhaṁ somanassaṁ adhigacchi.  
But when the other friend returned with a bundle of gold, they pleased their parents, their partners and children, and their friends and colleagues. And they got much pleasure and happiness on that account.  

mn13somanassaṁ somanassaṁ—ayaṁ2Pi En Ru dhamma

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ kāmānaṁ assādo.   The pleasure and happiness that arise from these five kinds of sensual stimulation: this is the gratification of sensual pleasures.  
Yaṁ kho, bhikkhave, subhaṁ vaṇṇanibhaṁ paṭicca uppajjati sukhaṁ somanassaṁ— 
“The pleasure and happiness that arise from this beauty and prettiness  

mn14somanassaṁ1Pi En Ru dhamma

Yaṁ kho, mahānāma, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—  The pleasure and happiness that arise from these five kinds of sensual stimulation: this is the gratification of sensual pleasures.  

mn22somanassaṁ2Pi En Ru dhamma

Tatra ce, bhikkhave, pare tathāgataṁ sakkaronti garuṁ karonti mānenti pūjenti, tatra, bhikkhave, tathāgatassa na hoti ānando na somanassaṁ na cetaso uppilāvitattaṁ.   Or if others honor, respect, revere, or venerate him, he doesn’t get thrilled, elated, and emotionally excited.  
Tasmātiha, bhikkhave, tumhe cepi pare sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, tatra tumhehi na ānando na somanassaṁ na cetaso uppilāvitattaṁ karaṇīyaṁ.  
Or if others honor, respect, revere, or venerate you, don’t make yourselves thrilled, elated, and emotionally excited.  

mn39somanassaṁ5Pi En Ru dhamma

So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.   he’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.  
they’d be filled with joy and happiness.  

mn46somanassaṁ20Pi En Ru dhamma

Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti, pāṇātipātapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;   It’s when someone with pleasure and happiness kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view. Because of these things they experience pleasure and happiness.  
sahāpi sukhena sahāpi somanassena adinnādāyī hoti, adinnādānapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena kāmesumicchācārī hoti, kāmesumicchācārapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena musāvādī hoti, musāvādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena pisuṇavāco hoti, pisuṇavācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena pharusavāco hoti, pharusavācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena samphappalāpī hoti, samphappalāpapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena abhijjhālu hoti, abhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena byāpannacitto hoti, byāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti, micchādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.  
 
Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti, pāṇātipātā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
It’s when someone with pleasure and happiness doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. Because of these things they experience pleasure and happiness.  
sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti, adinnādānā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti, pisuṇāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti, pharusāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena anabhijjhālu hoti, anabhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena abyāpannacitto hoti, abyāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;  
 
sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti, sammādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.  
 

mn59somanassaṁ4Pi En Ru dhamma

Yaṁ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.   The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.  
Yo kho, ānanda, evaṁ vadeyya: ‘etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī’ti, idamassa nānujānāmi.  
There are those who would say that this is the highest pleasure and happiness that sentient beings experience. But I don’t grant them that.  
Yo kho, ānanda, evaṁ vadeyya: ‘etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī’ti, idamassa nānujānāmi.  
There are those who would say that this is the highest pleasure and happiness that sentient beings experience. But I don’t grant them that.  
Yo kho, ānanda, evaṁ vadeyya: ‘etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī’ti, idamassa nānujānāmi.  
There are those who would say that this is the highest pleasure and happiness that sentient beings experience. But I don’t grant them that.  

mn66somanassaṁ1Pi En Ru dhamma

Yaṁ kho, udāyi, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ miḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ, na sevitabbaṁ, na bhāvetabbaṁ, na bahulīkātabbaṁ; ‘bhāyitabbaṁ etassa sukhassā’ti vadāmi.   The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure—a filthy, ordinary, ignoble pleasure. Such pleasure should not be cultivated or developed, but should be feared, I say.  

mn80somanassaṁ1Pi En Ru dhamma

Yaṁ kho, kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.   The pleasure and happiness that arises from these five kinds of sensual stimulation is called sensual pleasure.  

mn109somanassaṁ2Pi En Ru dhamma

“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpe assādo.   “The pleasure and happiness that arise from form: this is its gratification.  
viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇe assādo.  
consciousness: this is its gratification.  

mn129somanassaṁ8Pi En Ru dhamma

Sa kho so, bhikkhave, paṇḍito tividhaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.   An astute person experiences three kinds of pleasure and happiness in the present life.  
Idaṁ, bhikkhave, paṇḍito paṭhamaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.  
This is the first kind of pleasure and happiness that an astute person experiences in the present life.  
Idampi, bhikkhave, paṇḍito dutiyaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.  
This is the second kind of pleasure and happiness that an astute person experiences in the present life.  
Idampi, bhikkhave, paṇḍito tatiyaṁ diṭṭheva dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.  
This is the third kind of pleasure and happiness that an astute person experiences in the present life.  
“Seyyathāpi, bhikkhave, rājā cakkavattī sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti.  
“Suppose there was a king, a wheel-turning monarch who possessed seven treasures and four blessings, and experienced pleasure and happiness because of them.  
api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catūhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyethā”ti?  
Would a wheel-turning monarch who possessed these seven treasures and these four blessings experience pleasure and happiness because of them?”  
“Ekamekenapi, bhante, ratanena samannāgato rājā cakkavattī tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyetha, ko pana vādo sattahi ratanehi catūhi ca iddhīhī”ti?  
“Sir, a wheel-turning monarch who possessed even a single one of these treasures would experience pleasure and happiness because of that, let alone all seven treasures and four blessings!”  
“Evameva kho, bhikkhave, yaṁ rājā cakkavattī sattahi ratanehi samannāgato catūhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti taṁ dibbassa sukhassa upanidhāya saṅkhampi na upeti; kalabhāgampi na upeti; upanidhampi na upeti.  
“In the same way, compared to the happiness of heaven, the pleasure and happiness experienced by a wheel-turning monarch due to those seven treasures and those four blessings doesn’t even count, it’s not even a fraction, there’s no comparison.  

mn137somanassaṁ12Pi En Ru dhamma

Cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ.   There are sights known by the eye that are likable, desirable, agreeable, pleasing, connected with the worldly pleasures of the flesh. Happiness arises when you regard it as a gain to obtain such sights, or when you recollect sights you formerly obtained that have passed, ceased, and perished.  
Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.  
Such happiness is called lay happiness.  
manoviññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ …pe… somanassaṁ.  
Ideas known by the mind that are likable, desirable, agreeable, pleasing, connected with the world’s material delights. Happiness arises when you regard it as a gain to obtain such ideas, or when you recollect ideas you formerly obtained that have passed, ceased, and perished.  
Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati gehasitaṁ somanassaṁ.  
Such happiness is called lay happiness.  
Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ.  
When you’ve understood the impermanence of sights—their perishing, fading away, and cessation—happiness arises as you truly understand through right understanding that both formerly and now all those sights are impermanent, suffering, and perishable.  
Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ.  
Such happiness is called renunciate happiness.  
dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ.  
ideas—their perishing, fading away, and cessation—happiness arises as you truly understand through right understanding that both formerly and now all those ideas are impermanent, suffering, and perishable.  
Yaṁ evarūpaṁ somanassaṁ idaṁ vuccati nekkhammasitaṁ somanassaṁ.  
Such happiness is called renunciate happiness.  

mn139somanassaṁ1Pi En Ru dhamma

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ mīḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ.   The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure—a filthy, common, ignoble pleasure.  

sn14.31somanassaṁ2Pi En Ru dhamma

‘yaṁ kho pathavīdhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ pathavīdhātuyā assādo;   ‘The pleasure and happiness that arise from the earth element: this is its gratification.  
yaṁ vāyodhātuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vāyodhātuyā assādo;  
The pleasure and happiness that arise from the air element: this is its gratification.  

sn22.26somanassaṁ4Pi En Ru dhamma

‘yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo.   ‘The pleasure and happiness that arise from form: this is its gratification.  
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.  
The pleasure and happiness that arise from feeling …  
yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saṅkhārānaṁ assādo.  
choices …  
Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇassa assādo.  
consciousness: this is its gratification.  

sn22.57somanassaṁ4Pi En Ru dhamma

Yaṁ rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ—  The pleasure and happiness that arise from form: this is its gratification.  
Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ— 
The pleasure and happiness that arise from feeling: this is its gratification.  
Yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ— 
 
Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ— 
The pleasure and happiness that arise from consciousness: this is its gratification.  

sn22.82somanassaṁ—ayaṁ2Pi En Ru dhamma

“Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ rūpassa assādo.   “The pleasure and happiness that arise from form: this is its gratification.  
yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ—ayaṁ viññāṇassa assādo.  
consciousness: this is its gratification.  

sn35.13somanassaṁ3Pi En Ru dhamma

‘yaṁ kho cakkhuṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ cakkhussa assādo.   ‘The pleasure and happiness that arise from the eye: this is its gratification.  
yaṁ jivhaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ jivhāya assādo.  
tongue …  
yaṁ manaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ manassa assādo.  
mind: this is its gratification.  

sn35.14somanassaṁ2Pi En Ru dhamma

‘yaṁ kho rūpe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpānaṁ assādo.    
yaṁ dhamme paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ dhammānaṁ assādo.  
 

sn36.15somanassaṁ1Pi En Ru dhamma

Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.   The pleasure and happiness that arise from feeling: this is its gratification.  

sn36.17somanassaṁ1Pi En Ru dhamma

Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo.   The pleasure and happiness that arise from feeling: this is its gratification.  

sn36.19somanassaṁ10Pi En Ru dhamma

Yaṁ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—  The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.  
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti— 
that this is the highest pleasure and happiness that sentient beings experience.  
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti— 
that this is the highest pleasure and happiness that sentient beings experience.  
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti— 
that this is the highest pleasure and happiness that sentient beings experience.  
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti— 
that this is the highest pleasure and happiness that sentient beings experience.  
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti— 
that this is the highest pleasure and happiness that sentient beings experience.  
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti— 
that this is the highest pleasure and happiness that sentient beings experience.  
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti— 
that this is the highest pleasure and happiness that sentient beings experience.  
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti— 
that this is the highest pleasure and happiness that sentient beings experience.  
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti— 
that this is the highest pleasure and happiness that sentient beings experience.  

sn36.23somanassaṁ1Pi En Ru dhamma

Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo;   The pleasure and happiness that arise from feeling: this is its gratification.  

sn36.31somanassaṁ2Pi En Ru dhamma

Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ, idaṁ vuccati, bhikkhave, sāmisaṁ sukhaṁ.   The pleasure and happiness that arise from these five kinds of sensual stimulation is called pleasure of the flesh.  
Yaṁ kho, bhikkhave, khīṇāsavassa bhikkhuno rāgā cittaṁ vimuttaṁ paccavekkhato, dosā cittaṁ vimuttaṁ paccavekkhato, mohā cittaṁ vimuttaṁ paccavekkhato uppajjati sukhaṁ somanassaṁ, idaṁ vuccati, bhikkhave, nirāmisā nirāmisataraṁ sukhaṁ.  
When a mendicant who has ended the defilements reviews their mind free from greed, hate, and delusion, pleasure and happiness arises. This is called pleasure even more spiritual that that not of the flesh.  

sn55.6somanassaṁ10Pi En Ru dhamma

‘māgadhehi kāsīsu cārikaṁ pakkamissatī’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:   you will be setting out from the Magadhan lands to wander in the Kāsian lands, we’re happy and joyful, thinking that  
‘māgadhehi kāsīsu cārikaṁ pakkanto’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:  
you are setting out from the Magadhan lands to wander in the Kāsian lands …  
‘kāsīhi vajjīsu cārikaṁ pakkamissatī’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:  
you will be setting out from the Kāsian lands to wander in the Vajjian lands …  
‘kāsīhi vajjīsu cārikaṁ pakkanto’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:  
 
‘vajjīhi mallesu cārikaṁ pakkamissatī’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:  
you will be setting out from the Vajjian lands to wander in the Mallian lands …  
‘vajjīhi mallesu cārikaṁ pakkanto’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:  
 
‘mallehi kosale cārikaṁ pakkamissatī’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:  
you will be setting out from the Mallian lands to wander in the Kosalan lands …  
‘mallehi kosale cārikaṁ pakkanto’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:  
 
‘kosalehi sāvatthiṁ cārikaṁ pakkamissatī’ti, hoti no tasmiṁ samaye attamanatā hoti somanassaṁ:  
you will be setting out in the Kosalan lands to wander to Sāvatthī, we’re happy and joyful, thinking that  
‘sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme’ti, hoti anappakā no tasmiṁ samaye attamanatā hoti anappakaṁ somanassaṁ:  
you are staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery we have no little happiness and joy, thinking that