Suddhāvās 10 texts and 25 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.124 Dutiyanānākaraṇasutta Difference (2nd) suddhāvāsānaṁ 2 0 En Ru

So kāyassa bhedā paraṁ maraṇā suddhāvāsānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the pure abodes.
So kāyassa bhedā paraṁ maraṇā suddhāvāsānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the pure abodes.

an4.126 Dutiyamettāsutta Love (2nd) suddhāvāsānaṁ 2 0 En Ru

So kāyassa bhedā paraṁ maraṇā suddhāvāsānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the pure abodes.
So kāyassa bhedā paraṁ maraṇā suddhāvāsānaṁ devānaṁ sahabyataṁ upapajjati.
When their body breaks up, after death, they’re reborn in the company of the gods of the pure abodes.

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind suddhāvāsehi suddhāvāsā 2 18 En Ru

‘na kho so sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehi.
‘It’s not easy to find an abode of sentient beings where I haven’t previously abided in all this long time, except for the gods of the pure abodes. anāvutthapubbo → anajjhāvutthapubbo (bj); anajjhāvuṭṭhapubbo (mr) "
Yannūnāhaṁ yena suddhāvāsā devā tenupasaṅkameyyan’ti.
Why don’t I go to see them?’

dn20 Mahāsamayasutta The Great Congregation suddhāvāsakāyikānaṁ suddhāvāsesu 2 3 En Ru

Atha kho catunnaṁ suddhāvāsakāyikānaṁ devatānaṁ etadahosi:
Then four deities of the Pure Abodes, aware of what was happening, thought: devatānaṁ → devānaṁ (sya-all, km, pts1ed)
Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva—suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṁ.
Then, as easily as a strong person would extend or contract their arm, they vanished from the Pure Abodes and reappeared in front of the Buddha.

dn33 Saṅgītisutta Reciting in Concert suddhāvāsā 1 20 En Ru

Pañca suddhāvāsā—
Five pure abodes:

mn12 Mahāsīhanādasutta The Longer Discourse on the Lion’s Roar suddhāvāsehi suddhāvāse 6 32 En Ru

Na kho pana so, sāriputta, saṁsāro sulabharūpo yo mayā asaṁsaritapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi.
But it’s not easy to find a realm that I haven’t previously transmigrated to in all this long time, except for the gods of the pure abodes. Na kho pana so → na kho paneso (bj, sya-all)
Suddhāvāse cāhaṁ, sāriputta, deve saṁsareyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
For if I had transmigrated to the gods of the pure abodes I would not have returned to this realm again.
Na kho pana sā, sāriputta, upapatti sulabharūpā yā mayā anupapannapubbā iminā dīghena addhunā, aññatra suddhāvāsehi devehi.
But it’s not easy to find any rebirth that I haven’t previously been reborn in …
Suddhāvāse cāhaṁ, sāriputta, deve upapajjeyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
mn12
Na kho pana so, sāriputta, āvāso sulabharūpo yo mayā anāvuṭṭhapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi.
But it’s not easy to find an abode where I haven’t previously abided … anāvuṭṭhapubbo → anāvutthapubbo (bj, pts1ed)
Suddhāvāse cāhaṁ, sāriputta, deve āvaseyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ.
mn12

sn1.37 Samayasutta Devatāsaṁyuttaṁ The Congregation suddhāvāsakāyikānaṁ suddhāvāsesu 2 1 En Ru

Atha kho catunnaṁ suddhāvāsakāyikānaṁ devatānaṁ etadahosi:
Then four deities of the Pure Abodes, aware of what was happening, thought:
Atha kho tā devatā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva—suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṁ.
Then, as easily as a strong person would extend or contract their arm, they vanished from the Pure Abodes and reappeared in front of the Buddha.

sn6.6 Brahmalokasutta Brahmasaṁyuttaṁ The Negligent Brahmā suddhāvāso suddhāvāsaṁ 5 1 En Ru

Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā paccekaṁ dvārabāhaṁ upanissāya aṭṭhaṁsu. Atha kho subrahmā paccekabrahmā suddhāvāsaṁ paccekabrahmānaṁ etadavoca:
Then the independent brahmās Subrahmā and Suddhāvāsa went to the Buddha and stationed themselves one by each door-post. But Subrahmā said to Suddhāvāsa, paccekaṁ dvārabāhaṁ → paccekadvārabāhaṁ (pts1ed, mr)
“Evaṁ, mārisā”ti kho suddhāvāso paccekabrahmā subrahmuno paccekabrahmuno paccassosi.
“Yes, good sir,” replied Suddhāvāsa.
Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā—seyyathāpi nāma balavā puriso …pe… evameva—bhagavato purato antarahitā tasmiṁ brahmaloke pāturahesuṁ.
Then, as easily as a strong person would extend or contract their arm, they vanished from in front of the Buddha and appeared in that Brahmā realm.
Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā taṁ brahmānaṁ saṁvejetvā tatthevantaradhāyiṁsu.
Then after inspiring awe in that Brahmā, the independent brahmās Subrahmā and Suddhāvāsa vanished right there.

sn6.7 Kokālikasutta Brahmasaṁyuttaṁ About Kokālika suddhāvāso 1 0 En Ru

Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā paccekaṁ dvārabāhaṁ nissāya aṭṭhaṁsu.
Then the independent brahmās Subrahmā and Suddhāvāsa went to the Buddha and stationed themselves one by each door-post.

sn6.8 Katamodakatissasutta Brahmasaṁyuttaṁ About Katamorakatissaka suddhāvāso 2 0 En Ru

Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā paccekaṁ dvārabāhaṁ nissāya aṭṭhaṁsu.
Then the independent brahmās Subrahmā and Suddhāvāsa went to the Buddha and stationed themselves one by each door-post.
Atha kho suddhāvāso paccekabrahmā katamodakatissakaṁ bhikkhuṁ ārabbha bhagavato santike imaṁ gāthaṁ abhāsi:
Then Suddhāvāsa recited this verse about the mendicant Katamorakatissaka in the Buddha’s presence: katamodakatissakaṁ → katamorakatissaṁ (bj); katamorakatissakaṁ (sya-all, km) "