TOP-10 Sukha 10 texts and 405 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.64-76 an2.64 sukhavagga gihisukhañca pabbajitasukhañca pabbajitasukhan kāmasukhañca nekkhammasukhañca nekkhammasukhan upadhisukhañca nirupadhisukhañca nirupadhisukhan sāsavasukhañca anāsavasukhañca anāsavasukhan sukhasukhasukhan ariyasukhañca anariyasukhañca ariyasukhan sātasukhañca upekkhāsukhañca upekkhāsukhan samādhisukhañca asamādhisukhañca samādhisukhan sukhavaggo 41 0 En Ru

7. Sukhavagga
The Chapter on Happiness
Gihisukhañca pabbajitasukhañca.
The happiness of laypeople, and the happiness of renunciates.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ pabbajitasukhan”ti.
The better of these two kinds of happiness is the happiness of renunciates.”
Kāmasukhañca nekkhammasukhañca.
Sensual happiness and the happiness of renunciation.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nekkhammasukhan”ti.
The better of these two kinds of happiness is the happiness of renunciation.”
Upadhisukhañca nirupadhisukhañca.
The happiness of attachments, and the happiness of no attachments.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nirupadhisukhan”ti.
The better of these two kinds of happiness is the happiness of no attachments.”
Sāsavasukhañca anāsavasukhañca.
Defiled happiness and undefiled happiness.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ anāsavasukhan”ti.
The better of these two kinds of happiness is the happiness of no defilements.”
Sāmisañca sukhaṁ nirāmisañca sukhaṁ.
Happiness of the flesh and happiness not of the flesh.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nirāmisaṁ sukhan”ti.
The better of these two kinds of happiness is happiness not of the flesh.”
Ariyasukhañca anariyasukhañca.
Noble happiness and ignoble happiness.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ ariyasukhan”ti.
The better of these two kinds of happiness is noble happiness.”
Kāyikañca sukhaṁ cetasikañca sukhaṁ.
Physical happiness and mental happiness.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ cetasikaṁ sukhan”ti.
The better of these two kinds of happiness is mental happiness.”
Sappītikañca sukhaṁ nippītikañca sukhaṁ.
Happiness with rapture and happiness free of rapture.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nippītikaṁ sukhan”ti.
The better of these two kinds of happiness is happiness free of rapture.”
Sātasukhañca upekkhāsukhañca.
Happiness with pleasure and happiness with equanimity.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ upekkhāsukhan”ti.
The better of these two kinds of happiness is happiness with equanimity.”
Samādhisukhañca asamādhisukhañca.
The happiness of immersion and the happiness without immersion.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ samādhisukhan”ti.
The better of these two kinds of happiness is the happiness of immersion.”
Sappītikārammaṇañca sukhaṁ nippītikārammaṇañca sukhaṁ.
Happiness that relies on rapture and happiness that relies on freedom from rapture.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ nippītikārammaṇaṁ sukhan”ti.
The better of these two kinds of happiness is happiness that relies on freedom from rapture.”
Sātārammaṇañca sukhaṁ upekkhārammaṇañca sukhaṁ.
Happiness that relies on pleasure and happiness that relies on equanimity.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ upekkhārammaṇaṁ sukhan”ti.
The better of these two kinds of happiness is happiness that relies on equanimity.”
Rūpārammaṇañca sukhaṁ arūpārammaṇañca sukhaṁ.
Happiness that relies on form and happiness that relies on the formless.
Etadaggaṁ, bhikkhave, imesaṁ dvinnaṁ sukhānaṁ yadidaṁ arūpārammaṇaṁ sukhan”ti.
The better of these two kinds of happiness is happiness that relies on the formless.” "
Sukhavaggo dutiyo. "

dn9 Poṭṭhapādasutta With Poṭṭhapāda sukhaṁ pītisukhaṁ vivekajapītisukhasukhumasaccasaññā vivekajapītisukhasukhumasaccasaññīyeva samādhijapītisukhasukhumasaccasaññā samādhijapītisukhasukhumasaccasaññīyeva sukhañca sukhavihārī’ti upekkhāsukhasukhumasaccasaññā upekkhāsukhasukhumasaccasaññīyeva sukhassa adukkhamasukhaṁ adukkhamasukhasukhumasaccasaññā adukkhamasukhasukhumasaccasaññīyeva ekantasukhaṁ ekantasukhassa 33 7 En Ru

tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
Seeing that the hindrances have been given up in them, joy springs up. Being joyful, rapture springs up. When the mind is full of rapture, the body becomes tranquil. When the body is tranquil, they feel bliss. And when blissful, the mind becomes immersed.
So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
Quite secluded from sensual pleasures, secluded from unskillful qualities, they enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.
Vivekajapītisukhasukhumasaccasaññā tasmiṁ samaye hoti, vivekajapītisukhasukhumasaccasaññīyeva tasmiṁ samaye hoti.
At that time they have a subtle and true perception of the rapture and bliss born of seclusion.
“Puna caparaṁ, poṭṭhapāda, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.
“Furthermore, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.
Tassa yā purimā vivekajapītisukhasukhumasaccasaññā, sā nirujjhati.
The subtle and true perception of the rapture and bliss born of seclusion that they had previously ceases.
Samādhijapītisukhasukhumasaccasaññā tasmiṁ samaye hoti, samādhijapītisukhasukhumasaccasaññīyeva tasmiṁ samaye hoti.
At that time they have a subtle and true perception of the rapture and bliss born of immersion.
“Puna caparaṁ, poṭṭhapāda, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti, tatiyaṁ jhānaṁ upasampajja viharati.
“Furthermore, with the fading away of rapture, a mendicant enters and remains in the third absorption, where they meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’
Tassa yā purimā samādhijapītisukhasukhumasaccasaññā, sā nirujjhati.
The subtle and true perception of the rapture and bliss born of immersion that they had previously ceases.
Upekkhāsukhasukhumasaccasaññā tasmiṁ samaye hoti, upekkhāsukhasukhumasaccasaññīyeva tasmiṁ samaye hoti.
At that time they have a subtle and true perception of bliss with equanimity.
“Puna caparaṁ, poṭṭhapāda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
“Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.
Tassa yā purimā upekkhāsukhasukhumasaccasaññā, sā nirujjhati.
The subtle and true perception of bliss with equanimity that they had previously ceases.
Adukkhamasukhasukhumasaccasaññā tasmiṁ samaye hoti, adukkhamasukhasukhumasaccasaññīyeva tasmiṁ samaye hoti.
At that time they have a subtle and true perception of neutral feeling.
‘api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā’ti?
‘But do you meditate knowing and seeing an exclusively happy world?’
“ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā”’ti?
a path and a practice to realize an exclusively happy world?’
‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā, tāsaṁ bhāsamānānaṁ saddaṁ suṇātha:
‘But have you ever heard the voice of the deities reborn in an exclusively happy world saying,
“suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya;
“Practice well, dear sirs, practice directly so as to realize an exclusively happy world.
mayampi hi, mārisā, evaṁpaṭipannā ekantasukhaṁ lokaṁ upapannā”’ti?
For this is how we practiced, and we were reborn in an exclusively happy world”?’
‘api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā’ti?

“ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā”’ti?

‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā, tāsaṁ bhāsamānānaṁ saddaṁ suṇātha:

“suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya;

mayampi hi, mārisā, evaṁpaṭipannā ekantasukhaṁ lokaṁ upapannā”’ti?

‘api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā’ti?

‘api pana tumhe āyasmanto jānātha ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti?

‘api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā tāsaṁ devatānaṁ bhāsamānānaṁ saddaṁ suṇātha:

“suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya;

mayampi hi, mārisā, evaṁ paṭipannā ekantasukhaṁ lokaṁ upapannā”’ti?

dn29 Pāsādikasutta An Impressive Discourse sukhallikānuyoga sukhallikānuyogamanuyuttā sukhallikānuyogo sukhallikānuyogā sukhallikānuyogo sukhallikānuyoge pītisukhasukhassa sukhallikānuyogānisaṁsa sukhadukkhaṁ sukhadukkhan 41 2 En Ru

9. Sukhallikānuyoga
9. Indulgence in Pleasure
sukhallikānuyogamanuyuttā samaṇā sakyaputtiyā viharantī’ti.
‘The ascetics who follow the Sakyan live indulging in pleasure.’
‘katamo so, āvuso, sukhallikānuyogo?
‘What is that indulgence in pleasure?
Sukhallikānuyogā hi bahū anekavihitā nānappakārakā’ti.
For there are many different kinds of indulgence in pleasure.’
Cattārome, cunda, sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti.
These four kinds of indulgence in pleasure, Cunda, are low, crude, ordinary, ignoble, and pointless. They don’t lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment.
Ayaṁ paṭhamo sukhallikānuyogo.
This is the first kind of indulgence in pleasure.
Ayaṁ dutiyo sukhallikānuyogo.
This is the second kind of indulgence in pleasure.
Ayaṁ tatiyo sukhallikānuyogo.
This is the third kind of indulgence in pleasure.
Ayaṁ catuttho sukhallikānuyogo.
This is the fourth kind of indulgence in pleasure.
Ime kho, cunda, cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti.
These are the four kinds of indulgence in pleasure that are low, crude, ordinary, ignoble, and pointless. They don’t lead to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment.
‘ime cattāro sukhallikānuyoge anuyuttā samaṇā sakyaputtiyā viharantī’ti.
‘The ascetics who follow the Sakyan live indulging in pleasure in these four ways.’
Cattārome, cunda, sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti.
Cunda, these four kinds of indulgence in pleasure lead solely to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment.
Idha, cunda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.
Ayaṁ paṭhamo sukhallikānuyogo.
This is the first kind of indulgence in pleasure.
Ayaṁ dutiyo sukhallikānuyogo.
This is the second kind of indulgence in pleasure.
Ayaṁ tatiyo sukhallikānuyogo.
This is the third kind of indulgence in pleasure.
Puna caparaṁ, cunda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption. It is without pleasure or pain, with pure equanimity and mindfulness.
Ayaṁ catuttho sukhallikānuyogo.
This is the fourth kind of indulgence in pleasure.
Ime kho, cunda, cattāro sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti.
These are the four kinds of indulgence in pleasure which lead solely to disillusionment, dispassion, cessation, peace, insight, awakening, and extinguishment.
‘ime cattāro sukhallikānuyoge anuyuttā samaṇā sakyaputtiyā viharantī’ti.
‘The ascetics who follow the Sakyan live indulging in pleasure in these four ways.’
10. Sukhallikānuyogānisaṁsa
10. The Benefits of Indulgence in Pleasure
‘ime panāvuso, cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ kati phalāni katānisaṁsā pāṭikaṅkhā’ti?
‘How many fruits and benefits may be expected by those who live indulging in pleasure in these four ways?’
‘ime kho, āvuso, cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ cattāri phalāni cattāro ānisaṁsā pāṭikaṅkhā.
‘Four benefits may be expected by those who live indulging in pleasure in these four ways.
Ime kho, āvuso, cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ imāni cattāri phalāni, cattāro ānisaṁsā pāṭikaṅkhā’ti.
These four benefits may be expected by those who live indulging in pleasure in these four ways.’
‘Sassataṁ sukhadukkhaṁ …
Pleasure and pain are eternal,
asassataṁ sukhadukkhaṁ …
or not eternal,
sassatañca asassatañca sukhadukkhaṁ …
or both eternal and not eternal,
nevasassataṁ nāsassataṁ sukhadukkhaṁ …
or neither eternal nor not eternal.
sayaṅkataṁ sukhadukkhaṁ …
Pleasure and pain are made by oneself,
paraṅkataṁ sukhadukkhaṁ …
or made by another,
sayaṅkatañca paraṅkatañca sukhadukkhaṁ …
or made by both oneself and another,
asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ, idameva saccaṁ moghamaññan’ti.
or they have arisen by chance, not made by oneself or another. This is the only truth, other ideas are silly.’
sassataṁ sukhadukkhaṁ …
dn29
asassataṁ sukhadukkhaṁ …
dn29
sassatañca asassatañca sukhadukkhaṁ …
dn29
nevasassataṁ nāsassataṁ sukhadukkhaṁ …
dn29
sayaṅkataṁ sukhadukkhaṁ …
dn29
paraṅkataṁ sukhadukkhaṁ …
dn29
sayaṅkatañca paraṅkatañca sukhadukkhaṁ …
dn29
asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ, idameva saccaṁ moghamaññan’ti.
dn29
“asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhan”’ti?
dn29

mn46 Mahādhammasamādānasutta The Great Discourse on Taking Up Practices paccuppannasukhasukhavipākaṁ paccuppannasukhañceva sukhavipākaṁ sukhavipākan’ti sukhasukhakāmo 56 5 En Ru

atthi, bhikkhave, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ;
There is a way of taking up practices that is pleasant now but results in future pain.
atthi, bhikkhave, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ;
There is a way of taking up practices that is painful now but results in future pleasure.
atthi, bhikkhave, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
There is a way of taking up practices that is pleasant now and results in future pleasure.
Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is pleasant now and results in future pain, an ignoramus …
‘idaṁ kho dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākan’ti.
mn46
Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is painful now and results in future pleasure, an ignoramus …
‘idaṁ kho dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākan’ti.
mn46
Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ, taṁ avidvā avijjāgato yathābhūtaṁ nappajānāti:
When it comes to the way of taking up practices that is pleasant now and results in future pleasure, an ignoramus …
‘idaṁ kho dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākan’ti.
mn46
Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti:
When it comes to the way of taking up practices that is pleasant now and results in future pain, a wise person …
‘idaṁ kho dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākan’ti.
mn46
Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti:
When it comes to the way of taking up practices that is painful now and results in future pleasure, a wise person …
‘idaṁ kho dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākan’ti.
mn46
Tatra, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ taṁ vidvā vijjāgato yathābhūtaṁ pajānāti:
When it comes to the way of taking up practices that is pleasant now and results in future pleasure, a wise person, knowing this, truly understands:
‘idaṁ kho dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākan’ti.
‘This is the way of taking up practices that is pleasant now and results in future pleasure.’
Katamañca, bhikkhave, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ?
And what is the way of taking up practices that is pleasant now but results in future pain?
Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti, pāṇātipātapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
It’s when someone with pleasure and happiness kills living creatures, steals, and commits sexual misconduct. They use speech that’s false, divisive, harsh, or nonsensical. And they’re covetous, malicious, with wrong view. Because of these things they experience pleasure and happiness.
sahāpi sukhena sahāpi somanassena adinnādāyī hoti, adinnādānapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena kāmesumicchācārī hoti, kāmesumicchācārapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena musāvādī hoti, musāvādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena pisuṇavāco hoti, pisuṇavācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena pharusavāco hoti, pharusavācāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena samphappalāpī hoti, samphappalāpapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena abhijjhālu hoti, abhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena byāpannacitto hoti, byāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti, micchādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.
mn46
Idaṁ vuccati, bhikkhave, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.
This is called the way of taking up practices that is pleasant now but results in future pain.
Katamañca, bhikkhave, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ?
And what is the way of taking up practices that is painful now but results in future pleasure?
Idaṁ vuccati, bhikkhave, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ.
This is called the way of taking up practices that is painful now but results in future pleasure.
Katamañca, bhikkhave, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ?
And what is the way of taking up practices that is pleasant now and results in future pleasure?
Idha, bhikkhave, ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti, pāṇātipātā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
It’s when someone with pleasure and happiness doesn’t kill living creatures, steal, or commit sexual misconduct. They don’t use speech that’s false, divisive, harsh, or nonsensical. And they’re contented, kind-hearted, with right view. Because of these things they experience pleasure and happiness.
sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti, adinnādānā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena kāmesumicchācārā paṭivirato hoti, kāmesumicchācārā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti, musāvādā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena pisuṇāya vācāya paṭivirato hoti, pisuṇāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena pharusāya vācāya paṭivirato hoti, pharusāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti, samphappalāpā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena anabhijjhālu hoti, anabhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena abyāpannacitto hoti, abyāpādapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti;
mn46
sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti, sammādiṭṭhipaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.
mn46
Idaṁ, vuccati, bhikkhave, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
This is called the way of taking up practices that is pleasant now and results in future pleasure.
Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.
Then a man would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain.
Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.
Then a man would come along who wants to live and doesn’t want to die, who wants to be happy and recoils from pain.
Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ.
This is comparable to the way of taking up practices that is pleasant now and results in future pain, I say.
Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ.
This is comparable to the way of taking up practices that is painful now and results in future pleasure, I say.
Tathūpamāhaṁ, bhikkhave, imaṁ dhammasamādānaṁ vadāmi, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
This is comparable to the way of taking up practices that is pleasant now and results in future pleasure, I say.
evameva kho, bhikkhave, yamidaṁ dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ tadaññe puthusamaṇabrāhmaṇaparappavāde abhivihacca bhāsate ca tapate ca virocate cā”ti.
In the same way, this way of taking up practices that is pleasant now and results in future pleasure dispels the doctrines of the various other ascetics and brahmins as it shines and glows and radiates.”

mn59 Bahuvedanīyasutta The Many Kinds of Feeling sukhaṁ kāmasukhasukhassa sukhasmiṁ sukhaṁyeva 32 0 En Ru

Yaṁ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ idaṁ vuccati kāmasukhaṁ.
The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.
Yo kho, ānanda, evaṁ vadeyya: ‘etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī’ti, idamassa nānujānāmi.
There are those who would say that this is the highest pleasure and happiness that sentient beings experience. But I don’t grant them that.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
Yo kho, ānanda, evaṁ vadeyya: ‘etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī’ti, idamassa nānujānāmi.
There are those who would say that this is the highest pleasure and happiness that sentient beings experience. But I don’t grant them that.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
mn59
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
mn59
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idhānanda, bhikkhu sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati.
It’s when, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness. …
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
mn59
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
mn59
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
mn59
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
mn59
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
Yo kho, ānanda, evaṁ vadeyya: ‘etaparamaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī’ti, idamassa nānujānāmi.
There are those who would say that this is the highest pleasure and happiness that sentient beings experience. But I don’t grant them that.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
‘saññāvedayitanirodhaṁ samaṇo gotamo āha; tañca sukhasmiṁ paññapeti.
‘The ascetic Gotama spoke of the cessation of perception and feeling, and he includes it in happiness.
‘na kho, āvuso, bhagavā sukhaṁyeva vedanaṁ sandhāya sukhasmiṁ paññapeti;
‘Reverends, when the Buddha describes what’s included in happiness, he’s not just referring to pleasant feeling.
api ca, āvuso, yattha yattha sukhaṁ upalabbhati yahiṁ yahiṁ taṁ taṁ tathāgato sukhasmiṁ paññapetī’”ti.
The Realized One describes pleasure as included in happiness wherever it is found, and in whatever context.’”

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī ekantasukhassa sukhadukkhī vokiṇṇasukhadukkhaṁ sukhassa ekantasukha 27 6 En Ru

“Kiṁ panudāyi, atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā”ti?
“But Udāyī, is there a world of perfect happiness? And is there a grounded path for realizing a world of perfect happiness?”
‘atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā’”ti.
‘There is a world of perfect happiness. And there is a grounded path for realizing a world of perfect happiness.’”
“Katamā pana sā, udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā”ti?
“Well, what is that grounded path for realizing a world of perfect happiness?”
Ayaṁ kho sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā”ti.
This is the grounded path for realizing a world of perfect happiness.”
yasmiṁ samaye pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vā”ti?
On an occasion when someone refrains from killing living creatures, is their self perfectly happy at that time, or does it have both pleasure and pain?”
Sukhadukkhī, bhante”.
“It has both pleasure and pain.”
yasmiṁ samaye adinnādānaṁ pahāya adinnādānā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vā”ti?
On an occasion when someone refrains from stealing …
Sukhadukkhī, bhante”.
mn79
“Taṁ kiṁ maññasi, udāyi, yasmiṁ samaye kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vā”ti?
sexual misconduct …
Sukhadukkhī, bhante”.
mn79
“Taṁ kiṁ maññasi, udāyi, yasmiṁ samaye musāvādaṁ pahāya musāvādā paṭivirato hoti, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vā”ti?
lying, is their self perfectly happy at that time, or does it have both pleasure and pain?”
Sukhadukkhī, bhante”.
“It has both pleasure and pain.”
yasmiṁ samaye aññataraṁ tapoguṇaṁ samādāya vattati, ekantasukhī vā tasmiṁ samaye attā hoti sukhadukkhī vā”ti?
On an occasion when someone undertakes and follows some kind of mortification, is their self perfectly happy at that time, or does it have both pleasure and pain?”
Sukhadukkhī, bhante”.
“It has both pleasure and pain.”
api nu kho vokiṇṇasukhadukkhaṁ paṭipadaṁ āgamma ekantasukhassa lokassa sacchikiriyā hotī”ti?
Is a perfectly happy world realized by relying on a practice of mixed pleasure and pain?” sacchikiriyā hotī”ti → sacchikiriyāyāti (mr)
‘atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti.
‘There is a world of perfect happiness. And there is a grounded path for realizing a world of perfect happiness.’
“Kiṁ pana, bhante, atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā”ti?
But sir, is there a world of perfect happiness? And is there a grounded path for realizing a world of perfect happiness?”
“Atthi kho, udāyi, ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā”ti.
“There is a world of perfect happiness, Udāyī. And there is a grounded path for realizing a world of perfect happiness.”
“Katamā pana sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā”ti?
“Well sir, what is that grounded path for realizing a world of perfect happiness?”
ayaṁ kho sā, udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyā”ti.
This is the grounded path for realizing a world of perfect happiness.”
“Na kho sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāya, sacchikato hissa, bhante, ettāvatā ekantasukho loko hotī”ti.
“Sir, that’s not the grounded path for realizing a world of perfect happiness. At that point a perfectly happy world has already been realized.” Na → kinnu (sya-all); kiṁ nu (km, mr)
ākāravatī tveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyā”ti.
This is the grounded path for realizing a world of perfect happiness.”
“Idhudāyi, bhikkhu sukhassa ca pahānā …pe… catutthaṁ jhānaṁ … upasampajja viharati.
“It’s when, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption.
Yā tā devatā ekantasukhaṁ lokaṁ upapannā tāhi devatāhi saddhiṁ santiṭṭhati sallapati sākacchaṁ samāpajjati.
There are deities who have been reborn in a perfectly happy world. That mendicant associates with them, converses, and engages in discussion.
“Etassa nūna, bhante, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṁ carantī”ti?
“Surely the mendicants must lead the spiritual life under the Buddha for the sake of realizing this perfectly happy world?”
“Na kho, udāyi, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.
“No, Udāyī, the mendicants don’t lead the spiritual life under me for the sake of realizing this perfectly happy world.

mn101 Devadahasutta At Devadaha sukhaṁ adukkhamasukhasukhavedanīyaṁ sukhadukkhaṁ yathāsukhaṁ anavajjasukhaṁ abyāsekasukhaṁ pītisukhasukhañca sukhavihārī’ti sukhassa evaṁsukhadukkhappaṭisaṁvedī 66 4 En Ru

‘yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu.
‘Everything this individual experiences—pleasurable, painful, or neutral—is because of past deeds.
yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu.
mn101
“yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu.
mn101
“yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu.
mn101
“yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu.
mn101
“yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu.
mn101
“yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu.
“Everything this individual experiences—pleasurable, painful, or neutral—is because of past deeds. …”
“yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu.
mn101
“yaṁ kiñcāyaṁ purisapuggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, sabbaṁ taṁ pubbekatahetu.
“Everything this individual experiences—pleasurable, painful, or neutral—is because of past deeds. …”?’
‘Taṁ kiṁ maññathāvuso nigaṇṭhā, yamidaṁ kammaṁ sukhavedanīyaṁ taṁ upakkamena vā padhānena vā dukkhavedanīyaṁ hotūti labbhametan’ti?
‘What do you think, reverends? If a deed is to be experienced as pleasure, can exertion make it be experienced as pain?’
‘Yaṁ panidaṁ kammaṁ dukkhavedanīyaṁ taṁ upakkamena vā padhānena vā sukhavedanīyaṁ hotūti labbhametan’ti?
‘But if a deed is to be experienced as pain, can exertion make it be experienced as pleasure?’
‘Iti kira, āvuso nigaṇṭhā, yamidaṁ kammaṁ diṭṭhadhammavedanīyaṁ taṁ upakkamena vā padhānena vā samparāyavedanīyaṁ hotūti alabbhametaṁ, yaṁ panidaṁ kammaṁ samparāyavedanīyaṁ taṁ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṁ hotūti alabbhametaṁ, yamidaṁ kammaṁ sukhavedanīyaṁ taṁ upakkamena vā padhānena vā dukkhavedanīyaṁ hotūti alabbhametaṁ, yamidaṁ kammaṁ dukkhavedanīyaṁ taṁ upakkamena vā padhānena vā sukhavedanīyaṁ hotūti alabbhametaṁ, yamidaṁ kammaṁ paripakkavedanīyaṁ taṁ upakkamena vā padhānena vā aparipakkavedanīyaṁ hotūti alabbhametaṁ, yamidaṁ kammaṁ aparipakkavedanīyaṁ taṁ upakkamena vā padhānena vā paripakkavedanīyaṁ hotūti alabbhametaṁ, yamidaṁ kammaṁ bahuvedanīyaṁ taṁ upakkamena vā padhānena vā appavedanīyaṁ hotūti alabbhametaṁ, yamidaṁ kammaṁ appavedanīyaṁ taṁ upakkamena vā padhānena vā bahuvedanīyaṁ hotūti alabbhametaṁ, yamidaṁ kammaṁ savedanīyaṁ taṁ upakkamena vā padhānena vā avedanīyaṁ hotūti alabbhametaṁ, yamidaṁ kammaṁ avedanīyaṁ taṁ upakkamena vā padhānena vā savedanīyaṁ hotūti alabbhametaṁ;
‘So it seems that exertion cannot change the way deeds are experienced in any of these ways.
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti;
If sentient beings experience pleasure and pain because of past deeds,
Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṁ paṭisaṁvedenti;
If sentient beings experience pleasure and pain because of God Almighty’s creation,
Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṁ paṭisaṁvedenti;
If sentient beings experience pleasure and pain because of circumstance and nature,
Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti;
If sentient beings experience pleasure and pain because of the class of rebirth,
Sace, bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṁ paṭisaṁvedenti;
If sentient beings experience pleasure and pain because of exertion in the present,
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā;
The Jains deserve criticism whether or not sentient beings experience pleasure and pain because of past deeds,
no ce sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā.
mn101
Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā;
or God Almighty’s creation,
no ce sattā issaranimmānahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā.
mn101
Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā;
or circumstance and nature,
no ce sattā saṅgatibhāvahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā.
mn101
Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā;
or class of rebirth,
no ce sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā.
mn101
Sace, bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā;
or exertion in the present.
no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṁ paṭisaṁvedenti, gārayhā nigaṇṭhā.
mn101
Idha, bhikkhave, bhikkhu na heva anaddhabhūtaṁ attānaṁ dukkhena addhabhāveti, dhammikañca sukhaṁ na pariccajati, tasmiñca sukhe anadhimucchito hoti.
It’s when a mendicant doesn’t bring suffering upon themselves; and they don’t give up legitimate pleasure, but they’re not besotted with that pleasure.
“Evameva kho, bhikkhave, bhikkhu na heva anaddhabhūtaṁ attānaṁ dukkhena addhabhāveti, dhammikañca sukhaṁ na pariccajati, tasmiñca sukhe anadhimucchito hoti.
“In the same way, a mendicant doesn’t bring suffering upon themselves; and they don’t give up legitimate pleasure, but they’re not besotted with that pleasure.
‘yathāsukhaṁ kho me viharato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;
‘When I live as I please, unskillful qualities grow and skillful qualities decline.
‘yathāsukhaṁ kho me viharato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;
‘When I live as I please, unskillful qualities grow and skillful qualities decline.
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.
When they have this entire spectrum of noble ethics, they experience a blameless happiness inside themselves.
So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.
When they have this noble sense restraint, they experience an unsullied bliss inside themselves.
vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
Then, quite secluded from sensual pleasures, secluded from unskillful qualities, they enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.
Puna caparaṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.
Furthermore, as the placing of the mind and keeping it connected are stilled, they enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.
Puna caparaṁ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti. Yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharati.
Furthermore, with the fading away of rapture, a mendicant enters and remains in the third absorption, where they meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’
Puna caparaṁ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
Furthermore, giving up pleasure and pain, and ending former happiness and sadness, they enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.
So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
They recollect many kinds of past lives, that is, one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details. seyyathidaṁ → seyyathīdaṁ (bj, sya-all, km, pts1ed) "
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti;
If sentient beings experience pleasure and pain because of past deeds,
Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṁ paṭisaṁvedenti;
If sentient beings experience pleasure and pain because of God Almighty’s creation,
Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṁ paṭisaṁvedenti;
If sentient beings experience pleasure and pain because of circumstance and nature,
Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti;
If sentient beings experience pleasure and pain because of the class of rebirth,
Sace, bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṁ paṭisaṁvedenti;
If sentient beings experience pleasure and pain because of exertion in the present,
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato;
The Realized One deserves praise whether or not sentient beings experience pleasure and pain because of past deeds,
no ce sattā pubbekatahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato.
mn101
Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato;
or God Almighty’s creation,
no ce sattā issaranimmānahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato.
mn101
Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato;
or circumstance and nature,
no ce sattā saṅgatibhāvahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato.
mn101
Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato;
or class of rebirth,
no ce sattā abhijātihetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato.
mn101
Sace, bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato;
mn101
no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṁ paṭisaṁvedenti, pāsaṁso tathāgato.
or exertion in the present.

sn12.18 Timbarukasutta Nidānasaṁyuttaṁ With Timbaruka sukhadukkhanti sukhadukkhaṁ sukhadukkhanti sukhadukkhan sukhadukkhan’ti sukhadukkhaṁ 26 0 En Ru

“Kiṁ nu kho, bho gotama, sayaṅkataṁ sukhadukkhanti?
“Well, Master Gotama, are pleasure and pain made by oneself?”
Kiṁ pana, bho gotama, paraṅkataṁ sukhadukkhanti?
“Then are pleasure and pain made by another?”
Kiṁ nu kho, bho gotama, sayaṅkatañca paraṅkatañca sukhadukkhanti?
“Well, are pleasure and pain made by both oneself and another?”
Kiṁ pana, bho gotama, asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhanti?
“Then do pleasure and pain arise by chance, not made by oneself or another?”
Kiṁ nu kho, bho gotama, natthi sukhadukkhanti?
“Well, is there no such thing as pleasure and pain?”
Na kho, timbaruka, natthi sukhadukkhaṁ;
“It’s not that there’s no such thing as pleasure and pain.
atthi kho, timbaruka, sukhadukkhanti.
Pleasure and pain are real.”
Tena hi bhavaṁ gotamo sukhadukkhaṁ na jānāti, na passatīti?
“Then Master Gotama doesn’t know nor see pleasure and pain.”
Na khvāhaṁ, timbaruka, sukhadukkhaṁ na jānāmi, na passāmi.
“It’s not that I don’t know or see pleasure and pain.
Jānāmi khvāhaṁ, timbaruka, sukhadukkhaṁ;
I do know pleasure and pain,
passāmi khvāhaṁ, timbaruka, sukhadukkhan”ti.
I do see pleasure and pain.”
“‘Kiṁ nu kho, bho gotama, sayaṅkataṁ sukhadukkhan’ti iti puṭṭho samāno ‘mā hevaṁ, timbarukā’ti vadesi.
“Master Gotama, when asked these questions, you say ‘not so’.
‘Kiṁ pana, bho gotama, paraṅkataṁ sukhadukkhan’ti iti puṭṭho samāno ‘mā hevaṁ, timbarukā’ti vadesi.
sn12.18
‘Kiṁ nu kho, bho gotama, sayaṅkatañca paraṅkatañca sukhadukkhan’ti iti puṭṭho samāno ‘mā hevaṁ, timbarukā’ti vadesi.
sn12.18
‘Kiṁ pana, bho gotama, asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhan’ti iti puṭṭho samāno ‘mā hevaṁ, timbarukā’ti vadesi.
sn12.18
‘Kiṁ nu kho, bho gotama, natthi sukhadukkhan’ti iti puṭṭho samāno ‘na kho, timbaruka, natthi sukhadukkhaṁ;
Yet you say that there is such a thing as pleasure and pain.
atthi kho, timbaruka, sukhadukkhan’ti vadesi.
sn12.18
‘Tena hi bhavaṁ gotamo sukhadukkhaṁ na jānāti, na passatī’ti iti puṭṭho samāno ‘na khvāhaṁ, timbaruka, sukhadukkhaṁ na jānāmi, na passāmi.
sn12.18
Jānāmi khvāhaṁ, timbaruka, sukhadukkhaṁ;
And you say that you do know pleasure and pain,
passāmi khvāhaṁ, timbaruka, sukhadukkhan’ti vadesi.
and you do see pleasure and pain.
Ācikkhatu ca me bhavaṁ gotamo sukhadukkhaṁ.
Sir, explain pleasure and pain to me!
Desetu ca me bhavaṁ gotamo sukhadukkhan”ti.
Teach me about pleasure and pain!”
“‘Sā vedanā, so vedayatī’ti kho, timbaruka, ādito sato ‘sayaṅkataṁ sukhadukkhan’ti evampāhaṁ na vadāmi.
“Suppose that the feeling and the one who feels it are the same thing. Then for one who has existed since the beginning, pleasure and pain is made by oneself. I don’t say this.
‘Aññā vedanā, añño vedayatī’ti kho, timbaruka, vedanābhitunnassa sato ‘paraṅkataṁ sukhadukkhan’ti evampāhaṁ na vadāmi.
Suppose that the feeling is one thing and the one who feels it is another. Then for one stricken by feeling, pleasure and pain is made by another. I don’t say this.

sn12.25 Bhūmijasutta Nidānasaṁyuttaṁ With Bhūmija sukhadukkhaṁ sukhadukkhaṁ sukhadukkhan 31 0 En Ru

“Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti.
“Reverend Sāriputta, there are ascetics and brahmins who teach the efficacy of deeds. Some of them declare that pleasure and pain are made by oneself.
Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā paraṅkataṁ sukhadukkhaṁ paññapenti.
Some of them declare that pleasure and pain are made by another.
Santāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā sayaṅkatañca paraṅkatañca sukhadukkhaṁ paññapenti.
Some of them declare that pleasure and pain are made by both oneself and another.
Santi panāvuso sāriputta, eke samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti.
Some of them declare that pleasure and pain arise by chance, not made by oneself or another.
“Paṭiccasamuppannaṁ kho, āvuso, sukhadukkhaṁ vuttaṁ bhagavatā.
“Reverend, the Buddha said that pleasure and pain are dependently originated.
Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti, tadapi phassapaccayā.
Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, that’s conditioned by contact. …
yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti, tadapi phassapaccayā.
In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, that’s also conditioned by contact.
Tatrāvuso, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, it’s impossible that they will experience that without contact. …
yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjatī”ti.
In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, it’s impossible that they will experience that without contact.”
Paṭiccasamuppannaṁ kho, ānanda, sukhadukkhaṁ vuttaṁ mayā.
I have said that pleasure and pain are dependently originated.
Tatrānanda, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti tadapi phassapaccayā.
Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, that’s conditioned by contact. …
yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti tadapi phassapaccayā.
In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, that’s also conditioned by contact.
Tatrānanda, ye te samaṇabrāhmaṇā kammavādā sayaṅkataṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
Consider the ascetics and brahmins who teach the efficacy of deeds. In the case of those who declare that pleasure and pain are made by oneself, it’s impossible that they will experience that without contact. …
yepi te samaṇabrāhmaṇā kammavādā asayaṅkāraṁ aparaṅkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ paññapenti, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
In the case of those who declare that pleasure and pain arise by chance, not made by oneself or another, it’s impossible that they will experience that without contact.
Kāye vā hānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ.
Ānanda, as long as there’s a body, the intention that gives rise to bodily action causes pleasure and pain to arise in oneself.
Vācāya vā hānanda, sati vacīsañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ.
As long as there’s a voice, the intention that gives rise to verbal action causes pleasure and pain to arise in oneself.
Mane vā hānanda, sati manosañcetanāhetu uppajjati ajjhattaṁ sukhadukkhaṁ avijjāpaccayā ca.
As long as there’s a mind, the intention that gives rise to mental action causes pleasure and pain to arise in oneself. But these only apply when conditioned by ignorance.
Sāmaṁ vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
By oneself one instigates the choice that gives rise to bodily, verbal, and mental action, conditioned by which that pleasure and pain arise in oneself. yaṁpaccayāssa taṁ → yaṁpaccayāyataṁ (sya-all, km); yaṁpaccayā yaṁ (mr)
Pare vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharonti, yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
Or else others instigate the choice … Pare vā taṁ → parevāssa taṁ (bj, pts1ed, pts2ed); pare vāyataṁ (sya-all, km) "
Sampajāno vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
One consciously instigates the choice …
Asampajāno vā taṁ, ānanda, kāyasaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
Or else one unconsciously instigates the choice …
Sāmaṁ vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
Pare vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharonti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
asampajāno vā taṁ, ānanda, vacīsaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
Sāmaṁ vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
Pare vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharonti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
asampajāno vā taṁ, ānanda, manosaṅkhāraṁ abhisaṅkharoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
sn12.25
Avijjāya tveva, ānanda, asesavirāganirodhā so kāyo na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. Sā vācā na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ. So mano na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhaṁ.
But when ignorance fades away and ceases with nothing left over, there is no body and no voice and no mind, conditioned by which that pleasure and pain arise in oneself.
Khettaṁ taṁ na hoti …pe… vatthu taṁ na hoti …pe… āyatanaṁ taṁ na hoti …pe… adhikaraṇaṁ taṁ na hoti yaṁpaccayāssa taṁ uppajjati ajjhattaṁ sukhadukkhan”ti.
There is no field, no ground, no scope, no basis, conditioned by which that pleasure and pain arise in oneself.” "

sn36.19 Pañcakaṅgasutta Vedanāsaṁyuttaṁ With Pañcakaṅga sukhaṁ kāmasukhaṁ pītisukhasukhañca sukhavihārī’ti sukhassa adukkhamasukhasukhasmiṁ sukhaññeva 52 0 En Ru

Yaṁ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṁ somanassaṁ—
The pleasure and happiness that arise from these five kinds of sensual stimulation is called sensual pleasure.
idaṁ vuccati kāmasukhaṁ.
sn36.19
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
It’s when a mendicant, quite secluded from sensual pleasures, secluded from unskillful qualities, enters and remains in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idhānanda, bhikkhu, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.
It’s when, as the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idhānanda, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharati.
It’s when, with the fading away of rapture, a mendicant enters and remains in the third absorption, where they meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idhānanda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.
It’s when, giving up pleasure and pain, and ending former happiness and sadness, a mendicant enters and remains in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
‘etapparamaṁ santaṁ sukhaṁ somanassaṁ paṭisaṁvedentī’ti—
that this is the highest pleasure and happiness that sentient beings experience.
Atthānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
Because there is another pleasure that is finer than that.
Katamañcānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca?
And what is that pleasure?
Idaṁ kho, ānanda, etamhā sukhā aññaṁ sukhaṁ abhikkantatarañca paṇītatarañca.
This is a pleasure that is finer than that.
‘saññāvedayitanirodhaṁ samaṇo gotamo āha, tañca sukhasmiṁ paññapeti.
‘The ascetic Gotama spoke of the cessation of perception and feeling, and he includes it in happiness.
‘na kho, āvuso, bhagavā sukhaññeva vedanaṁ sandhāya sukhasmiṁ paññapeti.
‘Reverends, when the Buddha describes what’s included in happiness, he’s not just referring to pleasant feeling.
Yattha yattha, āvuso, sukhaṁ upalabbhati, yahiṁ yahiṁ, taṁ taṁ tathāgato sukhasmiṁ paññapetī’”ti.
The Realized One describes pleasure as included in happiness wherever it is found, and in whatever context.’” " yahiṁ yahiṁ → yaṁ hi yaṁ hi sukhaṁ (bj); yahiṁ yahiṁ sukhaṁ (cck, sya1ed, km, mr); yamhi yamhi sukhaṁ (pts1ed) "