Taṇhā 19 texts and 154 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.76 Paṭhamabhavasutta Continued Existence (1st) taṇhā taṇhāsaṁyojanānaṁ 6 0 En Ru

“Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, Ānanda, deeds are the field, consciousness is the seed, and craving is the moisture. sneho → sineho (bj, sya-all, km, pts1ed)
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future. āyatiṁ → āyati (bj) | (…) → (evaṁ kho ānanda bhavo hotīti) (mr)
“Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, Ānanda, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti. (…)
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future. (…) → (evaṁ kho ānanda bhavo hotīti) (mr) "
Arūpadhātuvepakkañca, ānanda, kammaṁ nābhavissa, api nu kho arūpabhavo paññāyethā”ti?
If there were no deeds to result in the formless realm, would continued existence in the formless realm still come about?”
“Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, Ānanda, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā viññāṇaṁ patiṭṭhitaṁ evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The consciousness of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.
Evaṁ kho, ānanda, bhavo hotī”ti.
That’s how continued existence is defined.” "

an3.77 Dutiyabhavasutta Continued Existence (2nd) taṇhā taṇhāsaṁyojanānaṁ 6 0 En Ru

“Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, Ānanda, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a lower realm. That’s how there is rebirth into a new state of existence in the future.
“Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, Ānanda, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a middle realm. That’s how there is rebirth into a new state of existence in the future.
Arūpadhātuvepakkañca, ānanda, kammaṁ nābhavissa, api nu kho arūpabhavo paññāyethā”ti?
If there were no deeds to result in the formless realm, would continued existence in the formless realm still come about?”
“Iti kho, ānanda, kammaṁ khettaṁ, viññāṇaṁ bījaṁ, taṇhā sneho.
“So, deeds are the field, consciousness is the seed, and craving is the moisture.
Avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṁ āyatiṁ punabbhavābhinibbatti hoti.
The intention and aim of sentient beings—shrouded by ignorance and fettered by craving—is established in a higher realm. That’s how there is rebirth into a new state of existence in the future.
Evaṁ kho, ānanda, bhavo hotī”ti.
That’s how continued existence is defined.” "

an4.9 Taṇhuppādasutta The Arising of Craving taṇhuppādasutta taṇhuppādā taṇhā taṇhaṁ vītataṇho taṇhāsuttaṁ 14 0 En Ru

Taṇhā dutiyo puriso,
Craving is a person’s partner
dīghamaddhāna saṁsaraṁ;
as they transmigrate on this long journey.

an4.199 Taṇhāsutta Craving, the Weaver taṇhāsutta taṇhaṁ taṇhā taṇhāvicaritāni taṇhāvicaritāni taṇhāvicaritaṁ taṇhājālinīsuttaṁ 19 0 En Ru

Taṇhāsutta
Craving, the Weaver Taṇhāsutta → taṇhājālinīsuttaṁ (bj)
Bhagavā etadavoca:
The Buddha said this:
taṇhaṁ vo, bhikkhave, desessāmi jāliniṁ saritaṁ visaṭaṁ visattikaṁ, yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati.
“Mendicants, I will teach you about craving—the weaver, the migrant, the creeping, the clinging. This world is choked by it, engulfed by it. It makes the world tangled like yarn, knotted like a ball of thread, and matted like rushes and reeds, not escaping the places of loss, the bad places, the underworld, transmigration.
Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti.
Listen and apply your mind well, I will speak.”
“Katamā ca sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati?
“And what is that craving …?
Aṭṭhārasa kho panimāni, bhikkhave, taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
There are eighteen currents of craving that derive from the interior, and eighteen that derive from the exterior.
Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya?
What are the eighteen currents of craving that derive from the interior?
Asmīti, bhikkhave, sati itthasmīti hoti, evaṁsmīti hoti, aññathāsmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṁ santi hoti, evaṁ santi hoti, aññathā santi hoti, apihaṁ santi hoti, apihaṁ itthaṁ santi hoti, apihaṁ evaṁ santi hoti, apihaṁ aññathā santi hoti, bhavissanti hoti, itthaṁ bhavissanti hoti, evaṁ bhavissanti hoti, aññathā bhavissanti hoti.
When there is the concept ‘I am’, there are the concepts ‘I am such’, ‘I am thus’, ‘I am otherwise’; ‘I am fleeting’, ‘I am lasting’; ‘mine’, ‘such is mine’, ‘thus is mine’, ‘otherwise is mine’; ‘also mine’, ‘such is also mine’, ‘thus is also mine’, ‘otherwise is also mine’; ‘I will be’, ‘I will be such’, ‘I will be thus’, ‘I will be otherwise’. evaṁsmīti → evamasmīti (bj); evasmīti (sya-all, km, pts1ed) | apihaṁ → apiha (bj, pts1ed); api (sya-all, km) | apihaṁ → api (bj, sya-all, km, pts1ed) | apihaṁ → api (bj, sya-all, km, pts1ed) | apihaṁ → api (bj, sya-all, km, pts1ed) "
Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.
These are the eighteen currents of craving that derive from the interior.
Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya?
What are the eighteen currents of craving that derive from the exterior?
Imināsmīti, bhikkhave, sati iminā itthasmīti hoti, iminā evaṁsmīti hoti, iminā aññathāsmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṁ santi hoti, iminā evaṁ santi hoti, iminā aññathā santi hoti, iminā apihaṁ santi hoti, iminā apihaṁ itthaṁ santi hoti, iminā apihaṁ evaṁ santi hoti, iminā apihaṁ aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṁ bhavissanti hoti, iminā evaṁ bhavissanti hoti, iminā aññathā bhavissanti hoti.
When there is the concept ‘I am because of this’, there are the concepts ‘I am such because of this’, ‘I am thus because of this’, ‘I am otherwise because of this’; ‘I am fleeting because of this’, ‘I am lasting because of this’; ‘mine because of this’, ‘such is mine because of this’, ‘thus is mine because of this’, ‘otherwise is mine because of this’; ‘also mine because of this’, ‘such is also mine because of this’, ‘thus is also mine because of this’, ‘otherwise is also mine because of this’; ‘I will be because of this’, ‘I will be such because of this’, ‘I will be thus because of this’, ‘I will be otherwise because of this’.
Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
These are the eighteen currents of craving that derive from the exterior.
Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
So there are eighteen currents of craving that derive from the interior, and eighteen that derive from the exterior.
Imāni vuccanti, bhikkhave, chattiṁsa taṇhāvicaritāni.
These are called the thirty-six currents of craving.
Iti evarūpāni atītāni chattiṁsa taṇhāvicaritāni, anāgatāni chattiṁsa taṇhāvicaritāni, paccuppannāni chattiṁsa taṇhāvicaritāni.
Each of these pertain to the past, future, and present,
Evaṁ aṭṭhasataṁ taṇhāvicaritaṁ honti.
making one hundred and eight currents of craving.
Ayaṁ kho sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṁ loko uddhasto pariyonaddho tantākulakajāto guṇāguṇṭhikajāto muñjapabbajabhūto apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattatī”ti.
This is that craving—the weaver, the migrant, the creeping, the clinging. This world is choked by it, engulfed by it. It makes the world tangled like yarn, knotted like a ball of thread, and matted like rushes and reeds, not escaping the places of loss, the bad places, the underworld, transmigration.” "
Navamaṁ. "

an6.61 Majjhesutta In the Middle taṇhā 14 0 En Ru

“phasso kho, āvuso, eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī;
“Contact, reverends, is one end. The origin of contact is the second end. The cessation of contact is the middle. And craving is the seamstress,
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.
Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṁ abhijānāti, pariññeyyaṁ parijānāti, abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
That’s how a mendicant directly knows what should be directly known and completely understands what should be completely understood. Knowing and understanding thus they make an end of suffering in this very life.” abhijānanto → abhijānitvā (mr) | parijānanto → parijānitvā (mr)
“atītaṁ kho, āvuso, eko anto, anāgataṁ dutiyo anto, paccuppannaṁ majjhe, taṇhā sibbinī;
“The past, reverends, is one end. The future is the second end. The present is the middle. And craving is the seamstress …
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṁ abhijānāti, pariññeyyaṁ parijānāti, abhiññeyyaṁ abhijānanto, pariññeyyaṁ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
That’s how a mendicant directly knows … an end of suffering in this very life.”
“sukhā, āvuso, vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe, taṇhā sibbinī;
“Pleasant feeling, reverends, is one end. Painful feeling is the second end. Neutral feeling is the middle. And craving is the seamstress …
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṁ abhijānāti, pariññeyyaṁ parijānāti, abhiññeyyaṁ abhijānanto, pariññeyyaṁ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
That’s how a mendicant directly knows … an end of suffering in this very life.”
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṁ abhijānāti, pariññeyyaṁ parijānāti, abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
That’s how a mendicant directly knows … an end of suffering in this very life.”
“cha kho, āvuso, ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto, viññāṇaṁ majjhe, taṇhā sibbinī;
“The six interior sense fields, reverends, are one end. The six exterior sense fields are the second end. Consciousness is the middle. And craving is the seamstress …
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
an6.61
Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṁ abhijānāti, pariññeyyaṁ parijānāti, abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
That’s how a mendicant directly knows … an end of suffering in this very life.”
“sakkāyo kho, āvuso, eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe, taṇhā sibbinī;
“Substantial reality, reverends, is one end. The origin of substantial reality is the second end. The cessation of substantial reality is the middle. And craving is the seamstress,
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.
Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṁ abhijānāti, pariññeyyaṁ parijānāti, abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
That’s how a mendicant directly knows what should be directly known and completely understands what should be completely understood. Knowing and understanding thus they make an end of suffering in this very life.” parijānanto → sabbatthapi evameva "
“phasso kho, bhikkhave, eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī;
“Contact, mendicants, is one end. The origin of contact is the second end. The cessation of contact is the middle. And craving is the seamstress,
taṇhā hi naṁ sibbati tassa tasseva bhavassa abhinibbattiyā.
for craving weaves one to being reborn in one state of existence or another.
Ettāvatā kho, bhikkhave, bhikkhu abhiññeyyaṁ abhijānāti, pariññeyyaṁ parijānāti, abhiññeyyaṁ abhijānanto pariññeyyaṁ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
That’s how a mendicant directly knows what should be directly known and completely understands what should be completely understood. Knowing and understanding thus they make an end of suffering in this very life.” "

an7.49 Dutiyasaññāsutta Perceptions in Detail rasataṇhāya 4 8 En Ru

Seyyathāpi, bhikkhave, kukkuṭapattaṁ vā nhārudaddulaṁ vā aggimhi pakkhittaṁ patilīyati patikuṭati pativattati, na sampasāriyati.
an7.49
Evamevaṁ kho, bhikkhave, bhikkhuno āhāre paṭikūlasaññāparicitena cetasā bahulaṁ viharato rasataṇhāya cittaṁ patilīyati …pe… upekkhā vā pāṭikulyatā vā saṇṭhāti.
an7.49

an10.62 Taṇhāsutta Craving taṇhāsutta bhavataṇhāya bhavataṇhā bhavataṇhā’ti bhavataṇhampāhaṁ bhavataṇhāya bhavataṇhaṁ bhavataṇhāmpāhaṁ 12 2 En Ru

Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbatakandarapadarasākhā paripūreti, pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti, kusobbhā paripūrā mahāsobbhe paripūrenti, mahāsobbhā paripūrā kunnadiyo paripūrenti, kunnadiyo paripūrā mahānadiyo paripūrenti, mahānadiyo paripūrā mahāsamuddaṁ sāgaraṁ paripūrenti;
It’s like when it rains heavily on a mountain top, and the water flows downhill to fill the hollows, crevices, and creeks. As they become full, they fill up the pools. The pools fill up the lakes, the lakes fill up the streams, and the streams fill up the rivers. And as the rivers become full, they fill up the ocean.
evametassa mahāsamuddassa sāgarassa āhāro hoti, evañca pāripūri.
That’s the fuel for the ocean, and that’s how it’s filled up.

iti15 Taṇhāsaṁyojanasutta taṇhāsaṁyojanasutta taṇhāsaṁyojanaṁ taṇhāsaṁyojanena taṇhādutiyo taṇhaṁ vītataṇho taṇhāsaṁyojanaṁ taṇhā 10 0 En Ru

Taṇhādutiyo puriso,
“Craving is a person’s partner
dīghamaddhāna saṁsaraṁ;
as they transmigrate on this long journey.

iti105 Taṇhuppādasutta taṇhuppādasutta taṇhuppādā taṇhā taṇhādutiyo taṇhaṁ vītataṇho 12 0 En Ru

Taṇhādutiyo puriso,
“Craving is a person’s partner
dīghamaddhāna saṁsaraṁ;
as they transmigrate on this long journey.

iti109 Nadīsotasutta taṇhāyetaṁ 1 10 En Ru

‘nadiyā soto’ti kho, bhikkhave, taṇhāyetaṁ adhivacanaṁ.
‘Stream’ is a term for craving.
‘Piyarūpaṁ sātarūpan’ti kho, bhikkhave, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.
‘Seeming nice and pleasant’ is a term for the six interior sense fields.

snp3.12 Dvayatānupassanāsutta taṇhāpaccayāti taṇhāya taṇhādutiyo taṇhaṁ vītataṇho ucchinnabhavataṇhassa taṇhā 9 0 En Ru

Taṇhādutiyo puriso,
“Craving is a person’s partner
Dīghamaddhāna saṁsaraṁ;
as they transmigrate on this long journey.

mn75 Māgaṇḍiyasutta With Māgaṇḍiya rūpataṇhaṁ phoṭṭhabbataṇhaṁ kāmataṇhaṁ kāmataṇhāhi kāmataṇhā 15 8 En Ru

Seyyathāpi, māgaṇḍiya, kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti.
Suppose there was a person affected by leprosy, with sores and blisters on their limbs. Being devoured by worms, scratching with their nails at the opening of their wounds, they’re cauterizing their body over a pit of glowing coals.
Yathā yathā kho, māgaṇḍiya, asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṁ paritāpeti tathā tathāssa tāni vaṇamukhāni asucitarāni ceva honti duggandhatarāni ca pūtikatarāni ca, hoti ceva kāci sātamattā assādamattā—yadidaṁ vaṇamukhānaṁ kaṇḍūvanahetu;
The more they scratch their wounds and cauterize their body, the more their wounds become foul, stinking, and infected. But still, they derive a degree of pleasure and gratification from the itchiness of their wounds. tathā tathāssa → tathā tathā tasseva (sya-all, km, mr)

mn105 Sunakkhattasutta With Sunakkhatta taṇhā taṇhāsallaṁ taṇhāyetaṁ 9 15 En Ru

sallanti kho, sunakkhatta, taṇhāyetaṁ adhivacanaṁ;
‘Dart’ is a term for craving.
esanīti kho, sunakkhatta, satiyāyetaṁ adhivacanaṁ;
‘Probing’ is a term for mindfulness.

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions taṇhā’tissa taṇhampāhaṁ taṇhāya taṇhā taṇhūpanisaṁ 7 1 En Ru

Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbatakandarapadarasākhā paripūreti. Pabbatakandarapadarasākhāparipūrā kusobbhe paripūrenti. Kusobbhā paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā mahāsamuddaṁ paripūrenti.
It’s like when it rains heavily on a mountain top, and the water flows downhill to fill the hollows, crevices, and creeks. As they become full, they fill up the pools. The pools fill up the lakes, the lakes fill up the streams, and the streams fill up the rivers. And as the rivers become full, they fill up the ocean. kusobbhe → kussubbhe (bj, sya-all, km); kusubbhe (pts1ed, pts2ed) "
Evameva kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṁ viññāṇaṁ, viññāṇūpanisaṁ nāmarūpaṁ, nāmarūpūpanisaṁ saḷāyatanaṁ, saḷāyatanūpaniso phasso, phassūpanisā vedanā, vedanūpanisā taṇhā, taṇhūpanisaṁ upādānaṁ, upādānūpaniso bhavo, bhavūpanisā jāti, jātūpanisaṁ dukkhaṁ, dukkhūpanisā saddhā, saddhūpanisaṁ pāmojjaṁ, pāmojjūpanisā pīti, pītūpanisā passaddhi, passaddhūpanisaṁ sukhaṁ, sukhūpaniso samādhi, samādhūpanisaṁ yathābhūtañāṇadassanaṁ, yathābhūtañāṇadassanūpanisā nibbidā, nibbidūpaniso virāgo, virāgūpanisā vimutti, vimuttūpanisaṁ khaye ñāṇan”ti.
In the same way, ignorance is a vital condition for choices. … Freedom is a vital condition for the knowledge of ending.” "

sn12.64 Atthirāgasutta Nidānasaṁyuttaṁ If There Is Desire taṇhā 8 2 En Ru

Seyyathāpi, bhikkhave, rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā suparimaṭṭhe vā phalake bhittiyā vā dussapaṭṭe vā itthirūpaṁ vā purisarūpaṁ vā abhinimmineyya sabbaṅgapaccaṅgaṁ;
Suppose an artist or painter had some dye, red lac, turmeric, indigo, or rose madder. And on a polished plank or a wall or a canvas they’d create the image of a woman or a man, complete in all its various parts.
evameva kho, bhikkhave, kabaḷīkāre ce āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
In the same way, if there is desire, relishing, and craving for solid food, consciousness becomes established there and grows.

sn15.9 Daṇḍasutta Anamataggasaṁyuttaṁ A Stick taṇhāsaṁyojanānaṁ taṇhāsaṁyojanā 2 1 En Ru

Seyyathāpi, bhikkhave, daṇḍo uparivehāsaṁ khitto sakimpi mūlena nipatati, sakimpi majjhena nipatati, sakimpi antena nipatati;
Suppose a stick was tossed up in the air. Sometimes it’d fall on its bottom, sometimes the middle, and sometimes the end.
evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.
It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world.

sn35.103 Udakasutta Saḷāyatanasaṁyuttaṁ About Uddaka taṇhāyetaṁ taṇhā 2 2 En Ru

Gaṇḍamūlanti kho, bhikkhave, taṇhāyetaṁ adhivacanaṁ.
‘Boil’s root’ is a term for craving.
Yato kho, bhikkhave, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā;
It’s when a mendicant has given up craving, cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.

sn41.5 Paṭhamakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (1st) taṇhāyetaṁ 1 7 En Ru

‘Soto’ti kho, bhante, taṇhāyetaṁ adhivacanaṁ.
‘Stream’ is a term for craving.
Sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
A mendicant who has ended the defilements has given this up, cut it off at the root, made it like a palm stump, and obliterated it, so it’s unable to arise in the future.

sn56.33 Daṇḍasutta Saccasaṁyuttaṁ A Stick taṇhāsaṁyojanā taṇhāsaṁyojanabandhā 3 1 En Ru

“Seyyathāpi, bhikkhave, daṇḍo uparivehāsaṁ khitto sakimpi mūlena nipatati, sakimpi aggena nipatati;
“Mendicants, suppose a stick was tossed up in the air. Sometimes it’d fall on its bottom and sometimes the top.
evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.
It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world. taṇhāsaṁyojanā sandhāvantā saṁsarantā → taṇhāsaṁyojanabandhā sandhāvatā (mr) "