Tabban 10 texts and 86 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an4.183 Sutasutta Vassakāra on What is Heard bhāsitabbanti 16 0 Pi En Ru

“Nāhaṁ, brāhmaṇa, sabbaṁ diṭṭhaṁ bhāsitabbanti vadāmi;
“Brahmin, I don’t say you should talk about everything you see, hear, think, and know.
na panāhaṁ, brāhmaṇa, sabbaṁ diṭṭhaṁ na bhāsitabbanti vadāmi;
But I also don’t say you should talk about nothing you see, hear, think, and know.
nāhaṁ, brāhmaṇa, sabbaṁ sutaṁ bhāsitabbanti vadāmi;
an4.183
na panāhaṁ, brāhmaṇa, sabbaṁ sutaṁ na bhāsitabbanti vadāmi;
an4.183
nāhaṁ, brāhmaṇa, sabbaṁ mutaṁ bhāsitabbanti vadāmi;
an4.183
na panāhaṁ, brāhmaṇa, sabbaṁ mutaṁ na bhāsitabbanti vadāmi;
an4.183
nāhaṁ, brāhmaṇa, sabbaṁ viññātaṁ bhāsitabbanti vadāmi;
an4.183
na panāhaṁ, brāhmaṇa, sabbaṁ viññātaṁ na bhāsitabbanti vadāmi.
an4.183
Yañhi, brāhmaṇa, diṭṭhaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ diṭṭhaṁ na bhāsitabbanti vadāmi.
When talking about certain things you’ve seen, heard, thought, or known, unskillful qualities grow while skillful qualities decline. I say that you shouldn’t talk about those things.
Yañca khvassa, brāhmaṇa, diṭṭhaṁ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṁ diṭṭhaṁ bhāsitabbanti vadāmi.
When talking about other things you’ve seen, heard, thought, or known, unskillful qualities decline while skillful qualities grow. I say that you should talk about those things.”
Yañhi, brāhmaṇa, sutaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ sutaṁ na bhāsitabbanti vadāmi.
an4.183
Yañca khvassa, brāhmaṇa, sutaṁ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṁ sutaṁ bhāsitabbanti vadāmi.
an4.183
Yañhi, brāhmaṇa, mutaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ mutaṁ na bhāsitabbanti vadāmi.
an4.183
Yañca khvassa, brāhmaṇa, mutaṁ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṁ mutaṁ bhāsitabbanti vadāmi.
an4.183
Yañhi, brāhmaṇa, viññātaṁ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ viññātaṁ na bhāsitabbanti vadāmi.
an4.183
Yañca khvassa, brāhmaṇa, viññātaṁ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṁ viññātaṁ bhāsitabbanti vadāmī”ti.
an4.183

an4.188 Upakasutta With Upaka pahātabbanti pahātabbanti bhāvetabbanti bhāvetabban 4 1 Pi En Ru

Taṁ kho panidaṁ akusalaṁ pahātabbanti kho, upaka, mayā paññattaṁ.
I’ve declared: ‘The unskillful should be given up.’
itipidaṁ akusalaṁ pahātabbanti.
‘This is another way of saying that the unskillful should be given up.’
Taṁ kho panidaṁ kusalaṁ bhāvetabbanti kho, upaka, mayā paññattaṁ.
I’ve declared: ‘The skillful should be developed.’
itipidaṁ kusalaṁ bhāvetabban”ti.
‘This is another way of saying that the skillful should be developed.’”

an10.94 Vajjiyamāhitasutta With Vajjiyamāhita tapitabbanti samāditabbanti padahitabbanti 12 0 Pi En Ru

Nāhaṁ, gahapati, sabbaṁ tapaṁ tapitabbanti vadāmi;
Householder, I don’t say that all mortifications should be undergone.
na ca panāhaṁ, gahapati, sabbaṁ tapaṁ na tapitabbanti vadāmi;
But I don’t say that no mortifications should be undergone.
nāhaṁ, gahapati, sabbaṁ samādānaṁ samāditabbanti vadāmi;
I don’t say that all observances should be undertaken.
na panāhaṁ, gahapati, sabbaṁ samādānaṁ na samāditabbanti vadāmi;
But I don’t say that no observances should be undertaken.
nāhaṁ, gahapati, sabbaṁ padhānaṁ padahitabbanti vadāmi;
I don’t say that all efforts should be tried.
na panāhaṁ, gahapati, sabbaṁ padhānaṁ na padahitabbanti vadāmi;
But I don’t say that no efforts should be tried.
Yañhi, gahapati, tapaṁ tapato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ tapaṁ na tapitabbanti vadāmi.
When undergoing certain mortifications, unskillful qualities grow while skillful qualities decline. I say that you shouldn’t undergo those mortifications.
Yañca khvassa, gahapati, tapaṁ tapato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṁ tapaṁ tapitabbanti vadāmi.
When undergoing certain mortifications, unskillful qualities decline while skillful qualities grow. I say that you should undergo those mortifications.
Yañhi, gahapati, samādānaṁ samādiyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ samādānaṁ na samāditabbanti vadāmi.
When undertaking certain observances, unskillful qualities grow while skillful qualities decline. I say that you shouldn’t undertake those observances.
Yañca khvassa, gahapati, samādānaṁ samādiyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṁ samādānaṁ samāditabbanti vadāmi.
When undertaking certain observances, unskillful qualities decline while skillful qualities grow. I say that you should undertake those observances.
Yañhi, gahapati, padhānaṁ padahato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ padhānaṁ na padahitabbanti vadāmi.
When trying certain efforts, unskillful qualities grow while skillful qualities decline. I say that you shouldn’t try those efforts.
Yañca khvassa, gahapati, padhānaṁ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṁ padhānaṁ padahitabbanti vadāmi.
When trying certain efforts, unskillful qualities decline while skillful qualities grow. I say that you should try those efforts.

an10.115 Tatiyaadhammasutta Bad Principles (3rd) paṭipajjitabban paṭipajjitabban’ti paṭipajjitabbanti paṭipajjitabban’ti 8 1 Pi En Ru

Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban”ti.
Knowing these things, your practice should follow the good principles with good results.”
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti.
an10.115
tathā paṭipajjitabban’ti.
an10.115
tathā paṭipajjitabbanti.
an10.115
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti.
Knowing these things, your practice should follow the good principles with good results.’
tathā paṭipajjitabban’ti, imassa kho ahaṁ, āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.
and practice accordingly.’ And this is how I understand the detailed meaning of this passage for recitation.
tathā paṭipajjitabban’ti.
an10.115
tathā paṭipajjitabbanti.
an10.115

an10.172 Dutiyaadhammasutta Bad Principles (2nd) paṭipajjitabban paṭipajjitabban’ti paṭipajjitabbanti 8 1 Pi En Ru

Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban”ti.
Knowing these things, your practice should follow the good principles with good results.”
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti.
Knowing these things, your practice should follow the good principles with good results.’
Adhammañca viditvā dhammañca, anatthañca viditvā atthañca yathā dhammo yathā attho tathā paṭipajjitabban’ti.
an10.172
tathā paṭipajjitabbanti.
an10.172
tathā paṭipajjitabban’ti.
and practice accordingly.’
tathā paṭipajjitabban’ti.
and practice accordingly.’
tathā paṭipajjitabban’ti.
an10.172
tathā paṭipajjitabban”ti.
an10.172

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment sikkhitabban paṭipajjitabban 6 14 Pi En Ru

Evañhi vo, ānanda, sikkhitabban”ti.

“Dassane, bhagavā, sati kathaṁ paṭipajjitabban”ti?
“But when looking, how to proceed?”
“Ālapantena pana, bhante, kathaṁ paṭipajjitabban”ti?
“But when chatting, how to proceed?”
“Kathaṁ pana, bhante, tathāgatassa sarīre paṭipajjitabban”ti?
“But sir, how to proceed when it comes to the Realized One’s corpse?”
“Yathā kho, ānanda, rañño cakkavattissa sarīre paṭipajjanti, evaṁ tathāgatassa sarīre paṭipajjitabban”ti.
“Proceed in the same way as they do for the corpse of a wheel-turning monarch.”
“Yathā kho, vāseṭṭhā, rañño cakkavattissa sarīre paṭipajjanti, evaṁ tathāgatassa sarīre paṭipajjitabban”ti.
“Proceed in the same way as they do for the corpse of a wheel-turning monarch.”

mn78 Samaṇamuṇḍikasutta With Uggāhamāna Samaṇamuṇḍika veditabbanti 16 0 Pi En Ru

tamahaṁ, thapati, veditabbanti vadāmi.
mn78 tamahaṁ → tāhaṁ (bj); kahaṁ (si); tahaṁ (pts1ed) "
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78
tamahaṁ, thapati, veditabbanti vadāmi.
mn78

mn96 Esukārīsutta With Esukārī anuppadātabban’ti paricaritabban’ti 10 3 Pi En Ru

“Seyyathāpi, brāhmaṇa, puriso daliddo assako anāḷhiyo. Tassa akāmassa bilaṁ olaggeyyuṁ: ‘idaṁ te, ambho purisa, maṁsaṁ khāditabbaṁ, mūlañca anuppadātabban’ti.
“It’s as if they were to force a steak on a poor, penniless person, telling them they must eat it and then pay for it. daliddo → daḷiddo (bj, sya-all, km, pts1ed) "
Nāhaṁ, brāhmaṇa, ‘sabbaṁ paricaritabban’ti vadāmi; nāhaṁ, brāhmaṇa, ‘sabbaṁ na paricaritabban’ti vadāmi.
Brahmin, I don’t say that you should serve everyone, nor do I say that you shouldn’t serve anyone.
Yaṁ hissa, brāhmaṇa, paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhaṁ taṁ ‘paricaritabban’ti vadāmi;
I say that you shouldn’t serve someone if serving them makes you worse, not better.
yañca khvāssa, brāhmaṇa, paricarato pāricariyāhetu seyyo assa na pāpiyo tamahaṁ ‘paricaritabban’ti vadāmi.
And I say that you should serve someone if serving them makes you better, not worse.
Nāhaṁ, brāhmaṇa, ‘sabbaṁ paricaritabban’ti vadāmi, na panāhaṁ, brāhmaṇa, ‘sabbaṁ na paricaritabban’ti vadāmi.
Brahmin, I don’t say that you should serve everyone, nor do I say that you shouldn’t serve anyone.
Yaṁ hissa, brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati, sīlaṁ vaḍḍhati, sutaṁ vaḍḍhati, cāgo vaḍḍhati, paññā vaḍḍhati, tamahaṁ ‘paricaritabban’ti vadāmi.
And I say that you should serve someone if serving them makes you grow in faith, ethics, learning, generosity, and wisdom.
Yaṁ hissa, brāhmaṇa, paricarato pāricariyāhetu na saddhā vaḍḍhati, na sīlaṁ vaḍḍhati, na sutaṁ vaḍḍhati, na cāgo vaḍḍhati, na paññā vaḍḍhati, nāhaṁ taṁ ‘paricaritabban’ti vadāmī”ti.
I say that you shouldn’t serve someone if serving them doesn’t make you grow in faith, ethics, learning, generosity, and wisdom.”
“Seyyathāpi, brāhmaṇa, puriso daliddo assako anāḷhiyo. Tassa akāmassa bilaṁ olaggeyyuṁ: ‘idaṁ te, ambho purisa, maṁsaṁ khāditabbaṁ, mūlañca anuppadātabban’ti.
“It’s as if they were to force a steak on a poor, penniless person, telling them they must eat it and then pay for it.

sn56.11 Dhammacakkappavattanasutta Saccasaṁyuttaṁ Rolling Forth the Wheel of Dhamma pahātabban’ti sacchikātabban’ti bhāvetabban’ti 3 0 Pi En Ru

‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti me, bhikkhave, pubbe …pe… udapādi.
‘This noble truth of the origin of suffering should be given up.’ Such was the vision that arose in me …
‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti me, bhikkhave, pubbe …pe… udapādi.
‘This noble truth of the cessation of suffering should be realized.’ Such was the vision that arose in me …
‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabban’ti me, bhikkhave, pubbe …pe… udapādi.
‘This noble truth of the practice that leads to the cessation of suffering should be developed.’ Such was the vision that arose in me …

sn56.12 Tathāgatasutta Saccasaṁyuttaṁ The Realized Ones pahātabban’ti sacchikātabban’ti bhāvetabban’ti 3 0 Pi En Ru

‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.
‘This noble truth of the origin of suffering should be given up.’ …
‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.
‘This noble truth of the cessation of suffering should be realized.’ …
‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.
‘This noble truth of the practice that leads to the cessation of suffering should be developed.’ …