Tampi 237 texts and 673 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.41-50 an1.45 an1.46 carantampi tiṭṭhantampi 4 5 En Ru

“Seyyathāpi, bhikkhave, udakarahado āvilo luḷito kalalībhūto tattha cakkhumā puriso tīre ṭhito na passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi.
“Suppose, mendicants, there was a lake that was cloudy, murky, and muddy. A person with clear eyes standing on the bank would not see the clams and mussels, and pebbles and gravel, and schools of fish swimming about or staying still. luḷito → lulito (bj, sya-all) | sippisambukampi → sippikasambukampi (mr) "
“Seyyathāpi, bhikkhave, udakarahado accho vippasanno anāvilo tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi.
“Suppose, mendicants, there was a lake that was transparent, clear, and unclouded. A person with clear eyes standing on the bank would see the clams and mussels, and pebbles and gravel, and schools of fish swimming about or staying still.

an1.51-60 an1.53 an1.54 an1.55 accharāsaṅghātamattampi 3 0 En Ru

“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṁ āsevati;
“If, mendicants, a mendicant cultivates a mind of love even as long as a finger-snap, mettācittaṁ → mettaṁ cittaṁ (bj); mettacittaṁ (sya-all, km, pts1ed, mr) "
“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṁ bhāveti;
“If, mendicants, a mendicant develops a mind of love even as long as a finger-snap,
“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṁ manasi karoti;
“If, mendicants, a mendicant focuses on a mind of love even as long as a finger-snap,

an1.316-332 an1.328 an1.329 accharāsaṅghātamattampi 2 3 En Ru

evamevaṁ kho ahaṁ, bhikkhave, appamattakampi bhavaṁ na vaṇṇemi, antamaso accharāsaṅghātamattampi”.
so too I don’t approve of even a tiny bit of continued existence, not even as long as a finger-snap.”
evamevaṁ kho ahaṁ, bhikkhave, appamattakampi bhavaṁ na vaṇṇemi, antamaso accharāsaṅghātamattampi”.
so too I don’t approve of even a tiny bit of continued existence, not even as long as a finger-snap.” "

an1.394-574 an1.394 an1.395 accharāsaṅghātamattampi 2 0 En Ru

“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu paṭhamaṁ jhānaṁ bhāveti, ayaṁ vuccati, bhikkhave:
“If, mendicants, a mendicant develops the first absorption, even as long as a finger-snap, they are called
“Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu dutiyaṁ jhānaṁ bhāveti …pe…
“If, mendicants, a mendicant develops the second …

an1.575-615 an1.583 cittampi 2 0 En Ru

“Ekadhamme, bhikkhave, bhāvite bahulīkate kāyopi passambhati, cittampi passambhati, vitakkavicārāpi vūpasammanti, kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṁ gacchanti.
“When one thing, mendicants, is developed and cultivated the body and mind become tranquil, thinking and considering settle down, and all of the qualities that play a part in realization are fully developed.
Imasmiṁ kho, bhikkhave, ekadhamme bhāvite bahulīkate kāyopi passambhati, cittampi passambhati, vitakkavicārāpi vūpasammanti, kevalāpi vijjābhāgiyā dhammā bhāvanāpāripūriṁ gacchantī”ti.
When this one thing is developed and cultivated, the body and mind become tranquil, thinking and considering settle down, and all of the qualities that play a part in realization are fully developed.”

an2.1-10 an2.1 jīvantampi 2 0 En Ru

kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, baḷisamaṁsikampi karonte, kahāpaṇikampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṁ chindante.
whipping, caning, and clubbing; cutting off hands or feet, or both; cutting off ears or nose, or both; the ‘porridge pot’, the ‘shell-shave’, the ‘Rāhu’s mouth’, the ‘garland of fire’, the ‘burning hand’, the ‘bulrush twist’, the ‘bark dress’, the ‘antelope’, the ‘meat hook’, the ‘coins’, the ‘caustic pickle’, the ‘twisting bar’, the ‘straw mat’; being splashed with hot oil, being fed to the dogs, being impaled alive, and being beheaded. khārāpatacchikampi → khārāpaṭicchakampi (sya-all, km, mr) | palālapīṭhakampi → palālapiṭṭhikampi (bj)
kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṁsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṁ chindanti.

an3.30 Avakujjasutta Upside-down gahitampissa 1 3 En Ru

gahitaṁ hissa mussati.
and what they’ve learned is lost. gahitaṁ hissa → gahitampissa (pts1ed, mr)

an3.58 Tikaṇṇasutta With Tikaṇṇa jātisatampi 1 0 En Ru

So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
They recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.

an3.61 Titthāyatanasutta Sectarian Tenets tampi 1 0 En Ru

Jātipi dukkhā, jarāpi dukkhā, (…) maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṁ na labhati tampi dukkhaṁ. Saṅkhittena pañcupādānakkhandhā dukkhā.
Rebirth is suffering; old age is suffering; death is suffering; sorrow, lamentation, pain, sadness, and distress are suffering; association with the disliked is suffering; separation from the liked is suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering. (…) → (byādhipi dukkho) (bj, mr); (vyādhi pi dukkhā) (pts1ed) | appiyehi sampayogo dukkho, piyehi vippayogo dukkho → etthantare pāṭho katthaci natthi

an3.79 Gandhajātasutta Fragrances anuvātampi paṭivātampi anuvātapaṭivātampi 12 0 En Ru

Atthi nu kho, bhante, kiñci gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti?
Is there a kind of fragrance that spreads with the wind, and against it, and both ways?”
“Atthānanda, kiñci gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti.
“There is, Ānanda, such a kind of fragrance.” Atthānanda, kiñci gandhajātaṁ → atthānanda gandhajātaṁ (bj, sya-all, km, pts1ed)
“Katamañca pana, bhante, gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti?
“So what, sir, is that kind of fragrance?”
Idaṁ kho taṁ, ānanda, gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatīti.
This is the kind of fragrance that spreads with the wind, and against it, and both.

an3.84 Vajjiputtasutta The Vajji adhicittampi 4 0 En Ru

Yato kho tvaṁ, bhikkhu, adhisīlampi sikkhissasi, adhicittampi sikkhissasi, adhipaññampi sikkhissasi, tassa tuyhaṁ bhikkhu adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyissati, doso pahīyissati, moho pahīyissati.
As you train in these, you will give up greed, hate, and delusion.
Atha kho so bhikkhu aparena samayena adhisīlampi sikkhi, adhicittampi sikkhi, adhipaññampi sikkhi.
After some time that monk trained in the higher ethics, the higher mind, and the higher wisdom.
Tassa adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyi, doso pahīyi, moho pahīyi.
He gave up greed, hate, and delusion.

an3.85 Sekkhasutta A Trainee adhicittampi 1 0 En Ru

Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati.
They train in the higher ethics, the higher mind, and the higher wisdom.

an3.92 Accāyikasutta Urgent adhicittampi 1 0 En Ru

Atha kho, bhikkhave, hoti so samayo yaṁ tassa bhikkhuno adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato anupādāya āsavehi cittaṁ vimuccati.
But there comes a time—as that mendicant trains in the higher ethics, the higher mind, and the higher wisdom—that their mind is freed from defilements by not grasping.

an3.101 Paṁsudhovakasutta A Panner jātisatampi 1 4 En Ru

So sace ākaṅkhati: ‘anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: “amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti, iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan’ti,
If they wish: ‘May I recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. May I remember: “There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.” May I recollect my many past lives, with features and details.’

an4.35 Vassakārasutta With Vassakāra cirakatampi cirabhāsitampi 2 0 En Ru

Satimā kho pana hoti cirakatampi cirabhāsitampi saritā anussaritā
They are mindful, able to remember and recollect what was said and done long ago.

an4.121 Attānuvādasutta Guilt jīvantampi 2 0 En Ru

kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṁsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṁ chindante.
whipping, caning, and clubbing; cutting off hands or feet, or both; cutting off ears or nose, or both; the ‘porridge pot’, the ‘shell-shave’, the ‘Rāhu’s mouth’, the ‘garland of fire’, the ‘burning hand’, the ‘bulrush twist’, the ‘bark dress’, the ‘antelope’, the ‘meat hook’, the ‘coins’, the ‘caustic pickle’, the ‘twisting bar’, the ‘straw mat’; being splashed with hot oil, being fed to the dogs, being impaled alive, and being beheaded.
rāhumukhampi kareyyuṁ, jotimālikampi kareyyuṁ, hatthapajjotikampi kareyyuṁ, erakavattikampi kareyyuṁ, cīrakavāsikampi kareyyuṁ, eṇeyyakampi kareyyuṁ, balisamaṁsikampi kareyyuṁ, kahāpaṇakampi kareyyuṁ, khārāpatacchikampi kareyyuṁ, palighaparivattikampi kareyyuṁ, palālapīṭhakampi kareyyuṁ, tattenapi telena osiñceyyuṁ, sunakhehipi khādāpeyyuṁ, jīvantampi sūle uttāseyyuṁ, asināpi sīsaṁ chindeyyun’ti.
an4.121

an4.157 Rogasutta Illness vassasatampi muhuttampi 2 0 En Ru

Dissanti, bhikkhave, sattā kāyikena rogena ekampi vassaṁ ārogyaṁ paṭijānamānā, dvepi vassāni ārogyaṁ paṭijānamānā, tīṇipi vassāni ārogyaṁ paṭijānamānā, cattāripi vassāni ārogyaṁ paṭijānamānā, pañcapi vassāni ārogyaṁ paṭijānamānā, dasapi vassāni ārogyaṁ paṭijānamānā, vīsatipi vassāni ārogyaṁ paṭijānamānā, tiṁsampi vassāni ārogyaṁ paṭijānamānā, cattārīsampi vassāni ārogyaṁ paṭijānamānā, paññāsampi vassāni ārogyaṁ paṭijānamānā, vassasatampi, bhiyyopi ārogyaṁ paṭijānamānā.
Some sentient beings are seen who can claim to be free of physical illness for a year, or two, or three years … even up to a hundred years or more.
Te, bhikkhave, sattā sudullabhā lokasmiṁ ye cetasikena rogena muhuttampi ārogyaṁ paṭijānanti, aññatra khīṇāsavehi.
But it’s very hard to find any sentient beings in the world who can claim to be free of mental illness even for a moment, apart from those who have ended the defilements. sudullabhā → dullabhā (bj, sya-all, km, pts1ed) "

an4.187 Vassakārasutta With Vassakāra etampi 6 0 En Ru

“Etampi kho, brāhmaṇa, aṭṭhānaṁ anavakāso yaṁ asappuriso sappurisaṁ jāneyya:
“That too is impossible, it can’t happen.”
“Etampi kho, brāhmaṇa, ṭhānaṁ vijjati yaṁ sappuriso asappurisaṁ jāneyya:
“That too is possible.”
Etampi kho, brāhmaṇa, aṭṭhānaṁ anavakāso yaṁ asappuriso sappurisaṁ jāneyya—
an4.187
Etampi kho, brāhmaṇa, ṭhānaṁ vijjati yaṁ sappuriso asappurisaṁ jāneyya—
an4.187
Etampi kho, brāhmaṇa, aṭṭhānaṁ anavakāso yaṁ asappuriso sappurisaṁ jāneyya—
an4.187
Etampi kho, brāhmaṇa, ṭhānaṁ vijjati yaṁ sappuriso asappurisaṁ jāneyya—
an4.187

an4.200 Pemasutta Love and Hate tampissa 6 0 En Ru

yampissa pemā pemaṁ jāyati tampissa tasmiṁ samaye na hoti, yopissa pemā doso jāyati sopissa tasmiṁ samaye na hoti, yampissa dosā pemaṁ jāyati tampissa tasmiṁ samaye na hoti, yopissa dosā doso jāyati sopissa tasmiṁ samaye na hoti.
At that time they have no love born of love, hate born of love, love born of hate, or hate born of hate.
yampissa pemā pemaṁ jāyati tampissa tasmiṁ samaye na hoti, yopissa pemā doso jāyati sopissa tasmiṁ samaye na hoti, yampissa dosā pemaṁ jāyati tampissa tasmiṁ samaye na hoti, yopissa dosā doso jāyati sopissa tasmiṁ samaye na hoti.
At that time they have no love born of love, hate born of love, love born of hate, or hate born of hate.
Yasmiṁ, bhikkhave, samaye bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, yampissa pemā pemaṁ jāyati tampissa pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ, yopissa pemā doso jāyati sopissa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo,
A time comes when a mendicant realizes the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.
yampissa dosā pemaṁ jāyati tampissa pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ, yopissa dosā doso jāyati sopissa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo.
At that time any love born of love, hate born of love, love born of hate, or hate born of hate is given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

an5.7 Kāmasutta Sensual Pleasures salohitampi 1 1 En Ru

No ce sakkuṇeyya sīghaṁ sīghaṁ āharituṁ, vāmena hatthena sīsaṁ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṁ karitvā salohitampi āhareyya.
If that didn’t work, she’d cradle his head with her left hand, and take it out using a hooked finger of her right hand, even if it drew blood.

an5.14 Vitthatasutta In Detail cirakatampi cirabhāsitampi 2 0 En Ru

Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
It’s when a noble disciple is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.

an5.23 Upakkilesasutta Corruptions jātisatampi 1 4 En Ru

So sace ākaṅkhati: ‘anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe—amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapannoti, iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan’ti,
If you wish: ‘May I recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. May I remember: “There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.” May I recollect my many past lives, with features and details.’ seyyathidaṁ → seyyathīdaṁ (bj, sya-all, km, pts1ed) "

an5.48 Alabbhanīyaṭhānasutta Things That Cannot Be Had bhattampi 4 0 En Ru

Ahañceva kho pana jarādhamme jiṇṇe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti.
If I were to sorrow and wail and lament, beating my breast and falling into confusion, just because someone liable to old age grows old, I’d lose my appetite and my physical appearance would deteriorate. My work wouldn’t get done, my enemies would be encouraged, and my friends would be dispirited.’ Ahañceva → ahañce (?) | kammantāpi nappavatteyyuṁ → kammantopi nappavatteyya (mr)
Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti.
If I were to sorrow and wail and lament, beating my breast and falling into confusion, just because someone liable to perishing perishes, I’d lose my appetite and my physical appearance would deteriorate. My work wouldn’t get done, my enemies would be encouraged, and my friends would be dispirited.’
Ahañceva kho pana jarādhamme jiṇṇe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti.
If I were to sorrow and wail and lament, beating my breast and falling into confusion, just because someone liable to old age grows old, I’d lose my appetite and my physical appearance would deteriorate. My work wouldn’t get done, my enemies would be encouraged, and my friends would be dispirited.’
Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti.
If I were to sorrow and wail and lament, beating my breast and falling into confusion, just because someone liable to perishing perishes, I’d lose my appetite and my physical appearance would deteriorate. My work wouldn’t get done, my enemies would be encouraged, and my friends would be dispirited.’

an5.50 Nāradasutta With Nārada bhattampi 4 0 En Ru

Ahañceva kho pana jarādhamme jiṇṇe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti.
If I were to sorrow and wail and lament, beating my breast and falling into confusion, just because someone liable to old age grows old, I’d lose my appetite and my physical appearance would deteriorate. My work wouldn’t get done, my enemies would be encouraged, and my friends would be dispirited.’
Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti.
If I were to sorrow and wail and lament, beating my breast and falling into confusion, just because someone liable to perishing perishes, I’d lose my appetite and my physical appearance would deteriorate. My work wouldn’t get done, my enemies would be encouraged, and my friends would be dispirited.’
Ahañceva kho pana jarādhamme jiṇṇe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti.
If I were to sorrow and wail and lament, beating my breast and falling into confusion, just because someone liable to old age grows old, I’d lose my appetite and my physical appearance would deteriorate. My work wouldn’t get done, my enemies would be encouraged, and my friends would be dispirited.’
Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṁ kilameyyaṁ parideveyyaṁ, urattāḷiṁ kandeyyaṁ, sammohaṁ āpajjeyyaṁ, bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṁ okkameyya, kammantāpi nappavatteyyuṁ, amittāpi attamanā assu, mittāpi dummanā assū’ti.
If I were to sorrow and wail and lament, beating my breast and falling into confusion, just because someone liable to perishing perishes, I’d lose my appetite and my physical appearance would deteriorate. My work wouldn’t get done, my enemies would be encouraged, and my friends would be dispirited.’

an5.162 Dutiyaāghātapaṭivinayasutta Getting Rid of Resentment (2nd) tampissa 1 5 En Ru

yampi labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, tampissa tasmiṁ samaye manasi kātabbaṁ.
an5.162

an5.176 Pītisutta Rapture tampissa 10 0 En Ru

Yampissa kāmūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with sensual pleasures.
Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with sensual pleasures.
Yampissa akusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with the unskillful.
Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with the unskillful.
Yampissa kusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with the skillful.
Yampissa kāmūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with sensual pleasures.
Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with sensual pleasures.
Yampissa akusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with the unskillful.
Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with the unskillful.
Yampissa kusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with the skillful.

an6.11 Paṭhamasāraṇīyasutta Warm-hearted (1st) pattapariyāpannamattampi 1 0 En Ru

Puna caparaṁ, bhikkhave, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sāraṇīyo.
Furthermore, a mendicant shares without reservation any material possessions they have gained by legitimate means, even the food placed in the alms-bowl, using them in common with their ethical spiritual companions. This too is a warm-hearted quality.

an6.12 Dutiyasāraṇīyasutta Warm-hearted (2nd) pattapariyāpannamattampi 1 0 En Ru

Puna caparaṁ, bhikkhave, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.
Furthermore, a mendicant shares without reservation any material possessions they have gained by legitimate means, even the food placed in the alms-bowl, using them in common with their ethical spiritual companions. This too is a warm-hearted quality.

an6.30 Anuttariyasutta Unsurpassable adhicittampi 2 0 En Ru

Yo ca kho, bhikkhave, tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṁ, bhikkhave, sikkhānaṁ sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno.
The unsurpassable training is when someone with settled faith and love, sure and devoted, trains in the higher ethics, the higher mind, and the higher wisdom in the teaching and training proclaimed by a Realized One. …

an6.62 Purisindriyañāṇasutta Knowledge of the Faculties of Persons vālaggakoṭinittudanamattampi tampi 8 11 En Ru

Yāvakīvañcāhaṁ, ānanda, devadattassa vālaggakoṭinittudanamattampi sukkadhammaṁ addasaṁ;
As long as I saw even a fraction of a hair’s tip of goodness in Devadatta
Yato ca kho ahaṁ, ānanda, devadattassa vālaggakoṭinittudanamattampi sukkadhammaṁ na addasaṁ;
But when I saw that there was not even a fraction of a hair’s tip of goodness in Devadatta
So taṁ gūthakūpaṁ samantānuparigacchanto neva passeyya tassa purisassa vālaggakoṭinittudanamattampi gūthena amakkhitaṁ, yattha taṁ gahetvā uddhareyya.
But circling all around the sewer they couldn’t see even a fraction of a hair’s tip of that person that was not smeared with feces.
Evamevaṁ kho ahaṁ, ānanda, yato devadattassa vālaggakoṭinittudanamattampi sukkadhammaṁ na addasaṁ;
In the same way, when I saw that there was not even a fraction of a hair’s tip of goodness in Devadatta
Atthi ca khvassa kusalamūlaṁ asamucchinnaṁ, tampi sabbena sabbaṁ samugghātaṁ gacchati.
Nevertheless, their skillful root is unbroken, but it’s about to be totally destroyed.
Atthi ca khvassa kusalamūlaṁ asamucchinnaṁ, tampi sabbena sabbaṁ samugghātaṁ gacchati.
an6.62
Atthi ca khvassa akusalamūlaṁ asamucchinnaṁ, tampi sabbena sabbaṁ samugghātaṁ gacchati.
Nevertheless, their unskillful root is unbroken, but it’s about to be totally destroyed.
Atthi ca khvassa akusalamūlaṁ asamucchinnaṁ, tampi sabbena sabbaṁ samugghātaṁ gacchati.
an6.62

an6.63 Nibbedhikasutta Penetrative tampi 1 0 En Ru

Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṁ na labhati tampi dukkhaṁ, saṅkhittena pañcupādānakkhandhā dukkhā.
Rebirth is suffering; old age is suffering; illness is suffering; death is suffering; sorrow, lamentation, pain, sadness, and distress are suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering. byādhipi dukkho → vyādhipi dukkho (bj); byādhipi dukkhā (sya-all, mr); vyādhipi dukkhā (pts1ed) | pañcupādānakkhandhā → pañcupādānakkhandhāpi (mr)

an6.64 Sīhanādasutta The Lion’s Roar tampi 6 0 En Ru

Tatra, bhikkhave, yampidaṁ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
And I say that true knowledge of the possible as possible and the impossible as impossible is for those with immersion, not for those without immersion. yampidaṁ → yamidaṁ (bj, pts1ed); yadidaṁ (mr)
Yampidaṁ atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
And true knowledge of the result of deeds undertaken in the past, future, and present in terms of grounds and causes is for those with immersion, not for those without immersion. Yampidaṁ → yadidaṁ (mr)
Yampidaṁ jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
And true knowledge of corruption, cleansing, and emergence regarding the absorptions, liberations, immersions, and attainments is for those with immersion, not for those without immersion. Yampidaṁ → yadidaṁ (mr)
Yampidaṁ pubbenivāsānussatiṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
And true knowledge of the recollection of past lives is for those with immersion, not for those without immersion. Yampidaṁ → yadidaṁ (mr)
Yampidaṁ sattānaṁ cutūpapātaṁ yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
And true knowledge of the passing away and rebirth of sentient beings is for those with immersion, not for those without immersion. Yampidaṁ → yadidaṁ (mr)
Yampidaṁ āsavānaṁ khayā …pe… yathābhūtaṁ ñāṇaṁ tampi samāhitassa vadāmi no asamāhitassa.
And true knowledge of the ending of defilements is for those with immersion, not for those without immersion. Yampidaṁ → yadidaṁ (mr) "

an7.4 Vitthatabalasutta Powers in Detail cirakatampi cirabhāsitampi 2 0 En Ru

Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā.
It’s when a noble disciple is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.

an7.13 Kulasutta A Family paṇītampi 2 0 En Ru

Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṁ denti, santamassa pariguhanti, bahukampi thokaṁ denti, paṇītampi lūkhaṁ denti, asakkaccaṁ denti no sakkaccaṁ.
They don’t politely rise, bow, or offer a seat. They hide what they have. Even when they have much they give little. Even when they have refined things they give coarse things. They give carelessly, not carefully.
Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṁ denti, santamassa na pariguhanti, bahukampi bahukaṁ denti, paṇītampi paṇītaṁ denti, sakkaccaṁ denti no asakkaccaṁ.
They politely rise, bow, and offer a seat. They don’t hide what they have. When they have much they give much. When they have refined things they give refined things. They give carefully, not carelessly.

an7.53 Nandamātāsutta Nanda’s Mother cittuppādamattampi 1 0 En Ru

Yatra hi nāma cittuppādampi parisodhessasī”ti.
that you purify even the arising of a thought.” cittuppādampi → cittuppādamattampi (sya-all)

an7.63 Bhariyāsutta Kinds of Wives bhagavantampi 1 0 En Ru

Sā neva sassuṁ ādiyati, na sasuraṁ ādiyati, na sāmikaṁ ādiyati, bhagavantampi na sakkaroti na garuṁ karoti na māneti na pūjetī”ti.
She doesn’t obey her mother-in-law or father-in-law or her husband. And she does not honor, respect, esteem, and venerate the Buddha.”

an7.64 Kodhanasutta Irritable tampi 1 0 En Ru

Tampi pāṇadadiṁ santiṁ,
But an angry ordinary person slays

an7.66 Sattasūriyasutta The Seven Suns tālamattampi kaṭimattampi jaṇṇukāmattampi gopphakamattampi aṅgulipabbamattampi porisamattampi 6 3 En Ru

sattatālampi mahāsamudde udakaṁ saṇṭhāti, chatālampi, pañcatālampi, catutālampi, titālampi, dvitālampi, tālamattampi mahāsamudde udakaṁ saṇṭhāti;
The water that remains in the ocean is only seven palm trees deep. It’s six, five, four, three, two, or even one palm tree deep.
sattaporisampi mahāsamudde udakaṁ saṇṭhāti, chaporisampi, pañcaporisampi, catuporisampi, tiporisampi, dviporisampi, porisampi, aḍḍhaporisampi, kaṭimattampi, jaṇṇukāmattampi, gopphakamattampi mahāsamudde udakaṁ saṇṭhāti.
The water that remains in the ocean is only seven fathoms deep. It’s six, five, four, three, two, one or even half a fathom deep. It’s waist high, knee high, or even ankle high. porisampi → porisamattampi (sya-all, pts1ed)
Pañcamassa, bhikkhave, sūriyassa pātubhāvā aṅgulipabbamattampi mahāsamudde udakaṁ na hoti.
When the fifth sun appears there’s not even enough water in the great ocean to wet a toe-joint.

an7.67 Nagaropamasutta The Simile of the Citadel cirakatampi cirabhāsitampi 2 12 En Ru

Evamevaṁ kho, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā.
in the same way a noble disciple is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.

an7.72 Aggikkhandhopamasutta The Simile of the Bonfire antampi 3 1 En Ru

katamaṁ nu kho varaṁ—yaṁ balavā puriso tattena ayosaṅkunā mukhaṁ vivaritvā tattaṁ lohaguḷaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ mukhe pakkhipeyya—taṁ tassa oṭṭhampi daheyya mukhampi daheyya jivhampi daheyya kaṇṭhampi daheyya urampi daheyya antampi antaguṇampi ādāya adhobhāgā nikkhameyya, yaṁ vā khattiyamahāsālānaṁ vā brāhmaṇamahāsālānaṁ vā gahapatimahāsālānaṁ vā saddhādeyyaṁ piṇḍapātaṁ paribhuñjeyyā”ti?
Which is better—to have a strong man force your mouth open with a hot iron spike and shove in a red-hot copper ball, burning, blazing, and glowing, that burns your lips, mouth, tongue, throat, and stomach before coming out below dragging your entrails? Or to enjoy almsfood given in faith by well-to-do aristocrats or brahmins or householders?” daheyya → ḍaheyya (katthaci)
“Etadeva, bhante, varaṁ—yaṁ khattiyamahāsālānaṁ vā brāhmaṇamahāsālānaṁ vā gahapatimahāsālānaṁ vā saddhādeyyaṁ piṇḍapātaṁ paribhuñjeyya, dukkhañhetaṁ, bhante, yaṁ balavā puriso tattena ayosaṅkunā mukhaṁ vivaritvā tattaṁ lohaguḷaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ mukhe pakkhipeyya—taṁ tassa oṭṭhampi daheyya mukhampi daheyya jivhampi daheyya kaṇṭhampi daheyya urampi daheyya antampi antaguṇampi ādāya adhobhāgaṁ nikkhameyyā”ti.
“Sir, it would be much better to enjoy almsfood given in faith by well-to-do aristocrats or brahmins or householders. For it would be painful to have a strong man force your mouth open with a hot iron spike and shove in a red-hot copper ball, burning, blazing, and glowing, that burns your lips, mouth, tongue, throat, and stomach before coming out below dragging your entrails.”
“Ārocayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave, yathā etadeva tassa varaṁ dussīlassa …pe… kasambujātassa yaṁ balavā puriso tattena ayosaṅkunā mukhaṁ vivaritvā tattaṁ lohaguḷaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ mukhe pakkhipeyya—taṁ tassa oṭṭhampi daheyya mukhampi daheyya jivhampi daheyya kaṇṭhampi daheyya urampi daheyya antampi antaguṇampi ādāya adhobhāgaṁ nikkhameyya.
“I declare this to you, mendicants, I announce this to you! It would be better for that unethical man to have a strong man force his mouth open with a hot iron spike and shove in a red-hot copper ball, burning, blazing, and glowing, that burns his lips, mouth, tongue, throat, and stomach before coming out below with his entrails.

an8.11 Verañjasutta At Verañjā jātisatampi 1 2 En Ru

So anekavihitaṁ pubbenivāsaṁ anussarāmi, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.
I recollected many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. I remembered: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so I recollected my many kinds of past lives, with features and details.

an8.30 Anuruddhamahāvitakkasutta Anuruddha and the Great Thoughts cirakatampi cirabhāsitampi 2 7 En Ru

Idha, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
It’s for a mendicant who’s mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.

an8.49 Paṭhamaidhalokikasutta Winning in This Life (1st) tampi 1 0 En Ru

Tampi sīlavatiṁ āhu,
is known as virtuous,

an8.50 Dutiyaidhalokikasutta Winning in This Life (2nd) tampi 1 0 En Ru

Tampi sīlavatiṁ āhu,
is known as virtuous,

an8.63 Saṅkhittasutta A Teaching in Brief sātasahagatampi upekkhāsahagatampi avitakkavicāramattampi 12 0 En Ru

Yato kho te, bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti bahulīkato, tato tvaṁ, bhikkhu, imaṁ samādhiṁ savitakkampi savicāraṁ bhāveyyāsi, avitakkampi vicāramattaṁ bhāveyyāsi, avitakkampi avicāraṁ bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.
When this immersion is well developed and cultivated in this way, you should develop it while placing the mind and keeping it connected. You should develop it without placing the mind, but just keeping it connected. You should develop it without placing the mind or keeping it connected. You should develop it with rapture. You should develop it without rapture. You should develop it with pleasure. You should develop it with equanimity. savitakkampi savicāraṁ → savitakkasavicārampi (mr) | avitakkampi vicāramattaṁ → avitakkavicāramattampi (mr) | avitakkampi avicāraṁ → avitakkaavicārampi (mr) "
Yato kho te, bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti subhāvito, tato tvaṁ, bhikkhu, imaṁ samādhiṁ savitakkasavicārampi bhāveyyāsi, avitakkavicāramattampi bhāveyyāsi, avitakkaavicārampi bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.
When this immersion is well developed and cultivated in this way, you should develop it while placing the mind and keeping it connected. You should develop it without placing the mind, but just keeping it connected. You should develop it without placing the mind or keeping it connected. You should develop it with rapture. You should develop it without rapture. You should develop it with pleasure. You should develop it with equanimity.
Yato kho te, bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti bahulīkato, tato tvaṁ, bhikkhu, imaṁ samādhiṁ savitakkasavicārampi bhāveyyāsi, avitakkavicāramattampi bhāveyyāsi, avitakkaavicārampi bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.
When this immersion is well developed and cultivated in this way, you should develop it while placing the mind and keeping it connected. You should develop it without placing the mind, but just keeping it connected. You should develop it without placing the mind or keeping it connected. You should develop it with rapture. You should develop it without rapture. You should develop it with pleasure. You should develop it with equanimity.
Yato kho te, bhikkhu, ayaṁ samādhi evaṁ bhāvito hoti bahulīkato, tato tvaṁ, bhikkhu, imaṁ samādhiṁ savitakkasavicārampi bhāveyyāsi, avitakkavicāramattampi bhāveyyāsi, avitakkaavicārampi bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.
When this immersion is well developed and cultivated in this way, you should develop it while placing the mind and keeping it connected. You should develop it without placing the mind, but just keeping it connected. You should develop it without placing the mind or keeping it connected. You should develop it with rapture. You should develop it without rapture. You should develop it with pleasure. You should develop it with equanimity.

an9.11 Sīhanādasutta Sāriputta’s Lion’s Roar gūthagatampi muttagatampi kheḷagatampi pubbagatampi lohitagatampi 25 9 En Ru

Seyyathāpi, bhante, pathaviyaṁ sucimpi nikkhipanti asucimpi nikkhipanti gūthagatampi nikkhipanti muttagatampi nikkhipanti kheḷagatampi nikkhipanti pubbagatampi nikkhipanti lohitagatampi nikkhipanti, na ca tena pathavī aṭṭīyati vā harāyati vā jigucchati vā;
Suppose they were to toss both clean and unclean things on the earth, like feces, urine, spit, pus, and blood. The earth isn’t horrified, repelled, and disgusted because of this.
Seyyathāpi, bhante, āpasmiṁ sucimpi dhovanti asucimpi dhovanti gūthagatampi … muttagatampi … kheḷagatampi … pubbagatampi … lohitagatampi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā;
Suppose they were to wash both clean and unclean things in water, like feces, urine, spit, pus, and blood. The water isn’t horrified, repelled, and disgusted because of this.
Seyyathāpi, bhante, tejo sucimpi ḍahati asucimpi ḍahati gūthagatampi … muttagatampi … kheḷagatampi … pubbagatampi … lohitagatampi ḍahati, na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā;
Suppose a fire was to burn both clean and unclean things, like feces, urine, spit, pus, and blood. The fire isn’t horrified, repelled, and disgusted because of this.
Seyyathāpi, bhante, vāyo sucimpi upavāyati asucimpi upavāyati gūthagatampi … muttagatampi … kheḷagatampi … pubbagatampi … lohitagatampi upavāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā;
Suppose the wind was to blow on both clean and unclean things, like feces, urine, spit, pus, and blood. The wind isn’t horrified, repelled, and disgusted because of this.
Seyyathāpi, bhante, rajoharaṇaṁ sucimpi puñchati asucimpi puñchati gūthagatampi … muttagatampi … kheḷagatampi … pubbagatampi … lohitagatampi puñchati, na ca tena rajoharaṇaṁ aṭṭīyati vā harāyati vā jigucchati vā;
Suppose a rag was to wipe up both clean and unclean things, like feces, urine, spit, pus, and blood. The rag isn’t horrified, repelled, and disgusted because of this.

an9.17 Kulasutta Families paṇītampi 2 0 En Ru

Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṁ denti, santamassa pariguhanti, bahukampi thokaṁ denti, paṇītampi lūkhaṁ denti, asakkaccaṁ denti no sakkaccaṁ, na upanisīdanti dhammassavanāya, bhāsitamassa na sussūsanti.
They don’t politely rise, bow, or offer a seat. They hide what they have. Even when they have much they give little. Even when they have refined things they give coarse things. They give carelessly, not carefully. They don’t sit nearby to listen to the teachings. When you’re speaking, they don’t listen well.
Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṁ denti, santamassa na pariguhanti, bahukampi bahukaṁ denti, paṇītampi paṇītaṁ denti, sakkaccaṁ denti no asakkaccaṁ, upanisīdanti dhammassavanāya, bhāsitamassa sussūsanti.
They politely rise, bow, and offer a seat. They don’t hide what they have. When they have much they give much. When they have refined things they give refined things. They give carefully, not carelessly. They sit nearby to listen to the teachings. When you’re speaking, they listen well.

an9.20 Velāmasutta About Velāma gandhohanamattampi accharāsaṅghātamattampi gandhūhanamattampi gaddūhanamattampi 7 0 En Ru

pāṇātipātā veramaṇiṁ, adinnādānā veramaṇiṁ, kāmesumicchācārā veramaṇiṁ, musāvādā veramaṇiṁ, surāmerayamajjapamādaṭṭhānā veramaṇiṁ, yo ca antamaso gandhohanamattampi mettacittaṁ bhāveyya, (…) idaṁ tato mahapphalataraṁ.
It would be more fruitful to develop a heart of love—even just as long as it takes to pull a cow’s udder—than to undertake the training rules. gandhohanamattampi → gandhūhanamattampi (bj); gaddūhanamattampi (sya-all, pts1ed) | (…) → (yo ca accharāsaṅghātamattampi aniccasaññaṁ bhāveyya) (mr) "
pāṇātipātā veramaṇiṁ …pe… surāmerayamajjapamādaṭṭhānā veramaṇiṁ, yo ca antamaso gandhohanamattampi mettacittaṁ bhāveyya, yo ca accharāsaṅghātamattampi aniccasaññaṁ bhāveyya, idaṁ tato mahapphalataran”ti.
an9.20

an10.17 Paṭhamanāthasutta A Protector (1st) cirakatampi cirabhāsitampi 4 0 En Ru

Puna caparaṁ, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā.
Furthermore, a mendicant is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.
Yampi, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā,
an10.17

an10.18 Dutiyanāthasutta A Protector (2nd) cirakatampi cirabhāsitampi 4 0 En Ru

Puna caparaṁ, bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
Furthermore, a mendicant is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.
‘Satimā vatāyaṁ bhikkhu paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā’ti therāpi naṁ bhikkhū vattabbaṁ anusāsitabbaṁ maññanti, majjhimāpi bhikkhū … navāpi bhikkhū vattabbaṁ anusāsitabbaṁ maññanti.
Knowing this, the mendicants—whether senior, middle, or junior—think that mendicant is worth advising and instructing.

an10.21 Sīhanādasutta The Lion’s Roar jātisatampi 1 1 En Ru

Puna caparaṁ, bhikkhave, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti, iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Furthermore, the Realized One recollects many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. He remembers: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ Thus he recollects his many past lives, with features and details.

an10.30 Dutiyakosalasutta Kosala (2nd) jātisatampi 1 0 En Ru

Puna caparaṁ, bhante, bhagavā anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Furthermore, the Buddha recollects many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. He remembers: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so he recollects his many kinds of past lives, with features and details.

an10.46 Sakkasutta With the Sakyans satampi 18 0 En Ru

“Idha pana vo, sakkā, mama sāvako dasa vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya.
“But take one of my disciples who lives diligent, keen, and resolute for ten years, practicing in line with my instructions. They can experience perfect happiness for a hundred years, ten thousand years, or a hundred thousand years.
ekaṁ vassaṁ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno.
one year …
Idha mama sāvako dasa māse appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno.
ten months …
aḍḍhamāsaṁ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno.
an10.46 a fortnight …
Idha mama sāvako dasa rattindive appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno.
ten days … rattindive → rattidive (mr) "
ekaṁ rattindivaṁ appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya, so ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno.
Let alone two days, take one of my disciples who lives diligent, keen, and resolute for one day, practicing in line with my instructions. They can experience perfect happiness for a hundred years, ten thousand years, or a hundred thousand years. And they could become a once-returner or a non-returner, or guaranteed a stream-enterer.

an10.50 Bhaṇḍanasutta Arguments cirakatampi cirabhāsitampi 4 0 En Ru

Puna caparaṁ, bhikkhave, bhikkhu satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
Furthermore, a mendicant is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago. …
Yampi, bhikkhave, bhikkhu satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā,
an10.50

an10.95 Uttiyasutta With Uttiya etampi biḷāranikkhamanamattampi 5 1 En Ru

“Etampi kho, uttiya, abyākataṁ mayā:
“This has not been declared by me, Uttiya.”
“Etampi kho, uttiya, abyākataṁ mayā:
“This has not been declared by me, Uttiya.”
‘etampi kho, uttiya, abyākataṁ mayā asassato loko, idameva saccaṁ moghamaññan’ti vadesi.
an10.95
‘etampi kho, uttiya, abyākataṁ mayā—
an10.95
So tassa nagarassa samantā anupariyāyapathaṁ anukkamati. Anupariyāyapathaṁ anukkamamāno na passeyya pākārasandhiṁ vā pākāravivaraṁ vā, antamaso biḷāranikkhamanamattampi.
As he walks around the patrol path, he doesn’t see a hole or cleft in the wall, not even one big enough for a cat to slip out.

an10.97 Āhuneyyasutta Worthy of Offerings Dedicated to the Gods jātisatampi 1 4 En Ru

Anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti, iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
They recollect many kinds of past lives, that is, one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ Thus they recollect their many past lives, with features and details.

an10.107 Dhovanasutta The Bone-Washing Ceremony tampi vāditampi 2 0 En Ru

Tattha hoti annampi pānampi khajjampi bhojjampi leyyampi peyyampi naccampi gītampi vāditampi.
There they have food, drink, snacks, meals, refreshments, and beverages, as well as dancing, singing, and music.

an10.217 Paṭhamasañcetanikasutta Intentional (1st) aṭṭhamasuttampi 1 2 En Ru

Sattamaṁ. "
Sattamaṁ → aṭṭhakathāyaṁ pana aṭṭhamasuttampi ettheva pariyāpannaṁ viya saṁvaṇṇanā "

an11.8 Manasikārasutta Focus tampi 4 0 En Ru

“Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṁ manasi kareyya, na rūpaṁ manasi kareyya, na sotaṁ manasi kareyya, na saddaṁ manasi kareyya, na ghānaṁ manasi kareyya, na gandhaṁ manasi kareyya, na jivhaṁ manasi kareyya, na rasaṁ manasi kareyya, na kāyaṁ manasi kareyya, na phoṭṭhabbaṁ manasi kareyya, na pathaviṁ manasi kareyya, na āpaṁ manasi kareyya, na tejaṁ manasi kareyya, na vāyaṁ manasi kareyya, na ākāsānañcāyatanaṁ manasi kareyya, na viññāṇañcāyatanaṁ manasi kareyya, na ākiñcaññāyatanaṁ manasi kareyya, na nevasaññānāsaññāyatanaṁ manasi kareyya, na idhalokaṁ manasi kareyya, na paralokaṁ manasi kareyya, yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi na manasi kareyya;
“Could it be, sir, that a mendicant might gain a state of immersion like this. They wouldn’t focus on the eye or sights, ear or sounds, nose or smells, tongue or tastes, or body or touches. They wouldn’t focus on earth in earth, water in water, fire in fire, or air in air. And they wouldn’t focus on the dimension of infinite space in the dimension of infinite space, the dimension of infinite consciousness in the dimension of infinite consciousness, the dimension of nothingness in the dimension of nothingness, or the dimension of neither perception nor non-perception in the dimension of neither perception nor non-perception. They wouldn’t focus on this world in this world, or the other world in the other world. And they wouldn’t focus on what is seen, heard, thought, known, attained, sought, or explored by the mind.
“Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṁ manasi kareyya, na rūpaṁ manasi kareyya, na sotaṁ manasi kareyya, na saddaṁ manasi kareyya, na ghānaṁ manasi kareyya, na gandhaṁ manasi kareyya, na jivhaṁ manasi kareyya, na rasaṁ manasi kareyya, na kāyaṁ manasi kareyya, na phoṭṭhabbaṁ manasi kareyya, na pathaviṁ manasi kareyya, na āpaṁ manasi kareyya, na tejaṁ manasi kareyya, na vāyaṁ manasi kareyya, na ākāsānañcāyatanaṁ manasi kareyya, na viññāṇañcāyatanaṁ manasi kareyya, na ākiñcaññāyatanaṁ manasi kareyya, na nevasaññānāsaññāyatanaṁ manasi kareyya, na idhalokaṁ manasi kareyya, na paralokaṁ manasi kareyya, yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi na manasi kareyya;
“It could be, Ānanda.”
yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi na manasi kareyya;
an11.8
yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi na manasi kareyya;
And they wouldn’t focus on what is seen, heard, thought, known, attained, sought, or explored by the mind.

an11.9 Saddhasutta With Sandha tampi 4 0 En Ru

So pathavimpi nissāya jhāyati, āpampi nissāya jhāyati, tejampi nissāya jhāyati, vāyampi nissāya jhāyati, ākāsānañcāyatanampi nissāya jhāyati, viññāṇañcāyatanampi nissāya jhāyati, ākiñcaññāyatanampi nissāya jhāyati, nevasaññānāsaññāyatanampi nissāya jhāyati, idhalokampi nissāya jhāyati, paralokampi nissāya jhāyati, yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi nissāya jhāyati.
They meditate dependent on earth, water, fire, and air. They meditate dependent on the dimension of infinite space, infinite consciousness, nothingness, or neither perception nor non-perception. They meditate dependent on this world or the other world. They meditate dependent on what is seen, heard, thought, known, attained, sought, or explored by the mind.
So neva pathaviṁ nissāya jhāyati, na āpaṁ nissāya jhāyati, na tejaṁ nissāya jhāyati, na vāyaṁ nissāya jhāyati, na ākāsānañcāyatanaṁ nissāya jhāyati, na viññāṇañcāyatanaṁ nissāya jhāyati, na ākiñcaññāyatanaṁ nissāya jhāyati, na nevasaññānāsaññāyatanaṁ nissāya jhāyati, na idhalokaṁ nissāya jhāyati, na paralokaṁ nissāya jhāyati, yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi nissāya na jhāyati;
They don’t meditate dependent on earth, water, fire, and air. They don’t meditate dependent on the dimension of infinite space, infinite consciousness, nothingness, or neither perception nor non-perception. They don’t meditate dependent on this world or the other world. They don’t meditate dependent on what is seen, heard, thought, known, attained, sought, or explored by the mind.
“kathaṁ jhāyī pana, bhante, bhadro purisājānīyo neva pathaviṁ nissāya jhāyati, na āpaṁ nissāya jhāyati, na tejaṁ nissāya jhāyati, na vāyaṁ nissāya jhāyati, na ākāsānañcāyatanaṁ nissāya jhāyati, na viññāṇañcāyatanaṁ nissāya jhāyati, na ākiñcaññāyatanaṁ nissāya jhāyati, na nevasaññānāsaññāyatanaṁ nissāya jhāyati, na idhalokaṁ nissāya jhāyati, na paralokaṁ nissāya jhāyati, yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi nissāya na jhāyati;
“But sir, how does that fine thoroughbred meditate?” purisājānīyo → so (bj, sya-all, pts1ed); so (mr) "
yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi nissāya na jhāyati;
They don’t meditate dependent on what is seen, heard, thought, known, attained, sought, or explored by the mind.

an11.14 Subhūtisutta With Subhūti jātisatampi 1 0 En Ru

seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.

dn1 Brahmajālasutta The Divine Net jātisatampi 2 2 En Ru

Seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details. udapādiṁ → upapādiṁ (bj, pts1ed)
Seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni: “amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.
with features and details.

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life bhagavantampi jātisatampi carantampi tiṭṭhantampi 5 36 En Ru

Sohaṁ, bhante, bhagavantampi pucchāmi:
And so I ask the Buddha:
So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
They recollect many kinds of past lives, that is, one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.
So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
dn2
Seyyathāpi, mahārāja, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ‘ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipī’ti.
Suppose that in a mountain glen there was a lake that was transparent, clear, and unclouded. A person with clear eyes standing on the bank would see the clams and mussels, and pebbles and gravel, and schools of fish swimming about or staying still. They’d think: ‘This lake is transparent, clear, and unclouded. And here are the clams and mussels, and pebbles and gravel, and schools of fish swimming about or staying still.’

dn9 Poṭṭhapādasutta With Poṭṭhapāda santampi etampi 4 7 En Ru

“Manomayo ca hi te, poṭṭhapāda, attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṁ santampi kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā.
“Suppose there were such a mind-made self, Poṭṭhapāda. In that case, perception would be one thing, the self another.
“Arūpī ca hi te, poṭṭhapāda, attā abhavissa saññāmayo, evaṁ santampi kho te, poṭṭhapāda, aññāva saññā bhavissati añño attā.
“Suppose there were such a formless self, Poṭṭhapāda. In that case, perception would be one thing, the self another.
“Etampi kho, poṭṭhapāda, mayā abyākataṁ:
“This too has not been declared by me.”
“Etampi kho, poṭṭhapāda, mayā abyākataṁ:
“This too has not been declared by me.”

dn10 Subhasutta With Subha jātisatampi carantampi tiṭṭhantampi 3 25 En Ru

So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto; so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
They recollect many kinds of past lives, that is, one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.
Seyyathāpi, māṇava, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ‘ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipī’ti.
Suppose that in a mountain glen there was a lake that was transparent, clear, and unclouded. A person with clear eyes standing on the bank would see the clams and mussels, and pebbles and gravel, and schools of fish swimming about or staying still. They’d think: ‘This lake is transparent, clear, and unclouded. And here are the clams and mussels, and pebbles and gravel, and schools of fish swimming about or staying still.’

dn11 Kevaṭṭasutta With Kevaḍḍha cittampi vitakkitampi vicāritampi 12 9 En Ru

Idha, kevaṭṭa, bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati:
It’s when a mendicant reveals the mind, mentality, thoughts, and reflections of other beings and individuals:
Tamenaṁ aññataro saddho pasanno passati taṁ bhikkhuṁ parasattānaṁ parapuggalānaṁ cittampi ādisantaṁ, cetasikampi ādisantaṁ, vitakkitampi ādisantaṁ, vicāritampi ādisantaṁ:
Then someone with faith and confidence sees that mendicant revealing another person’s thoughts.
Amāhaṁ bhikkhuṁ addasaṁ parasattānaṁ parapuggalānaṁ cittampi ādisantaṁ, cetasikampi ādisantaṁ, vitakkitampi ādisantaṁ, vicāritampi ādisantaṁ:
I saw him myself, revealing the thoughts of another person!’
tāya so bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati:
Using that a mendicant can reveal another person’s thoughts.’

dn12 Lohiccasutta With Lohicca arahattampi 2 10 En Ru

Evaṁvādī so ye te kulaputtā tathāgatappaveditaṁ dhammavinayaṁ āgamma evarūpaṁ uḷāraṁ visesaṁ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti, ye cime dibbā gabbhā paripācenti dibbānaṁ bhavānaṁ abhinibbattiyā, tesaṁ antarāyakaro hoti, antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti.
Now, there are gentlemen who, relying on the teaching and training proclaimed by the Realized One, achieve a high distinction such as the following: they realize the fruit of stream-entry, the fruit of once-return, the fruit of non-return, or perfection. And in addition, there are those who ripen the seeds for rebirth in a heavenly state. The person who spoke like that makes it difficult for them. They’re acting unkindly, their heart is full of hostility, and they have wrong view.
Evaṁvādī so ye te kulaputtā tathāgatappaveditaṁ dhammavinayaṁ āgamma evarūpaṁ uḷāraṁ visesaṁ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti.
dn12

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind tampi 2 18 En Ru

tampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā;
The king and queen and your other relatives and kin shall see you no more,
tampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā, tvampi na dakkhissasi devaṁ vā deviṁ vā aññe vā ñātisālohite”ti.
dn14

dn16 Mahāparinibbānasutta The Great Discourse on the Buddha’s Extinguishment pattapariyāpannamattampi biḷāranikkhamanamattampi 2 14 En Ru

Yāvakīvañca, bhikkhave, bhikkhū, ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
As long as the mendicants share without reservation any material possessions they have gained by legitimate means, even the food placed in the alms-bowl, using them in common with their ethical spiritual companions, they can expect growth, not decline.
So tassa nagarassa samantā anupariyāyapathaṁ anukkamamāno na passeyya pākārasandhiṁ vā pākāravivaraṁ vā, antamaso biḷāranikkhamanamattampi.
As he walks around the patrol path, he doesn’t see a hole or cleft in the wall, not even one big enough for a cat to slip out.

dn18 Janavasabhasutta With Janavasabha atītampi anāgatampi 2 6 En Ru

“taṁ kiṁ maññati bhavaṁ vessavaṇo mahārājā atītampi addhānaṁ evarūpo uḷāro satthā ahosi, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyiṁsu.
“What does Great King Vessavaṇa think? In the past, too, there was such a magnificent Teacher, and such a magnificent exposition of the teaching! And such achievements of high distinction were made known!
Anāgatampi addhānaṁ evarūpo uḷāro satthā bhavissati, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyissantī”ti.
In the future, too, there will be such a magnificent Teacher, and such a magnificent exposition of the teaching! And such achievements of high distinction will be made known!”

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation tampi 7 7 En Ru

Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṁ na labhati tampi dukkhaṁ, saṅkhittena pañcupādānakkhandhā dukkhā.
Rebirth is suffering; old age is suffering; death is suffering; sorrow, lamentation, pain, sadness, and distress are suffering; association with the disliked is suffering; separation from the liked is suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering. dukkho → appiyehi …pe… vippayogo dukkhotipāṭho ceva taṁniddeso ca katthaci na dissati, aṭṭhakathāyampi taṁsaṁvaṇṇanā
Katamañca, bhikkhave, yampicchaṁ na labhati tampi dukkhaṁ?
And what is meant by ‘not getting what you wish for is suffering’?
idampi yampicchaṁ na labhati tampi dukkhaṁ.
This is what is meant by ‘not getting what you wish for is suffering.’
Na kho panetaṁ icchāya pattabbaṁ, idampi yampicchaṁ na labhati tampi dukkhaṁ.
dn22
Na kho panetaṁ icchāya pattabbaṁ, idampi yampicchaṁ na labhati tampi dukkhaṁ.
dn22
Na kho panetaṁ icchāya pattabbaṁ, idampi yampicchaṁ na labhati tampi dukkhaṁ.
dn22
idampi yampicchaṁ na labhati tampi dukkhaṁ.
This is what is meant by ‘not getting what you wish for is suffering.’

dn25 Udumbarikasutta The Lion’s Roar at the Monastery of Lady Udumbarikā jātisatampi 1 4 En Ru

So anekavihitaṁ pubbenivāsaṁ anussarati seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ, tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
They recollect many kinds of past lives, that is, one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.

dn26 Cakkavattisutta The Wheel-Turning Monarch gāmaghātampi nigamaghātampi nagaraghātampi 3 4 En Ru

Te tiṇhāni satthāni kārāpesuṁ, tiṇhāni satthāni kārāpetvā gāmaghātampi upakkamiṁsu kātuṁ, nigamaghātampi upakkamiṁsu kātuṁ, nagaraghātampi upakkamiṁsu kātuṁ, panthaduhanampi upakkamiṁsu kātuṁ.
They had sharp swords made. Then they started to make raids on villages, towns, and cities, and to infest the highways.

dn28 Sampasādanīyasutta Inspiring Confidence biḷāranikkhamanamattampi jātisatampi 3 6 En Ru

So tassa nagarassa samantā anupariyāyapathaṁ anukkamamāno na passeyya pākārasandhiṁ vā pākāravivaraṁ vā antamaso biḷāranikkhamanamattampi.
As he walks around the patrol path, he doesn’t see a hole or cleft in the wall, not even one big enough for a cat to slip out.
Seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni, ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
with features and details.
Seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe,
That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember:

dn29 Pāsādikasutta An Impressive Discourse tampi etampi 4 2 En Ru

Atītañcepi, cunda, hoti bhūtaṁ tacchaṁ anatthasaṁhitaṁ, tampi tathāgato na byākaroti.
If a question about the past is true and correct, but pointless, he does not reply.
Paccuppannañcepi, cunda, hoti bhūtaṁ tacchaṁ anatthasaṁhitaṁ, tampi tathāgato na byākaroti.
dn29
‘etampi kho, āvuso, bhagavatā abyākataṁ:
‘This too has not been declared by the Buddha.’
‘etampi kho, āvuso, bhagavatā abyākataṁ:
‘This too has not been declared by the Buddha.’

dn30 Lakkhaṇasutta The Marks of a Great Man puttampi 2 0 En Ru

Mātarampi puttena samānetā ahosi, puttampi mātarā samānetā ahosi, pitarampi puttena samānetā ahosi, puttampi pitarā samānetā ahosi, bhātarampi bhātarā samānetā ahosi, bhātarampi bhaginiyā samānetā ahosi, bhaginimpi bhātarā samānetā ahosi, bhaginimpi bhaginiyā samānetā ahosi, samaṅgīkatvā ca abbhanumoditā ahosi.
He reunited mother with child and child with mother; father with child and child with father; brother with brother, brother with sister, sister with brother, and sister with sister, bringing them together with rejoicing. samaṅgīkatvā → samaggiṁ katvā (sya-all, pts1ed)

dn32 Āṭānāṭiyasutta The Āṭānāṭiya Protection rittampissa 2 2 En Ru

Apissu naṁ, mārisa, amanussā rittampissa pattaṁ sīse nikkujjeyyuṁ.
drop an empty bowl on their head,
Apissu naṁ, mārisa, amanussā rittampissa pattaṁ sīse nikkujjeyyuṁ.
dn32

dn33 Saṅgītisutta Reciting in Concert pattapariyāpannamattampi cirakatampi cirabhāsitampi 3 20 En Ru

Puna caparaṁ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī.
Furthermore, a mendicant shares without reservation any material possessions they have gained by legitimate means, even the food placed in the alms-bowl, using them in common with their ethical spiritual companions.
Puna caparaṁ, āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā.
Furthermore, a mendicant is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.

dn34 Dasuttarasutta Up to Ten pattapariyāpannamattampi cirakatampi cirabhāsitampi 5 17 En Ru

Puna caparaṁ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.
Furthermore, a mendicant shares without reservation any material possessions they have gained by legitimate means, even the food placed in the alms-bowl, using them in common with their ethical spiritual companions.
Puna caparaṁ, āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato. Cirakatampi cirabhāsitampi saritā anussaritā.
Furthermore, a mendicant is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.
Puna caparaṁ, āvuso, bhikkhu satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
Furthermore, a mendicant is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.

iti78 Dhātusosaṁsandanasutta atītampi anāgatampi 2 0 En Ru

Atītampi, bhikkhave, addhānaṁ dhātusova sattā sattehi saddhiṁ saṁsandiṁsu samiṁsu.
In the past …
Anāgatampi, bhikkhave, addhānaṁ dhātusova sattā sattehi saddhiṁ saṁsandissanti samessanti.
In the future …

iti99 Tevijjasutta jātisatampi 1 0 En Ru

Idha, bhikkhave, bhikkhu anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ. Tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
It’s when a mendicant recollects many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.

snp2.6 Kapilasutta (dhammacariyasutta) akkhātampi 1 0 En Ru

Akkhātampi na jānāti,
doesn’t even know what’s been explained

snp3.2 Padhānasutta pahitattampi 1 0 En Ru

Evaṁ maṁ pahitattampi,
When I am so resolute,

snp3.6 Sabhiyasutta okāsakammamattampi 1 0 En Ru

Yaṁ vatāhaṁ aññesu samaṇabrāhmaṇesu okāsakammamattampi nālatthaṁ taṁ me idaṁ samaṇena gotamena okāsakammaṁ katan”ti.
Where those other ascetics and brahmins didn’t even give me a chance, the Buddha has invited me.”

snp4.2 Guhaṭṭhakasutta etampi 1 0 En Ru

Etampi disvā amamo careyya,
Seeing this, live unselfishly,

snp4.6 Jarāsutta etampi 3 0 En Ru

Etampi viditvā paṇḍito,
Knowing this, an astute follower of mine Etampi viditvā → etaṁ disvāna (bj); etampi viditva (?)

snp4.7 Tissametteyyasutta etampi 1 0 En Ru

Etampi disvā sikkhetha,
Seeing this, they’d train

snp4.8 Pasūrasutta etampi 2 0 En Ru

Etampi disvā virame kathojjaṁ,
Seeing this, refrain from contention,
Etampi disvā na vivādayetha,
Seeing this, one ought not get into arguments,

snp4.13 Mahābyūhasutta etampi 1 0 En Ru

Etampi disvā na vivādayetha,
Seeing this, one ought not get into arguments,

ud4.8 Sundarīsutta With Sundarī jīvitampi 1 0 En Ru

Jīvitampi me pariccattaṁ ñātīnaṁ atthāyā”ti.
I’d even give my life for the welfare of my kin.”

ud6.8 Gaṇikāsutta The Courtesan maraṇamattampi 2 0 En Ru

Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṁ.
resulting in death and deadly pain.
Te tattha maraṇampi nigacchanti maraṇamattampi dukkhan”ti.

mn4 Bhayabheravasutta Fear and Dread jātisatampi 1 1 En Ru

seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.
That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. I remembered: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so I recollected my many kinds of past lives, with features and details.

mn6 Ākaṅkheyyasutta One Might Wish jātisatampi 1 4 En Ru

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jāti satasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe—amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapannoti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan’ti,
A mendicant might wish: ‘May I recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. May I remember: “There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.” May I thus recollect my many kinds of past lives, with features and details.’

mn9 Sammādiṭṭhisutta Right View tampi 1 0 En Ru

Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṁ na labhati tampi dukkhaṁ, saṅkhittena pañcupādānakkhandhā dukkhā—
Rebirth is suffering; old age is suffering; death is suffering; sorrow, lamentation, pain, sadness, and distress are suffering; association with the disliked is suffering; separation from the liked is suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering.

mn12 Mahāsīhanādasutta The Longer Discourse on the Lion’s Roar jātisatampi anekavihitampi 3 32 En Ru

Puna caparaṁ, sāriputta, tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Furthermore, the Realized One recollects many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. He remembers: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so he recollects his many kinds of past lives, with features and details.
anekavihitampi kolavikatiṁ paribhuñjanti.
And they enjoy many jujube concoctions.
anekavihitampi taṇḍulavikatiṁ paribhuñjanti.
mn12

mn13 Mahādukkhakkhandhasutta The Longer Discourse on the Mass of Suffering tampi maraṇamattampi jīvantampi 6 1 En Ru

‘yampi me ahosi tampi no natthī’ti.
‘What once was mine is gone.’
Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṁ.
resulting in death and deadly pain.
Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṁ.
resulting in death and deadly pain.
Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṁ.
resulting in death and deadly pain.
kasāhipi tāḷenti, vettehipi tāḷenti, aḍḍhadaṇḍakehipi tāḷenti; hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti; bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṁsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṁ chindanti.
whipping, caning, and clubbing; cutting off hands or feet, or both; cutting off ears or nose, or both; the ‘porridge pot’, the ‘shell-shave’, the ‘Rāhu’s mouth’, the ‘garland of fire’, the ‘burning hand’, the ‘bulrush twist’, the ‘bark dress’, the ‘antelope’, the ‘meat hook’, the ‘coins’, the ‘caustic pickle’, the ‘twisting bar’, the ‘straw mat’; being splashed with hot oil, being fed to the dogs, being impaled alive, and being beheaded.
Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṁ.
These result in death and deadly pain.

mn14 Cūḷadukkhakkhandhasutta The Shorter Discourse on the Mass of Suffering tampi maraṇamattampi jīvantampi 6 0 En Ru

‘yampi me ahosi tampi no natthī’ti.
‘What once was mine is gone.’
Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṁ.
resulting in death and deadly pain.
Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṁ.
resulting in death and deadly pain.
Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṁ.
resulting in death and deadly pain.
kasāhipi tāḷenti, vettehipi tāḷenti, aḍḍhadaṇḍakehipi tāḷenti; hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti; bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṁsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṁ chindanti.
whipping, caning, and clubbing; cutting off hands or feet, or both; cutting off ears or nose, or both; the ‘porridge pot’, the ‘shell-shave’, the ‘Rāhu’s mouth’, the ‘garland of fire’, the ‘burning hand’, the ‘bulrush twist’, the ‘bark dress’, the ‘antelope’, the ‘meat hook’, the ‘coins’, the ‘caustic pickle’, the ‘twisting bar’, the ‘straw mat’; being splashed with hot oil, being fed to the dogs, being impaled alive, and being beheaded.
Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṁ.
These result in death and deadly pain.

mn22 Alagaddūpamasutta The Simile of the Cobra tampi 4 7 En Ru

yampi taṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ, anuvicaritaṁ manasā tampi ‘etaṁ mama, esohamasmi, eso me attā’ti samanupassati;
whatever is seen, heard, thought, known, attained, sought, and explored by the mind as: ‘This is mine, I am this, this is my self.’
tampi ‘etaṁ mama, esohamasmi, eso me attā’ti samanupassati.
They regard this also as: ‘This is mine, I am this, this is my self.’
yampi taṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ, anuvicaritaṁ manasā, tampi ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassati;
whatever is seen, heard, thought, known, attained, sought, and explored by the mind like this: ‘This is not mine, I am not this, this is not my self.’
tampi ‘netaṁ mama, nesohamasmi, na meso attā’ti samanupassati.
They also regard like this: ‘This is not mine, I am not this, this is not my self.’

mn28 Mahāhatthipadopamasutta The Longer Simile of the Elephant’s Footprint tampi tālamattampi porisamattampi kaṭimattampi jāṇukamattampi gopphakamattampi aṅgulipabbatemanamattampi 9 6 En Ru

Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṁ na labhati tampi dukkhaṁ; saṅkhittena, pañcupādānakkhandhā dukkhā.
Rebirth is suffering; old age is suffering; death is suffering; sorrow, lamentation, pain, sadness, and distress are suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering.
Hoti kho so, āvuso, samayo yaṁ mahāsamudde sattatālampi udakaṁ saṇṭhāti, chattālampi udakaṁ saṇṭhāti, pañcatālampi udakaṁ saṇṭhāti, catuttālampi udakaṁ saṇṭhāti, titālampi udakaṁ saṇṭhāti, dvitālampi udakaṁ saṇṭhāti, tālamattampi udakaṁ saṇṭhāti.
There comes a time when the water in the ocean stands just seven palm trees deep, or six, five, four, three, two, or even just one palm tree deep. tālamattampi → tālampi (bj)
Hoti kho so, āvuso, samayo yaṁ mahāsamudde sattaporisampi udakaṁ saṇṭhāti, chapporisampi udakaṁ saṇṭhāti, pañcaporisampi udakaṁ saṇṭhāti, catupporisampi udakaṁ saṇṭhāti, tiporisampi udakaṁ saṇṭhāti, dviporisampi udakaṁ saṇṭhāti, porisamattampi udakaṁ saṇṭhāti.
There comes a time when the water in the ocean stands just seven fathoms deep, or six, five, four, three, two, or even just one fathom deep. porisamattampi → porisampi (bj)
Hoti kho so, āvuso, samayo yaṁ mahāsamudde aḍḍhaporisampi udakaṁ saṇṭhāti, kaṭimattampi udakaṁ saṇṭhāti, jāṇukamattampi udakaṁ saṇṭhāti, gopphakamattampi udakaṁ saṇṭhāti.
There comes a time when the water in the ocean stands just half a fathom deep, or waist deep, or knee deep, or even just ankle deep.
Hoti kho so, āvuso, samayo, yaṁ mahāsamudde aṅgulipabbatemanamattampi udakaṁ na hoti.
There comes a time when there isn’t enough water in the ocean even to wet the tip of your finger.

mn39 Mahāassapurasutta The Longer Discourse at Assapura carantampi tiṭṭhantampi 2 13 En Ru

Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakathalampi macchagumbampi, carantampi tiṭṭhantampi.
mn39

mn43 Mahāvedallasutta The Great Elaboration odātampi 1 1 En Ru

Nīlakampi sañjānāti, pītakampi sañjānāti, lohitakampi sañjānāti, odātampi sañjānāti.
It perceives blue, yellow, red, and white.

mn48 Kosambiyasutta The Mendicants of Kosambī pattapariyāpannamattampi 1 3 En Ru

Puna caparaṁ, bhikkhave, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī.
Furthermore, a mendicant shares without reservation any material possessions they have gained by legitimate means, even the food placed in the alms-bowl, using them in common with their ethical spiritual companions …

mn51 Kandarakasutta With Kandaraka jātisatampi 1 5 En Ru

So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
They recollect many kinds of past lives, that is, one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.

mn53 Sekhasutta A Trainee cirakatampi cirabhāsitampi 2 1 En Ru

Satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
They’re mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.

mn58 Abhayarājakumārasutta With Prince Abhaya salohitampi tampi 3 2 En Ru

Sace, bhante, na sakkuṇeyyaṁ ādikeneva āhattuṁ, vāmena hatthena sīsaṁ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṁ karitvā salohitampi āhareyyaṁ.
If that didn’t work, I’d hold his head with my left hand and take it out using a hooked finger of my right hand, even if it drew blood. āhattuṁ → āharituṁ (sya-all, km) | pariggahetvā → paggahetvā (bj) "
Yampi tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ anatthasaṁhitaṁ sā ca paresaṁ appiyā amanāpā, tampi tathāgato vācaṁ na bhāsati.
The Realized One does not utter speech that he knows to be true and correct, but which is harmful and disliked by others.
Yampi tathāgato vācaṁ jānāti bhūtaṁ tacchaṁ anatthasaṁhitaṁ sā ca paresaṁ piyā manāpā tampi tathāgato vācaṁ na bhāsati.
The Realized One does not utter speech that he knows to be true and correct, but which is harmful, even if it is liked by others.

mn59 Bahuvedanīyasutta The Many Kinds of Feeling aṭṭhasatampi 1 0 En Ru

Dvepānanda, vedanā vuttā mayā pariyāyena, tissopi vedanā vuttā mayā pariyāyena, pañcapi vedanā vuttā mayā pariyāyena, chapi vedanā vuttā mayā pariyāyena, aṭṭhārasapi vedanā vuttā mayā pariyāyena, chattiṁsapi vedanā vuttā mayā pariyāyena, aṭṭhasatampi vedanā vuttā mayā pariyāyena.
In one explanation I’ve spoken of two feelings. In another explanation I’ve spoken of three feelings, or five, six, eighteen, thirty-six, or a hundred and eight feelings.

mn62 Mahārāhulovādasutta The Longer Advice to Rāhula gūthagatampi muttagatampi kheḷagatampi pubbagatampi lohitagatampi 20 5 En Ru

Seyyathāpi, rāhula, pathaviyā sucimpi nikkhipanti, asucimpi nikkhipanti, gūthagatampi nikkhipanti, muttagatampi nikkhipanti, kheḷagatampi nikkhipanti, pubbagatampi nikkhipanti, lohitagatampi nikkhipanti, na ca tena pathavī aṭṭīyati vā harāyati vā jigucchati vā;
Suppose they were to toss both clean and unclean things on the earth, like feces, urine, spit, pus, and blood. The earth isn’t horrified, repelled, and disgusted because of this.
Seyyathāpi, rāhula, āpasmiṁ sucimpi dhovanti, asucimpi dhovanti, gūthagatampi dhovanti, muttagatampi dhovanti, kheḷagatampi dhovanti, pubbagatampi dhovanti, lohitagatampi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā;
Suppose they were to wash both clean and unclean things in the water, like feces, urine, spit, pus, and blood. The water isn’t horrified, repelled, and disgusted because of this.
Seyyathāpi, rāhula, tejo sucimpi dahati, asucimpi dahati, gūthagatampi dahati, muttagatampi dahati, kheḷagatampi dahati, pubbagatampi dahati, lohitagatampi dahati, na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā;
Suppose a fire were to burn both clean and unclean things, like feces, urine, spit, pus, and blood. The fire isn’t horrified, repelled, and disgusted because of this.
Seyyathāpi, rāhula, vāyo sucimpi upavāyati, asucimpi upavāyati, gūthagatampi upavāyati, muttagatampi upavāyati, kheḷagatampi upavāyati, pubbagatampi upavāyati, lohitagatampi upavāyati, na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā;
Suppose the wind were to blow on both clean and unclean things, like feces, urine, spit, pus, and blood. The wind isn’t horrified, repelled, and disgusted because of this.

mn66 Laṭukikopamasutta The Simile of the Quail suttampi 1 7 En Ru

Bhūtapubbaṁ, bhante, bhikkhū rattandhakāratimisāyaṁ piṇḍāya carantā candanikampi pavisanti, oligallepi papatanti, kaṇṭakāvāṭampi ārohanti, suttampi gāviṁ ārohanti, māṇavehipi samāgacchanti katakammehipi akatakammehipi, mātugāmopi te asaddhammena nimanteti.
In the past, mendicants went wandering for alms in the dark of the night. They walked into a swamp, or fell into a sewer, or collided with a thorn bush, or collided with a sleeping cow, or encountered youths escaping a crime or on their way to commit one, or were invited by a female to commit a lewd act. kaṇṭakāvāṭampi → kaṇṭakavaṭṭampi (bj, pts1ed); kaṇikavāṭampi (si, mr); kaṇṭakarājimpi (sya-all, km)

mn69 Goliyānisutta With Gulissāni saṅghagatampi 2 0 En Ru

‘Ayaṁ nūnimassāyasmato āraññikassa ekassāraññe serivihārena viharato vikālacariyā bahulīkatā, tamenaṁ saṅghagatampi samudācaratī’ti—
‘This wilderness venerable, staying alone and autonomous in the wilderness, must be used to wandering about at the wrong time, since he behaves like this when he’s come to the Saṅgha.’
‘Idaṁ nūnimassāyasmato āraññikassa ekassāraññe serivihārena viharato uddhaccaṁ cāpalyaṁ bahulīkataṁ, tamenaṁ saṅghagatampi samudācaratī’ti—
‘This wilderness venerable, staying alone and autonomous in the wilderness, must be used to being restless and fickle, since he behaves like this when he’s come to the Saṅgha.’

mn70 Kīṭāgirisutta At Kīṭāgiri tampi 4 0 En Ru

tampi nāma, bhikkhave, upasaṅkamanaṁ nāhosi;
that approaching,
tampi nāma, bhikkhave, sotāvadhānaṁ nāhosi;
that listening,
tampi nāma, bhikkhave, dhammassavanaṁ nāhosi;
that hearing the teachings,
tampi nāma, bhikkhave, padhānaṁ nāhosi.
or that striving.

mn73 Mahāvacchasutta The Longer Discourse With Vacchagotta jātisatampi 1 5 En Ru

‘anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi; anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe—amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapannoti; iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan’ti,
‘May I recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. May I remember: “There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.” May I recollect my many past lives, with features and details.’

mn75 Māgaṇḍiyasutta With Māgaṇḍiya atītampi anāgatampi 2 8 En Ru

“Evameva kho, māgaṇḍiya, atītampi addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, anāgatampi addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, etarahipi paccuppannaṁ addhānaṁ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca.
“In the same way, sensual pleasures of the past, future, and present are painful to touch, fiercely burning and scorching.

mn76 Sandakasutta With Sandaka gottampi sussutampi dussutampi sutakkitampi duttakkitampi 10 4 En Ru

So suññampi agāraṁ pavisati, piṇḍampi na labhati, kukkuropi ḍaṁsati, caṇḍenapi hatthinā samāgacchati, caṇḍenapi assena samāgacchati, caṇḍenapi goṇena samāgacchati, itthiyāpi purisassapi nāmampi gottampi pucchati, gāmassapi nigamassapi nāmampi maggampi pucchati.
They enter an empty house; they gets no almsfood; a dog bites them; they encounters a wild elephant, a wild horse, and a wild cow; they ask the name and clan of a woman or man; they ask the name and path to a village or town.
So ‘kimidan’ti puṭṭho samāno ‘suññaṁ me agāraṁ pavisitabbaṁ ahosi’, tena pāvisiṁ; ‘piṇḍampi aladdhabbaṁ ahosi’, tena nālatthaṁ; ‘kukkurena ḍaṁsitabbaṁ ahosi’, tenamhi daṭṭho; ‘caṇḍena hatthinā samāgantabbaṁ ahosi’, tena samāgamiṁ; ‘caṇḍena assena samāgantabbaṁ ahosi’, tena samāgamiṁ; ‘caṇḍena goṇena samāgantabbaṁ ahosi’, tena samāgamiṁ; ‘itthiyāpi purisassapi nāmampi gottampi pucchitabbaṁ ahosi’, tena pucchiṁ; ‘gāmassapi nigamassapi nāmampi maggampi pucchitabbaṁ ahosi’, tena pucchinti.
When asked, ‘Why is this?’ they answer: ‘I had to enter an empty house, that’s why I entered it. I had to get no almsfood, that’s why I got none. I had to get bitten by a dog, that’s why I was bitten. I had to encounter a wild elephant, a wild horse, and a wild cow, that’s why I encountered them. I had to ask the name and clan of a woman or man, that’s why I asked. I had to ask the name and path to a village or town, that’s why I asked.’ tenamhi → tena (mr); tenāsiṁ (?)
Anussavikassa kho pana, sandaka, satthuno anussavasaccassa sussutampi hoti dussutampi hoti tathāpi hoti aññathāpi hoti.
But when a teacher takes oral transmission to be the truth, some of that is well learned, some poorly learned, some true, and some otherwise.
Anussavikassa kho pana satthuno anussavasaccassa sussutampi hoti dussutampi hoti tathāpi hoti aññathāpi hoti’.
But when a teacher takes oral transmission to be the truth, some of that is well learned, some poorly learned, some true, and some otherwise.
Takkissa kho pana, sandaka, satthuno vīmaṁsissa sutakkitampi hoti duttakkitampi hoti tathāpi hoti aññathāpi hoti.
But when a teacher relies on logic and inquiry, some of that is well reasoned, some poorly reasoned, some true, and some otherwise.
Takkissa kho pana satthuno vīmaṁsissa sutakkitampi hoti duttakkitampi hoti tathāpi hoti aññathāpi hoti’.
But when a teacher relies on logic and inquiry, some of that is well reasoned, some poorly reasoned, some true, and some otherwise.

mn77 Mahāsakuludāyisutta The Longer Discourse with Sakuludāyī jātisatampi carantampi tiṭṭhantampi 3 25 En Ru

Puna caparaṁ, udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā anekavihitaṁ pubbenivāsaṁ anussaranti, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
Furthermore, I have explained to my disciples a practice that they use to recollect the many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.
Seyyathāpi, udāyi, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa: ‘ayaṁ kho udakarahado accho vippasanno anāvilo, tatrime sippisambukāpi sakkharakaṭhalāpi macchagumbāpi carantipi tiṭṭhantipī’ti.
Suppose there was a lake that was transparent, clear, and unclouded. A person with clear eyes standing on the bank would see the clams and mussels, and pebbles and gravel, and schools of fish swimming about or staying still. They’d think: ‘This lake is transparent, clear, and unclouded. And here are the clams and mussels, and pebbles and gravel, and schools of fish swimming about or staying still.’

mn78 Samaṇamuṇḍikasutta With Uggāhamāna Samaṇamuṇḍika cittampi 2 0 En Ru

Cittampi hi bahuṁ anekavidhaṁ nānappakārakaṁ.
The mind takes many and diverse forms.
Cittampi hi bahuṁ anekavidhaṁ nānappakārakaṁ.
The mind takes many and diverse forms.

mn79 Cūḷasakuludāyisutta The Shorter Discourse With Sakuludāyī tampi 1 6 En Ru

“Ahañhi, bhante, yāvatakampi me iminā attabhāvena paccanubhūtaṁ tampi nappahomi sākāraṁ sauddesaṁ anussarituṁ,
“Well sir, I can’t even recall with features and details what I’ve undergone in this incarnation.

mn82 Raṭṭhapālasutta With Raṭṭhapāla pabbajitampi tampi etampi 5 0 En Ru

Sace pana tumhe raṭṭhapālaṁ kulaputtaṁ anujānissatha agārasmā anagāriyaṁ pabbajjāya, pabbajitampi naṁ dakkhissatha.
But if you do allow him to go forth, you’ll see him again afterwards. pana → pana te (sya-all, km, mr)
Tampi mayaṁ, bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmā”ti.
“I would conquer it and dwell there.”
Tampi mayaṁ, bho raṭṭhapāla, abhivijiya ajjhāvaseyyāmā”ti.
“I would conquer it and dwell there.”
Etampi disvā pabbajitomhi rāja,
Seeing this, too, I went forth, O King; Etampi disvā → evampi disvā (si); etaṁ viditvā (sya-all, km) "

mn84 Madhurasutta At Madhurā yojanasatampi parinibbutampi 2 1 En Ru

Yojanasate cepi mayaṁ bho kaccāna, suṇeyyāma taṁ bhagavantaṁ, yojanasatampi mayaṁ gaccheyyāma taṁ bhagavantaṁ dassanāya arahantaṁ sammāsambuddhaṁ.
mn84
Yato ca, bho kaccāna, parinibbuto so bhagavā, parinibbutampi mayaṁ bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca.
But since the Buddha has become fully extinguished, I go for refuge to that fully extinguished Buddha, to the teaching, and to the mendicant Saṅgha.

mn94 Ghoṭamukhasutta With Ghoṭamukha jātisatampi yojanasatampi parinibbutampi 3 2 En Ru

So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto; so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto; so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
They recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.
Yojanasate cepi mayaṁ, bho udena, suṇeyyāma taṁ bhavantaṁ gotamaṁ, yojanasatampi mayaṁ gaccheyyāma taṁ bhavantaṁ gotamaṁ dassanāya arahantaṁ sammāsambuddhaṁ.
mn94 Yojanasate cepi → yojanasatepi (bj, sya-all, km, pts1ed) "
Yato ca kho, bho udena, parinibbuto so bhavaṁ gotamo, parinibbutampi mayaṁ taṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca.
But since the Buddha has become fully extinguished, I go for refuge to that fully extinguished Buddha, to the teaching, and to the Saṅgha.

mn101 Devadahasutta At Devadaha jātisatampi 1 4 En Ru

So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
They recollect many kinds of past lives, that is, one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details. seyyathidaṁ → seyyathīdaṁ (bj, sya-all, km, pts1ed) "

mn104 Sāmagāmasutta At Sāmagāma pattapariyāpannamattampi 1 0 En Ru

Puna caparaṁ, ānanda, bhikkhu—ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi—apaṭivibhattabhogī hoti, sīlavantehi sabrahmacārīhi sādhāraṇabhogī.
Furthermore, a mendicant shares without reservation any material possessions they have gained by legitimate means, even the food placed in the alms-bowl, using them in common with their ethical spiritual companions.

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant satampi 1 4 En Ru

satampi mayaṁ, bho gotama, gaṇāpema, bhiyyopi gaṇāpema.
We even make them count up to a hundred.

mn108 Gopakamoggallānasutta With Moggallāna the Guardian jātisatampi 1 4 En Ru

Anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
They recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.

mn110 Cūḷapuṇṇamasutta The Shorter Discourse on the Full-Moon Night etampi 2 0 En Ru

etampi kho, bhikkhave, aṭṭhānaṁ anavakāso yaṁ asappuriso sappurisaṁ jāneyya:
That too is impossible.
etampi kho, bhikkhave, ṭhānaṁ vijjati yaṁ sappuriso asappurisaṁ jāneyya:
That too is possible.

mn118 Ānāpānassatisutta Mindfulness of Breathing cittampi 4 0 En Ru

Pītimanassa kāyopi passambhati, cittampi passambhati.
When the mind is full of rapture, the body and mind become tranquil.
Yasmiṁ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
At such a time, a mendicant has activated the awakening factor of tranquility; they develop it and perfect it.
Pītimanassa kāyopi passambhati, cittampi passambhati.
mn118
Yasmiṁ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
tranquility …

mn124 Bākulasutta With Bakkula gaddūhanamattampi 1 0 En Ru

nābhijānāmi ābādhaṁ uppannapubbaṁ, antamaso gaddūhanamattampi
being ill, even for as long as it takes to pull a cow’s udder …

mn128 Upakkilesasutta Corruptions sātasahagatampi upekkhāsahagatampi 2 4 En Ru

So kho ahaṁ, anuruddhā, savitakkampi savicāraṁ samādhiṁ bhāvesiṁ, avitakkampi vicāramattaṁ samādhiṁ bhāvesiṁ, avitakkampi avicāraṁ samādhiṁ bhāvesiṁ, sappītikampi samādhiṁ bhāvesiṁ, nippītikampi samādhiṁ bhāvesiṁ, sātasahagatampi samādhiṁ bhāvesiṁ, upekkhāsahagatampi samādhiṁ bhāvesiṁ.
I developed immersion while placing the mind and keeping it connected; without placing the mind, but just keeping it connected; without placing the mind or keeping it connected; with rapture; without rapture; with pleasure; with equanimity. bhāvesiṁ → bhāvemi (mr) "

mn129 Bālapaṇḍitasutta The Foolish and the Astute jīvantampi puttampi 6 13 En Ru

kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte baḷisamaṁsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṁ chindante.
whipping, caning, and clubbing; cutting off hands or feet, or both; cutting off ears or nose, or both; the ‘porridge pot’, the ‘shell-shave’, the ‘Rāhu’s mouth’, the ‘garland of fire’, the ‘burning hand’, the ‘bulrush twist’, the ‘bark dress’, the ‘antelope’, the ‘meat hook’, the ‘coins’, the ‘caustic pickle’, the ‘twisting bar’, the ‘straw mat’; being splashed with hot oil, being fed to the dogs, being impaled alive, and being beheaded.
kasāhipi tāḷeyyuṁ …pe… jīvantampi sūle uttāseyyuṁ, asināpi sīsaṁ chindeyyun’ti.
mn129
Seyyathāpi, bhikkhave, akkhadhutto paṭhameneva kaliggahena puttampi jīyetha, dārampi jīyetha, sabbaṁ sāpateyyampi jīyetha, uttaripi adhibandhaṁ nigaccheyya.
Suppose a gambler on the first unlucky throw were to lose his wife and child, all his property, and then get thrown in jail. adhibandhaṁ → anubandhaṁ (bj, pts1ed); addhubandhaṁ (sya-all, km)
Appamattako so, bhikkhave, kaliggaho yaṁ so akkhadhutto paṭhameneva kaliggahena puttampi jīyetha, dārampi jīyetha, sabbaṁ sāpateyyampi jīyetha, uttaripi adhibandhaṁ nigaccheyya.
But such an unlucky throw is trivial compared to
kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte balisamaṁsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṁ chindante.
whipping, caning, and clubbing; cutting off hands or feet, or both; cutting off ears or nose, or both; the ‘porridge pot’, the ‘shell-shave’, the ‘Rāhu’s mouth’, the ‘garland of fire’, the ‘burning hand’, the ‘bulrush twist’, the ‘bark dress’, the ‘antelope’, the ‘meat hook’, the ‘coins’, the ‘caustic pickle’, the ‘twisting bar’, the ‘straw mat’; being splashed with hot oil, being fed to the dogs, being impaled alive, and being beheaded.
‘yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu rājāno coraṁ āgucāriṁ gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, balisamaṁsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṁ chindanti, na te dhammā mayi saṁvijjanti, ahañca na tesu dhammesu sandissāmī’ti.
‘The kinds of deeds for which the kings inflict such punishments—those things are not found in me and I do not exhibit them!’

mn130 Devadūtasutta Messengers of the Gods jīvantampi anusotampi paṭisotampi anusotapaṭisotampi antampi 6 1 En Ru

kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte baḷisamaṁsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṁ chindante’ti?
whipping, caning, and clubbing; cutting off hands or feet, or both; cutting off ears or nose, or both; the ‘porridge pot’, the ‘shell-shave’, the ‘demon’s mouth’, the ‘garland of fire’, the ‘burning hand’, the ‘bulrush twist’, the ‘bark dress’, the ‘antelope’, the ‘meat hook’, the ‘coins’, the ‘caustic pickle’, the ‘twisting bar’, the ‘straw mat’; being splashed with hot oil, being fed to the dogs, being impaled alive, and being beheaded?’
So tattha anusotampi vuyhati, paṭisotampi vuyhati, anusotapaṭisotampi vuyhati.
There they are swept upstream, swept downstream, and swept both up and down stream.
So tassa oṭṭhampi dahati, mukhampi dahati, kaṇṭhampi dahati, urampi dahati, antampi antaguṇampi ādāya adhobhāgā nikkhamati.
It burns their lips, mouth, tongue, throat, and stomach before coming out below dragging their entrails. tassa → tassa (si, pts1ed); taṁ tassa (mr) | dahati → ḍayhati (bj, sya-all, km, pts1ed) | urampi → udarampi (sya-all, km)
Taṁ tassa oṭṭhampi dahati, mukhampi dahati, kaṇṭhampi dahati, urampi dahati, antampi antaguṇampi ādāya adhobhāgā nikkhamati.
It burns their lips, mouth, tongue, throat, and stomach before coming out below dragging their entrails. tassa → ettha pana pāṭhabhedo

mn139 Araṇavibhaṅgasutta The Analysis of Non-Conflict cittampi 2 0 En Ru

Tatra, bhikkhave, taramānassa bhāsato kāyopi kilamati, cittampi upahaññati, saropi upahaññati, kaṇṭhopi āturīyati, avisaṭṭhampi hoti aviññeyyaṁ taramānassa bhāsitaṁ.
When speaking hurriedly, your body gets tired, your mind gets stressed, your voice gets stressed, your throat gets sore, and your words become unclear and hard to understand. upahaññati → ūhaññati (si)
Tatra, bhikkhave, ataramānassa bhāsato kāyopi na kilamati, cittampi na upahaññati, saropi na upahaññati, kaṇṭhopi na āturīyati, visaṭṭhampi hoti viññeyyaṁ ataramānassa bhāsitaṁ.
When not speaking hurriedly, your body doesn’t get tired, your mind doesn’t get stressed, your voice doesn’t get stressed, your throat doesn’t get sore, and your words are clear and easy to understand.

mn141 Saccavibhaṅgasutta The Analysis of the Truths tampi 4 2 En Ru

Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampicchaṁ na labhati tampi dukkhaṁ; saṅkhittena pañcupādānakkhandhā dukkhā.
Rebirth is suffering; old age is suffering; death is suffering; sorrow, lamentation, pain, sadness, and distress are suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering.
Katamañcāvuso, yampicchaṁ na labhati tampi dukkhaṁ?
And what is ‘not getting what you wish for is suffering’?
Idampi: ‘yampicchaṁ na labhati tampi dukkhaṁ’.
This is: ‘not getting what you wish for is suffering.’
Idampi: ‘yampicchaṁ na labhati tampi dukkhaṁ’.
This is: ‘not getting what you wish for is suffering.’

mn143 Anāthapiṇḍikovādasutta Advice to Anāthapiṇḍika tampi 1 4 En Ru

‘yampi me diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anupariyesitaṁ anucaritaṁ manasā tampi na upādiyissāmi, na ca me tannissitaṁ viññāṇaṁ bhavissatī’ti.
‘I shall not grasp whatever is seen, heard, thought, known, attained, sought, and explored by my mind, and there shall be no consciousness of mine dependent on that.’

mn147 Cūḷarāhulovādasutta The Shorter Advice to Rāhula tampi 2 0 En Ru

yamidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ tampi niccaṁ vā aniccaṁ vā”ti?
Anything included in feeling, perception, choices, and consciousness that arises conditioned by eye contact: is that permanent or impermanent?” yamidaṁ → yampidaṁ (bj, mr)
yamidaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?
Anything included in feeling, perception, choices, and consciousness that arises conditioned by mind contact: is that permanent or impermanent?”

mn149 Mahāsaḷāyatanikasutta The Great Discourse on the Six Sense Fields tampi 4 0 En Ru

“Cakkhuṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, rūpe ajānaṁ apassaṁ yathābhūtaṁ, cakkhuviññāṇaṁ ajānaṁ apassaṁ yathābhūtaṁ, cakkhusamphassaṁ ajānaṁ apassaṁ yathābhūtaṁ, yamidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ajānaṁ apassaṁ yathābhūtaṁ, cakkhusmiṁ sārajjati, rūpesu sārajjati, cakkhuviññāṇe sārajjati, cakkhusamphasse sārajjati, yamidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi sārajjati.
“Mendicants, when you don’t truly know and see the eye, sights, eye consciousness, eye contact, and what is felt as pleasant, painful, or neutral that arises conditioned by eye contact, you’re aroused by these things.
manaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, dhamme, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, manoviññāṇaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, manosamphassaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, yamidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ajānaṁ apassaṁ yathābhūtaṁ, manasmiṁ sārajjati, dhammesu sārajjati, manoviññāṇe sārajjati, manosamphasse sārajjati, yamidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi sārajjati.
mind, ideas, mind consciousness, mind contact, and what is felt as pleasant, painful, or neutral that arises conditioned by mind contact, you’re aroused by these things.
Cakkhuñca kho, bhikkhave, jānaṁ passaṁ yathābhūtaṁ, rūpe jānaṁ passaṁ yathābhūtaṁ, cakkhuviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, cakkhusamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yamidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jānaṁ passaṁ yathābhūtaṁ, cakkhusmiṁ na sārajjati, rūpesu na sārajjati, cakkhuviññāṇe na sārajjati, cakkhusamphasse na sārajjati, yamidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi na sārajjati.
When you do truly know and see the eye, sights, eye consciousness, eye contact, and what is felt as pleasant, painful, or neutral that arises conditioned by eye contact, you’re not aroused by these things.
manaṁ, bhikkhave, jānaṁ passaṁ yathābhūtaṁ, dhamme jānaṁ passaṁ yathābhūtaṁ, manoviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, manosamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yamidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jānaṁ passaṁ yathābhūtaṁ, manasmiṁ na sārajjati, dhammesu na sārajjati, manoviññāṇe na sārajjati, manosamphasse na sārajjati, yamidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmimpi na sārajjati.
mind, ideas, mind consciousness, mind contact, and what is felt as pleasant, painful, or neutral that arises conditioned by mind contact, you are not aroused by these things. …

sn1.49 Maccharisutta Devatāsaṁyuttaṁ Stingy tampi 1 0 En Ru

tampi tesaṁ na labbhati;
what they expect from others.

sn3.10 Bandhanasutta Kosalasaṁyuttaṁ Shackles etampi 1 0 En Ru

Etampi chetvāna paribbajanti,
Having cut this one too they go forth,

sn4.25 Māradhītusutta Mārasaṁyuttaṁ Māra’s Daughters tampi 3 0 En Ru

Tampi bhagavā na manasākāsi, yathā taṁ anuttare upadhisaṅkhaye vimutto.
But the Buddha still ignored them, since he was freed with the supreme ending of attachments.
Tampi bhagavā na manasākāsi, yathā taṁ anuttare upadhisaṅkhaye vimutto.
But the Buddha still ignored them, since he was freed with the supreme ending of attachments.
Tampi bhagavā na manasākāsi, yathā taṁ anuttare upadhisaṅkhaye vimutto.
sn4.25

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions tampi 1 1 En Ru

Yampissa taṁ, bhikkhave, khayasmiṁ khaye ñāṇaṁ, tampi saupanisaṁ vadāmi, no anupanisaṁ.
I say that this knowledge of ending has a vital condition, it doesn’t lack a vital condition.

sn12.34 Dutiyañāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge (2nd) atītampi anāgatampi tampi 6 0 En Ru

atītampi addhānaṁ jātipaccayā jarāmaraṇanti ñāṇaṁ, asati jātiyā natthi jarāmaraṇanti ñāṇaṁ;
Also regarding the past: the knowledge that rebirth is a condition for old age and death, and the knowledge that when rebirth doesn’t exist, there is no old age and death.
anāgatampi addhānaṁ jātipaccayā jarāmaraṇanti ñāṇaṁ, asati jātiyā natthi jarāmaraṇanti ñāṇaṁ;
Also regarding the future: the knowledge that rebirth is a condition for old age and death, and the knowledge that when rebirth doesn’t exist, there is no old age and death.
yampissa taṁ dhammaṭṭhitiñāṇaṁ tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.
And also their knowledge that even this knowledge of the stability of natural principles is liable to end, vanish, fade away, and cease.
atītampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;
Also regarding the past: the knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.
anāgatampi addhānaṁ avijjāpaccayā saṅkhārāti ñāṇaṁ, asati avijjāya natthi saṅkhārāti ñāṇaṁ;
Also regarding the future: the knowledge that ignorance is a condition for choices, and the knowledge that when ignorance doesn’t exist, there are no choices.
yampissa taṁ dhammaṭṭhitiñāṇaṁ tampi khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti ñāṇaṁ.
And also their knowledge that even this knowledge of the stability of natural principles is liable to end, vanish, fade away, and cease.

sn12.61 Assutavāsutta Nidānasaṁyuttaṁ Unlearned vassasatampi 1 1 En Ru

Dissatāyaṁ, bhikkhave, cātumahābhūtiko kāyo ekampi vassaṁ tiṭṭhamāno dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni tiṭṭhamāno vīsatipi vassāni tiṭṭhamāno tiṁsampi vassāni tiṭṭhamāno cattārīsampi vassāni tiṭṭhamāno paññāsampi vassāni tiṭṭhamāno vassasatampi tiṭṭhamāno, bhiyyopi tiṭṭhamāno.
This body made up of the four primary elements is seen to last for a year, or for two, three, four, five, ten, twenty, thirty, forty, fifty, or a hundred years, or even longer.

sn12.62 Dutiyaassutavāsutta Nidānasaṁyuttaṁ Unlearned (2nd) vassasatampi 1 1 En Ru

Dissatāyaṁ, bhikkhave, cātumahābhūtiko kāyo ekampi vassaṁ tiṭṭhamāno dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni tiṭṭhamāno vīsatipi vassāni tiṭṭhamāno tiṁsampi vassāni tiṭṭhamāno cattārīsampi vassāni tiṭṭhamāno paññāsampi vassāni tiṭṭhamāno vassasatampi tiṭṭhamāno, bhiyyopi tiṭṭhamāno.
This body made up of the four primary elements is seen to last for a year, or for two, three, four, five, ten, twenty, thirty, forty, fifty, or a hundred years, or even longer.

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma jātisatampi 1 9 En Ru

“Api pana tumhe āyasmanto evaṁ jānantā evaṁ passantā anekavihitaṁ pubbenivāsaṁ anussaratha, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarathā”ti?
“Well, knowing and seeing thus, do you recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding? Do you remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ Do you recollect your many kinds of past lives, with features and details?”

sn14.14 Hīnādhimuttikasutta Dhātusaṁyuttaṁ Bad Convictions atītampi anāgatampi 2 0 En Ru

Atītampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu.
In the past, too, sentient beings came together and converged because of an element. … kho → khosaddo bj, sya-all, km, pts1ed, pts2ed potthakesu
Anāgatampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti.
In the future, too, sentient beings will come together and converge because of an element. … kho → khosaddo bj, sya-all, km, pts1ed, pts2ed potthakesu

sn14.15 Caṅkamasutta Dhātusaṁyuttaṁ Walking Together atītampi anāgatampi 2 0 En Ru

Atītampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu.
In the past,
Anāgatampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti.
in the future,

sn14.16 Sagāthāsutta Dhātusaṁyuttaṁ With Verses atītampi anāgatampi 8 2 En Ru

Atītampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu.
In the past …
Anāgatampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti.
In the future …
Atītampi kho addhānaṁ …pe…
In the past …
anāgatampi kho addhānaṁ …pe…
In the future …
Atītampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu.
In the past …
Anāgatampi kho, bhikkhave, addhānaṁ …pe…
In the future …
Atītampi kho addhānaṁ …
In the past …
anāgatampi kho addhānaṁ …
In the future …

sn14.17 Assaddhasaṁsandanasutta Dhātusaṁyuttaṁ Faithless atītampi anāgatampi 4 0 En Ru

Atītampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu.
In the past, too, sentient beings came together and converged because of an element. …
Anāgatampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti.
In the future, too, sentient beings will come together and converge because of an element. …
Atītampi kho, bhikkhave, addhānaṁ …pe…
In the past …
anāgatampi kho, bhikkhave …pe…
In the future …

sn14.18 Assaddhamūlakasutta Dhātusaṁyuttaṁ Beginning With the Faithless atītampi anāgatampi 2 0 En Ru

Atītampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandiṁsu samiṁsu …pe…
In the past …
anāgatampi kho, bhikkhave, addhānaṁ dhātusova sattā saṁsandissanti samessanti …pe….
In the future …

sn16.9 Jhānābhiññasutta Kassapasaṁyuttaṁ Absorptions and Insights jātisatampi 1 4 En Ru

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ pubbenivāsaṁ anussarāmi, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.
Whenever I want, I recollect my many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. I remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so I recollect my many kinds of past lives, with features and details.

sn20.4 Okkhāsutta Opammasaṁyuttaṁ Rice Pots gadduhanamattampi 3 1 En Ru

“Yo, bhikkhave, pubbaṇhasamayaṁ okkhāsataṁ dānaṁ dadeyya, yo majjhanhikasamayaṁ okkhāsataṁ dānaṁ dadeyya, yo sāyanhasamayaṁ okkhāsataṁ dānaṁ dadeyya, yo vā pubbaṇhasamayaṁ antamaso gadduhanamattampi mettacittaṁ bhāveyya, yo vā majjhanhikasamayaṁ antamaso gadduhanamattampi mettacittaṁ bhāveyya, yo vā sāyanhasamayaṁ antamaso gadduhanamattampi mettacittaṁ bhāveyya, idaṁ tato mahapphalataraṁ.
“Mendicants, suppose one person was to give a gift of a hundred pots of rice in the morning, at midday, and in the evening. And someone else was to develop a heart of love, even just as long as it takes to pull a cow’s udder. The latter would be more fruitful. okkhāsataṁ → ukkhāsataṁ (bj, pts1ed, pts2ed) "

sn20.10 Biḷārasutta Opammasaṁyuttaṁ A Cat antampi maraṇamattampi 2 1 En Ru

Tassa so mudumūsi antampi khādi, antaguṇampi khādi.
But that little mouse ate its intestines and mesentery,
So tatonidānaṁ maraṇampi nigacchi maraṇamattampi dukkhaṁ.
resulting in death and deadly pain.

sn22.1 Nakulapitusutta Khandhasaṁyuttaṁ Nakula’s Father muhuttampi 2 0 En Ru

Yo hi, gahapati, imaṁ kāyaṁ pariharanto muhuttampi ārogyaṁ paṭijāneyya, kimaññatra bālyā?
If anyone dragging around this body claimed to be healthy even for a minute, what is that but foolishness?
Yo hi, gahapati, imaṁ kāyaṁ pariharanto muhuttampi ārogyaṁ paṭijāneyya, kimaññatra bālyā?
sn22.1

sn22.79 Khajjanīyasutta Khandhasaṁyuttaṁ Itchy odātampi atītampi 2 7 En Ru

Nīlampi sañjānāti, pītakampi sañjānāti, lohitakampi sañjānāti, odātampi sañjānāti.
It perceives blue, yellow, red, and white.
Atītampi addhānaṁ evameva viññāṇena khajjiṁ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmi.
In the past I was also itched by consciousness just like now.

sn22.100 Dutiyagaddulabaddhasutta Khandhasaṁyuttaṁ A Leash (2nd) tampi 1 2 En Ru

Tampi kho, bhikkhave, caraṇaṁ nāma cittaṁ citteneva cittitaṁ. Tenapi kho, bhikkhave, caraṇena cittena cittaññeva cittataraṁ.
“That picture was elaborated by the mind, but the mind is even more elaborate than that.

sn24.1 Vātasutta Diṭṭhisaṁyuttaṁ Winds tampi 1 0 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
“That which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?” Yampidaṁ → yamidaṁ (aññattha)

sn24.2 Etaṁmamasutta Diṭṭhisaṁyuttaṁ This Is Mine tampi 1 0 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
“That which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?”

sn24.3 Soattāsutta Diṭṭhisaṁyuttaṁ This Is My Self tampi 1 0 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
“That which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?”

sn24.4 Nocamesiyāsutta Diṭṭhisaṁyuttaṁ It Might Not Be Mine tampi 1 0 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
“That which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?”

sn24.5 Natthidinnasutta Diṭṭhisaṁyuttaṁ There’s No Meaning in Giving tampi 1 0 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
“That which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?”

sn24.6 Karotosutta Diṭṭhisaṁyuttaṁ Acting tampi 1 0 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
“That which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?”

sn24.7 Hetusutta Diṭṭhisaṁyuttaṁ Cause tampi 1 0 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
“That which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?”

sn24.8 Mahādiṭṭhisutta Diṭṭhisaṁyuttaṁ The Extensive View tampi 1 1 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
“That which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?”

sn24.9 Sassatadiṭṭhisutta Diṭṭhisaṁyuttaṁ The Cosmos is Eternal tampi 1 0 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
sn24.9

sn24.10 Asassatadiṭṭhisutta Diṭṭhisaṁyuttaṁ The Cosmos Is Not Eternal tampi 1 0 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
sn24.10

sn24.18 Nevahotinanahotitathāgatosutta Diṭṭhisaṁyuttaṁ a Realized One neither still exists nor no longer exists tampi 1 0 En Ru

“Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vā”ti?
“That which is seen, heard, thought, known, attained, sought, and explored by the mind: is that permanent or impermanent?”

sn35.24 Pahānasutta Saḷāyatanasaṁyuttaṁ Giving Up tampi 3 0 En Ru

Cakkhuṁ, bhikkhave, pahātabbaṁ, rūpā pahātabbā, cakkhuviññāṇaṁ pahātabbaṁ, cakkhusamphasso pahātabbo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ …pe…
The eye should be given up. Sights should be given up. Eye consciousness should be given up. Eye contact should be given up. The painful, pleasant, or neutral feeling that arises conditioned by eye contact should also be given up.
jivhā pahātabbā, rasā pahātabbā, jivhāviññāṇaṁ pahātabbaṁ, jivhāsamphasso pahātabbo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ.
tongue …
mano pahātabbo, dhammā pahātabbā, manoviññāṇaṁ pahātabbaṁ, manosamphasso pahātabbo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi pahātabbaṁ.
mind should be given up. Ideas should be given up. Mind consciousness should be given up. Mind contact should be given up. The painful, pleasant, or neutral feeling that arises conditioned by mind contact should be given up.

sn35.25 Abhiññāpariññāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up By Direct Knowledge and Complete Understanding tampi 3 0 En Ru

Cakkhuṁ, bhikkhave, abhiññā pariññā pahātabbaṁ, rūpā abhiññā pariññā pahātabbā, cakkhuviññāṇaṁ abhiññā pariññā pahātabbaṁ, cakkhusamphasso abhiññā pariññā pahātabbo, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññā pariññā pahātabbaṁ …pe…
The eye should be given up by direct knowledge and complete understanding. Sights should be given up by direct knowledge and complete understanding. Eye consciousness should be given up by direct knowledge and complete understanding. Eye contact should be given up by direct knowledge and complete understanding. The painful, pleasant, or neutral feeling that arises conditioned by eye contact should be given up by direct knowledge and complete understanding.
jivhā abhiññā pariññā pahātabbā, rasā abhiññā pariññā pahātabbā, jivhāviññāṇaṁ abhiññā pariññā pahātabbaṁ, jivhāsamphasso abhiññā pariññā pahātabbo, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññā pariññā pahātabbaṁ.
tongue …
mano abhiññā pariññā pahātabbo, dhammā abhiññā pariññā pahātabbā, manoviññāṇaṁ abhiññā pariññā pahātabbaṁ, manosamphasso abhiññā pariññā pahātabbo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhiññā pariññā pahātabbaṁ.
mind should be given up by direct knowledge and complete understanding. Ideas should be given up by direct knowledge and complete understanding. Mind consciousness should be given up by direct knowledge and complete understanding. Mind contact should be given up by direct knowledge and complete understanding. The painful, pleasant, or neutral feeling that arises conditioned by mind contact should be given up by direct knowledge and complete understanding.

sn35.26 Paṭhamaaparijānanasutta Saḷāyatanasaṁyuttaṁ Without Completely Understanding (1st) tampi 6 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya …pe…
painful, pleasant, or neutral feeling that arises conditioned by eye contact, without dispassion for it and giving it up, you can’t end suffering.
yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
sn35.26
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.
painful, pleasant, or neutral feeling that arises conditioned by mind contact, without dispassion for it and giving it up, you can’t end suffering.
Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya …pe…
sn35.26
yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
sn35.26
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
painful, pleasant, or neutral feeling that arises conditioned by mind contact, having dispassion for it and giving it up, you can end suffering.

sn35.28 Ādittasutta Saḷāyatanasaṁyuttaṁ Burning tampi 3 0 En Ru

Cakkhu, bhikkhave, ādittaṁ, rūpā ādittā, cakkhuviññāṇaṁ ādittaṁ, cakkhusamphasso āditto. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ādittaṁ.
The eye is burning. Sights are burning. Eye consciousness is burning. Eye contact is burning. The painful, pleasant, or neutral feeling that arises conditioned by eye contact is also burning. Cakkhu → cakkhuṁ (bj, sya-all, km, pts1ed) "
jivhā ādittā, rasā ādittā, jivhāviññāṇaṁ ādittaṁ, jivhāsamphasso āditto. Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ādittaṁ.
The ear … nose … tongue … body …
mano āditto, dhammā ādittā, manoviññāṇaṁ ādittaṁ, manosamphasso āditto. Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi ādittaṁ.
The mind is burning. Thoughts are burning. Mind consciousness is burning. Mind contact is burning. The painful, pleasant, or neutral feeling that arises conditioned by mind contact is also burning.

sn35.29 Addhabhūtasutta Saḷāyatanasaṁyuttaṁ Oppressed tampi 3 0 En Ru

Cakkhu, bhikkhave, addhabhūtaṁ, rūpā addhabhūtā, cakkhuviññāṇaṁ addhabhūtaṁ, cakkhusamphasso addhabhūto, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi addhabhūtaṁ.
The eye is oppressed. Sights are oppressed. Eye consciousness is oppressed. Eye contact is oppressed. The painful, pleasant, or neutral feeling that arises conditioned by eye contact is also oppressed.
jivhā addhabhūtā, rasā addhabhūtā, jivhāviññāṇaṁ addhabhūtaṁ, jivhāsamphasso addhabhūto, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi addhabhūtaṁ.
The ear … nose … tongue …
mano addhabhūto, dhammā addhabhūtā, manoviññāṇaṁ addhabhūtaṁ, manosamphasso addhabhūto, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi addhabhūtaṁ.
mind is oppressed. Ideas are oppressed. Mind consciousness is oppressed. Mind contact is oppressed. The painful, pleasant, or neutral feeling that arises conditioned by mind contact is also oppressed.

sn35.30 Samugghātasāruppasutta Saḷāyatanasaṁyuttaṁ The Practice Fit for Uprooting tampi 3 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati …pe…
They don’t conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by eye contact. They don’t conceive it in that, they don’t conceive it as that, and they don’t conceive that ‘that is mine.’
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati …pe…
body …
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati.
They don’t conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by mind contact. They don’t conceive it in that, they don’t conceive it as that, and they don’t conceive that ‘that is mine.’

sn35.31 Paṭhamasamugghātasappāyasutta Saḷāyatanasaṁyuttaṁ The Practice Conducive to Uprooting (1st) tampi 4 0 En Ru

cakkhuviññāṇaṁ na maññati, cakkhusamphassaṁ na maññati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati.
eye consciousness … eye contact. And they don’t conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by eye contact. They don’t conceive it in that, they don’t conceive it as that, and they don’t conceive that ‘that is mine.’
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati.
sn35.31
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati.
They don’t conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by mind contact. They don’t conceive it in that, they don’t conceive it as that, and they don’t conceive that ‘that is mine.’
Yāvatā, bhikkhave, khandhadhātuāyatanaṁ tampi na maññati, tasmimpi na maññati, tatopi na maññati, taṁ meti na maññati.
As far as the aggregates, elements, and sense fields extend, they don’t conceive anything to be that, they don’t conceive it in that, they don’t conceive it as that, and they don’t conceive that ‘that is mine.’

sn35.32 Dutiyasamugghātasappāyasutta Saḷāyatanasaṁyuttaṁ The Practice Conducive to Uprooting (2nd) tampi 3 0 En Ru

“Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vā”ti?
The pleasant, painful, or neutral feeling that arises conditioned by eye contact: is that permanent or impermanent?”
yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vā”ti?
sn35.32
“Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vā”ti?
The pleasant, painful, or neutral feeling that arises conditioned by mind contact: is that permanent or impermanent?”

sn35.33-42 sn35.33 Saḷāyatanasaṁyuttaṁ Ten on Liable to Be Reborn, Etc. tampi 3 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jātidhammaṁ …pe…
And the pleasant, painful, or neutral feeling that arises conditioned by eye contact is also liable to be reborn.
yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jātidhammaṁ.
sn35.33
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi jātidhammaṁ.
And the pleasant, painful, or neutral feeling that arises conditioned by mind contact is also liable to be reborn.

sn35.43-51 sn35.43 Saḷāyatanasaṁyuttaṁ Nine on Impermanence, Etc. tampi 3 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ …pe…
And the pleasant, painful, or neutral feeling that arises conditioned by eye contact is also impermanent.
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
sn35.43
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
The painful, pleasant, or neutral feeling that arises conditioned by mind contact is also impermanent.

sn35.52 Upassaṭṭhasutta Saḷāyatanasaṁyuttaṁ Disturbed tampi 3 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ …pe…
And the pleasant, painful, or neutral feeling that arises conditioned by eye contact is also disturbed.
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.
sn35.52
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi upassaṭṭhaṁ.
And the pleasant, painful, or neutral feeling that arises conditioned by mind contact is also disturbed.

sn35.53 Avijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance tampi 2 0 En Ru

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by eye contact as impermanent, ignorance is given up and knowledge arises.
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by mind contact as impermanent, ignorance is given up and knowledge arises.

sn35.54 Saṁyojanappahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Fetters tampi 2 0 En Ru

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saṁyojanā pahīyanti.
sn35.54
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saṁyojanā pahīyanti.
sn35.54

sn35.55 Saṁyojanasamugghātasutta Saḷāyatanasaṁyuttaṁ Uprooting the Fetters tampi 2 0 En Ru

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saṁyojanā samugghātaṁ gacchanti.
sn35.55
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saṁyojanā samugghātaṁ gacchanti.
sn35.55

sn35.59 Anusayasamugghātasutta Saḷāyatanasaṁyuttaṁ Uprooting Tendencies tampi 1 0 En Ru

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato anusayā samugghātaṁ gacchanti.
sn35.59

sn35.62 Dutiyasabbupādānapariyādānasutta Saḷāyatanasaṁyuttaṁ The Depletion of All Fuel (2nd) tampi 2 0 En Ru

“Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vā”ti?
The pleasant, painful, or neutral feeling that arises conditioned by eye contact: is that permanent or impermanent?”
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi niccaṁ vā aniccaṁ vā”ti?
The pleasant, painful, or neutral feeling that arises conditioned by mind contact: is that permanent or impermanent?”

sn35.75 Dutiyagilānasutta Saḷāyatanasaṁyuttaṁ Sick (2nd) tampi 1 0 En Ru

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vā”ti?
The pleasant, painful, or neutral feeling that arises conditioned by mind contact: is that permanent or impermanent?”

sn35.76 Rādhaaniccasutta Saḷāyatanasaṁyuttaṁ With Rādha on Impermanence tampi 2 0 En Ru

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ. Tatra te chando pahātabbo …pe…
And the pleasant, painful, or neutral feeling that arises conditioned by eye contact is also impermanent. You should give up desire for it.
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ. Tatra te chando pahātabbo.
And the pleasant, painful, or neutral feeling that arises conditioned by mind contact is also impermanent. You should give up desire for it.

sn35.77 Rādhadukkhasutta Saḷāyatanasaṁyuttaṁ With Rādha on Suffering tampi 2 0 En Ru

yampidaṁ cakkhusamphassa …pe… adukkhamasukhaṁ vā tampi dukkhaṁ. Tatra te chando pahātabbo …pe…
sn35.77
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ. Tatra te chando pahātabbo.
sn35.77

sn35.78 Rādhaanattasutta Saḷāyatanasaṁyuttaṁ With Rādha on Not-Self tampi 1 0 En Ru

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā. Tatra te chando pahātabbo.
sn35.78

sn35.79 Paṭhamaavijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance (1st) tampi 2 0 En Ru

yampidaṁ, cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati …pe…
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by eye contact as impermanent, ignorance is given up and knowledge arises. …
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati.
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by mind contact as impermanent, ignorance is given up and knowledge arises.

sn35.80 Dutiyaavijjāpahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Ignorance (2nd) tampi 2 0 En Ru

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aññato passati …pe…
And they also see the pleasant, painful, or neutral feeling that arises conditioned by eye contact as other. …
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aññato passati.
And they also see the pleasant, painful, or neutral feeling that arises conditioned by mind contact as other.

sn35.81 Sambahulabhikkhusutta Saḷāyatanasaṁyuttaṁ Several Mendicants tampi 2 0 En Ru

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ.
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also suffering.
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also suffering.

sn35.82 Lokapañhāsutta Saḷāyatanasaṁyuttaṁ A Question On the World tampi 2 0 En Ru

Rūpā lujjanti, cakkhuviññāṇaṁ lujjati, cakkhusamphasso lujjati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi lujjati …pe…
Sights … eye consciousness … eye contact is wearing away. The painful, pleasant, or neutral feeling that arises conditioned by eye contact is also wearing away.
mano lujjati, dhammā lujjanti, manoviññāṇaṁ lujjati, manosamphasso lujjati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi lujjati.
The mind … ideas … mind consciousness … mind contact is wearing away. The painful, pleasant, or neutral feeling that arises conditioned by mind contact is also wearing away.

sn35.84 Palokadhammasutta Saḷāyatanasaṁyuttaṁ Liable to Wear Out tampi 3 0 En Ru

Cakkhu kho, ānanda, palokadhammaṁ, rūpā palokadhammā, cakkhuviññāṇaṁ palokadhammaṁ, cakkhusamphasso palokadhammo, yampidaṁ cakkhusamphassapaccayā …pe… tampi palokadhammaṁ …pe…
The eye is liable to wear out. Sights … eye consciousness … eye contact is liable to wear out. The painful, pleasant, or neutral feeling that arises conditioned by eye contact is also liable to wear out.
jivhā palokadhammā, rasā palokadhammā, jivhāviññāṇaṁ palokadhammaṁ, jivhāsamphasso palokadhammo, yampidaṁ jivhāsamphassapaccayā …pe… tampi palokadhammaṁ …pe…
The ear … nose … tongue … body …
mano palokadhammo, dhammā palokadhammā, manoviññāṇaṁ palokadhammaṁ, manosamphasso palokadhammo, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi palokadhammaṁ.
The mind … ideas … mind consciousness … mind contact is liable to wear out. The painful, pleasant, or neutral feeling that arises conditioned by mind contact is also liable to wear out.

sn35.85 Suññatalokasutta Saḷāyatanasaṁyuttaṁ The World is Empty tampi 1 0 En Ru

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi suññaṁ attena vā attaniyena vā.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also empty of self or what belongs to self.

sn35.86 Saṅkhittadhammasutta Saḷāyatanasaṁyuttaṁ A Teaching In Brief tampi 2 0 En Ru

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vā”ti?
The pleasant, painful, or neutral feeling that arises conditioned by eye contact: is that permanent or impermanent?”
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vā”ti?
The pleasant, painful, or neutral feeling that arises conditioned by mind contact: is that permanent or impermanent?”

sn35.89 Bāhiyasutta Saḷāyatanasaṁyuttaṁ With Bāhiya tampi 1 0 En Ru

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vā”ti?
The pleasant, painful, or neutral feeling that arises conditioned by mind contact: is that permanent or impermanent?”

sn35.90 Paṭhamaejāsutta Saḷāyatanasaṁyuttaṁ Turbulence (1st) tampi 3 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
Let them not conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by eye contact. Let them not conceive it in that, let them not conceive it as that, and let them not conceive that ‘that is mine.’
yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
sn35.90
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya;
Let them not conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by mind contact. Let them not conceive it in that, let them not conceive it as that, and let them not conceive that ‘that is mine.’

sn35.91 Dutiyaejāsutta Saḷāyatanasaṁyuttaṁ Turbulence (2nd) tampi 4 0 En Ru

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
Let them not conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by eye contact. Let them not conceive it in that, let them not conceive it as that, and let them not conceive that ‘that is mine.’
yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
sn35.91
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
Let them not conceive anything to be the pleasant, painful, or neutral feeling that arises conditioned by mind contact. Let them not conceive it in that, let them not conceive it as that, and let them not conceive that ‘that is mine.’
Yāvatā, bhikkhave, khandhadhātuāyatanā tampi na maññeyya, tasmimpi na maññeyya, tatopi na maññeyya, taṁ meti na maññeyya.
As far as the aggregates, elements, and sense fields extend, they don’t conceive anything to be that, they don’t conceive it in that, they don’t conceive it as that, and they don’t conceive that ‘that is mine.’

sn35.99 Samādhisutta Saḷāyatanasaṁyuttaṁ Immersion tampi 2 0 En Ru

‘Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccan’ti yathābhūtaṁ pajānāti …pe…
the pleasant, painful, or neutral feeling that arises conditioned by eye contact is impermanent. …
‘yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccan’ti yathābhūtaṁ pajānāti.
the pleasant, painful, or neutral feeling that arises conditioned by mind contact is impermanent.

sn35.100 Paṭisallānasutta Saḷāyatanasaṁyuttaṁ Retreat tampi 1 0 En Ru

‘yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccan’ti yathābhūtaṁ pajānāti.
the pleasant, painful, or neutral feeling that arises conditioned by mind contact is impermanent.

sn35.101 Paṭhamanatumhākasutta Saḷāyatanasaṁyuttaṁ It’s Not Yours (1st) tampi 4 1 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ.
The pleasant, painful, or neutral feeling that arises conditioned by eye contact isn’t yours: give it up.
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ.
sn35.101
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact isn’t yours: give it up.
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact isn’t yours: give it up.

sn35.102 Dutiyanatumhākasutta Saḷāyatanasaṁyuttaṁ It’s Not Yours (2nd) tampi 1 0 En Ru

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi na tumhākaṁ.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact isn’t yours: give it up.

sn35.121 Rāhulovādasutta Saḷāyatanasaṁyuttaṁ Advice to Rāhula tampi 3 0 En Ru

“Yampidaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ, saññāgataṁ, saṅkhāragataṁ, viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?
“Anything included in feeling, perception, choices, and consciousness that arises conditioned by eye contact: is that permanent or impermanent?”
“Yampidaṁ jivhāsamphassapaccayā uppajjati vedanāgataṁ, saññāgataṁ, saṅkhāragataṁ, viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?
sn35.121
“Yampidaṁ manosamphassapaccayā uppajjati vedanāgataṁ, saññāgataṁ, saṅkhāragataṁ, viññāṇagataṁ, tampi niccaṁ vā aniccaṁ vā”ti?
“Anything included in feeling, perception, choices, and consciousness that arises conditioned by mind contact: is that permanent or impermanent?”

sn35.147 Aniccanibbānasappāyasutta Saḷāyatanasaṁyuttaṁ The Impermanent as Conducive to Extinguishment tampi 3 0 En Ru

Idha, bhikkhave, bhikkhu cakkhuṁ aniccanti passati, rūpā aniccāti passati, cakkhuviññāṇaṁ aniccanti passati, cakkhusamphasso aniccoti passati. Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati …pe…
It’s when a mendicant sees that the eye, sights, eye consciousness, and eye contact are impermanent. And they see that the painful, pleasant, or neutral feeling that arises conditioned by eye contact is also impermanent.
jivhā aniccāti passati, rasā aniccāti passati, jivhāviññāṇaṁ aniccanti passati, jivhāsamphasso aniccoti passati, yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati …pe…
They see that the ear … nose … tongue … body …
mano aniccoti passati, dhammā aniccāti passati, manoviññāṇaṁ aniccanti passati, manosamphasso aniccoti passati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti passati.
mind, ideas, mind-consciousness, and mind contact are impermanent. And they see that the painful, pleasant, or neutral feeling that arises conditioned by mind contact is also impermanent.

sn35.148 Dukkhanibbānasappāyasutta Saḷāyatanasaṁyuttaṁ The Suffering as Conducive to Extinguishment tampi 2 0 En Ru

Idha, bhikkhave, cakkhuṁ dukkhanti passati, rūpā dukkhāti passati, cakkhuviññāṇaṁ dukkhanti passati, cakkhusamphasso dukkhoti passati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhanti passati …pe…
It’s when a mendicant sees that the eye, sights, eye consciousness, and eye contact are suffering. And they see that the painful, pleasant, or neutral feeling that arises conditioned by eye contact is also suffering.
mano dukkhoti passati, dhammā dukkhāti passati, manoviññāṇaṁ dukkhanti passati, manosamphasso dukkhoti passati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhanti passati.
mind, ideas, mind-consciousness, and mind contact are suffering. And they see that the painful, pleasant, or neutral feeling that arises conditioned by mind contact is also suffering.

sn35.149 Anattanibbānasappāyasutta Saḷāyatanasaṁyuttaṁ Not-Self as Conducive to Extinguishment tampi 2 0 En Ru

Idha, bhikkhave, bhikkhu cakkhuṁ anattāti passati, rūpā anattāti passati, cakkhuviññāṇaṁ anattāti passati, cakkhusamphasso anattāti passati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattāti passati …pe…
It’s when a mendicant sees that the eye, sights, eye consciousness, and eye contact are not-self. And they see that the painful, pleasant, or neutral feeling that arises conditioned by eye contact is also not-self.
mano anattāti passati, dhammā anattāti passati, manoviññāṇaṁ anattāti passati, manosamphasso anattāti passati, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattāti passati.
They see that the ear … nose … tongue … body … mind, ideas, mind-consciousness, and mind contact are not-self. And they see that the painful, pleasant, or neutral feeling that arises conditioned by mind contact is also not-self.

sn35.150 Nibbānasappāyapaṭipadāsutta Saḷāyatanasaṁyuttaṁ A Practice Conducive to Extinguishment tampi 1 0 En Ru

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi niccaṁ vā aniccaṁ vā”ti?
The pleasant, painful, or neutral feeling that arises conditioned by mind contact: is that permanent or impermanent?”

sn35.152 Kimatthiyabrahmacariyasutta Saḷāyatanasaṁyuttaṁ What’s the Purpose of the Spiritual Life? tampi 2 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ;
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also suffering.
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ;
The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also suffering.

sn35.160 Jīvakambavanasamādhisutta Saḷāyatanasaṁyuttaṁ On Immersion at Jīvaka’s Mango Grove tampi 2 0 En Ru

Cakkhuṁ aniccanti yathābhūtaṁ okkhāyati, rūpā aniccāti yathābhūtaṁ okkhāyati, cakkhuviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati …pe…
It becomes truly clear that the eye, sights, eye consciousness, and eye contact are impermanent. And it also becomes truly clear that the painful, pleasant, or neutral feeling that arises conditioned by eye contact is impermanent.
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
And it also becomes truly clear that the painful, pleasant, or neutral feeling that arises conditioned by mind contact is impermanent.

sn35.161 Jīvakambavanapaṭisallānasutta Saḷāyatanasaṁyuttaṁ On Retreat at Jīvaka’s Mango Grove tampi 2 0 En Ru

Cakkhuṁ aniccanti yathābhūtaṁ okkhāyati, rūpā aniccāti yathābhūtaṁ okkhāyati, cakkhuviññāṇaṁ aniccanti yathābhūtaṁ okkhāyati, cakkhusamphasso aniccoti yathābhūtaṁ okkhāyati, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati …pe…
It becomes truly clear that the eye, sights, eye consciousness, and eye contact are impermanent. And it also becomes truly clear that the painful, pleasant, or neutral feeling that arises conditioned by eye contact is impermanent. …
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccanti yathābhūtaṁ okkhāyati.
And it also becomes truly clear that the painful, pleasant, or neutral feeling that arises conditioned by mind contact is impermanent.

sn35.162 Koṭṭhikaaniccasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita on Impermanence tampi 3 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo …pe…
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also impermanent: you should give up desire for it.
Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo …pe…
sn35.162
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also impermanent: you should give up desire for it.

sn35.163 Koṭṭhikadukkhasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita on Suffering tampi 2 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ; tatra te chando pahātabbo …pe…
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also suffering; you should give up desire for it.
Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhaṁ; tatra te chando pahātabbo.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also suffering: you should give up desire for it.

sn35.164 Koṭṭhikaanattasutta Saḷāyatanasaṁyuttaṁ With Koṭṭhita on Not-Self tampi 2 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā; tatra te chando pahātabbo …pe…
The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also not-self: You should give up desire for it.
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattā; tatra te chando pahātabbo.
The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also not-self: you should give up desire for it.

sn35.165 Micchādiṭṭhipahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Wrong View tampi 1 0 En Ru

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato micchādiṭṭhi pahīyati.
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by mind contact as impermanent, wrong view is given up.

sn35.166 Sakkāyadiṭṭhipahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Substantialist View tampi 1 0 En Ru

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by mind contact as suffering, substantialist view is given up.

sn35.167 Attānudiṭṭhipahānasutta Saḷāyatanasaṁyuttaṁ Giving Up View of Self tampi 2 0 En Ru

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyati …pe…
sn35.167
yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato attānudiṭṭhi pahīyatī”ti.
And also knowing and seeing the pleasant, painful, or neutral feeling that arises conditioned by mind contact as not-self, view of self is given up.”

sn35.235 Ādittapariyāyasutta Saḷāyatanasaṁyuttaṁ The Exposition on Burning tampi 6 0 En Ru

iti cakkhu aniccaṁ, rūpā aniccā, cakkhuviññāṇaṁ aniccaṁ, cakkhusamphasso anicco, yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ’.
the eye, sights, eye consciousness, and eye contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by eye contact is also impermanent.
iti sotaṁ aniccaṁ, saddā aniccā, sotaviññāṇaṁ aniccaṁ, sotasamphasso anicco, yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ.
the ear, sounds, ear consciousness, and ear contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by ear contact is also impermanent.
iti ghānaṁ aniccaṁ, gandhā aniccā, ghānaviññāṇaṁ aniccaṁ, ghānasamphasso anicco, yampidaṁ ghānasamphassapaccayā uppajjati vedayitaṁ …pe… tampi aniccaṁ.
the nose, smells, nose consciousness, and nose contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by nose contact is also impermanent.
iti jivhā aniccā, rasā aniccā, jivhāviññāṇaṁ aniccaṁ, jivhāsamphasso anicco, yampidaṁ jivhāsamphassapaccayā uppajjati …pe… tampi aniccaṁ.
the tongue, tastes, tongue consciousness, and tongue contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by tongue contact is also impermanent.
iti kāyo anicco, phoṭṭhabbā aniccā, kāyaviññāṇaṁ aniccaṁ, kāyasamphasso anicco, yampidaṁ kāyasamphassapaccayā uppajjati vedayitaṁ …pe… tampi aniccaṁ.
the body, touches, body consciousness, and body contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by body contact is also impermanent.
iti mano anicco, dhammā aniccā, manoviññāṇaṁ aniccaṁ, manosamphasso anicco, yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ”.
the mind, ideas, mind consciousness, and mind contact are impermanent. And the painful, pleasant, or neutral feeling that arises conditioned by mind contact is also impermanent.’

sn35.246 Vīṇopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Harp tampi 1 4 En Ru

Yampissa taṁ hoti ahanti vā mamanti vā asmīti vā tampi tassa na hotī”ti.
their ideas of ‘I’ or ‘mine’ or ‘I am’ are no more.” "

sn36.19 Pañcakaṅgasutta Vedanāsaṁyuttaṁ With Pañcakaṅga aṭṭhasatampi 1 0 En Ru

Aṭṭhasatampi mayā vedanā vuttā pariyāyena.
sn36.19

sn36.20 Bhikkhusutta Vedanāsaṁyuttaṁ A Mendicant aṭṭhasatampi 1 0 En Ru

“Dvepi mayā, bhikkhave, vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiṁsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.
“Mendicants, in one explanation I’ve spoken of two feelings. In another explanation I’ve spoken of three feelings, or five, six, eighteen, thirty-six, or a hundred and eight feelings.

sn36.22 Aṭṭhasatasutta Vedanāsaṁyuttaṁ The Explanation of the Hundred and Eight aṭṭhasatampi 1 0 En Ru

aṭṭhasatampi mayā vedanā vuttā pariyāyena.
sn36.22

sn41.10 Gilānadassanasutta Cittasaṁyuttaṁ Seeing the Sick tampi 11 0 En Ru

tampi aniccaṁ, tampi addhuvaṁ, tampi pahāya gamanīyan”ti.
“That too is impermanent! That too will pass! That too will be left behind!”
tampi aniccaṁ, tampi addhuvaṁ, tampi pahāya gamanīyan’”ti.
‘That too is impermanent! That too will pass! That too will be left behind!’”
tampi aniccaṁ …pe… tampi pahāya gamanīyan’”ti.
‘That too is impermanent! That too will pass! That too will be left behind!’”
tampi aniccaṁ, tampi addhuvaṁ, tampi pahāya gamanīyan’”ti.
‘That too is impermanent! That too will pass! That too will be left behind!’”

sn42.7 Khettūpamasutta Gāmaṇisaṁyuttaṁ The Simile of the Field gobhattampi 1 8 En Ru

Antamaso gobhattampi bhavissatī”ti.
Because at least it can be fodder for the cattle.”

sn44.1 Khemāsutta Abyākatasaṁyuttaṁ With Khemā etampi 7 7 En Ru

“Etampi kho, mahārāja, abyākataṁ bhagavatā:
“This too has not been declared by the Buddha.”
“Etampi kho, mahārāja, abyākataṁ bhagavatā:
“This too has not been declared by the Buddha.”
‘etampi kho, mahārāja, abyākataṁ bhagavatā—
sn44.1
‘etampi kho, mahārāja, abyākataṁ bhagavatā—
sn44.1
“Etampi kho, mahārāja, abyākataṁ mayā:
sn44.1
“Etampi kho, mahārāja, abyākataṁ mayā:
sn44.1
‘etampi kho, mahārāja, abyākataṁ mayā—
sn44.1

sn44.3 Paṭhamasāriputtakoṭṭhikasutta Abyākatasaṁyuttaṁ With Sāriputta and Koṭṭhita (1st) etampi 3 0 En Ru

“Etampi kho, āvuso, abyākataṁ bhagavatā:
sn44.3
“Etampi kho, āvuso, abyākataṁ bhagavatā:
“This too has not been declared by the Buddha.”
‘etampi kho, āvuso, abyākataṁ bhagavatā—
sn44.3

sn44.6 Catutthasāriputtakoṭṭhikasutta Abyākatasaṁyuttaṁ With Sāriputta and Koṭṭhita (4th) etampi 1 0 En Ru

‘etampi kho, āvuso, abyākataṁ bhagavatā—
sn44.6

sn44.7 Moggallānasutta Abyākatasaṁyuttaṁ With Moggallāna etampi 6 1 En Ru

“Etampi kho, vaccha, abyākataṁ bhagavatā:
sn44.7
“Etampi kho, vaccha, abyākataṁ bhagavatā:
sn44.7
“Etampi kho, vaccha, abyākataṁ bhagavatā:
sn44.7
“Etampi kho, vaccha, abyākataṁ bhagavatā:
sn44.7
“Etampi kho, vaccha, abyākataṁ bhagavatā:
“This too has not been declared by the Buddha.”
“Etampi kho, vaccha, abyākataṁ mayā:
sn44.7

sn44.8 Vacchagottasutta Abyākatasaṁyuttaṁ With Vacchagotta etampi 2 1 En Ru

“Etampi kho, vaccha, abyākataṁ mayā:
“This too has not been declared by me.”
“Etampi kho, vaccha, abyākataṁ bhagavatā:
sn44.8

sn44.9 Kutūhalasālāsutta Abyākatasaṁyuttaṁ The Debating Hall tampi 2 1 En Ru

Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṁ abbhatītaṁ kālaṅkataṁ upapattīsu byākaroti:
And as for a disciple who is a supreme person, highest of people, having reached the highest point, when they pass away he also declares that
Yopissa sāvako uttamapuriso paramapuriso paramapattipatto tampi sāvakaṁ abbhatītaṁ kālaṅkataṁ upapattīsu byākaroti:
And as for a disciple who is a supreme person, highest of people, having reached the highest point, when they pass away he also declares that

sn44.11 Sabhiyakaccānasutta Abyākatasaṁyuttaṁ With Sabhiya Kaccāna etampi 3 0 En Ru

“Etampi kho, vaccha, abyākataṁ bhagavatā:
“This too has not been declared by the Buddha.”
“Etampi kho, vaccha, abyākataṁ bhagavatā:
“This too has not been declared by the Buddha.”
‘etampi kho, vaccha, abyākataṁ bhagavatā—
sn44.11

sn46.3 Sīlasutta Bojjhaṅgasaṁyuttaṁ Ethics cittampi 2 0 En Ru

Pītimanassa kāyopi passambhati, cittampi passambhati.
When the mind is full of rapture, the body and mind become tranquil.
Yasmiṁ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati cittampi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.
At such a time, a mendicant has activated the awakening factor of tranquility; they develop it and perfect it.

sn47.12 Nālandasutta Satipaṭṭhānasaṁyuttaṁ At Nāḷandā biḷāranikkhamanamattampi 1 1 En Ru

So tassa nagarassa samantā anupariyāyapathaṁ anukkamamāno na passeyya pākārasandhiṁ vā pākāravivaraṁ vā, antamaso biḷāranikkhamanamattampi.
As he walks around the patrol path, he doesn’t see a hole or cleft in the wall, not even one big enough for a cat to slip out.

sn48.9 Paṭhamavibhaṅgasutta Indriyasaṁyuttaṁ Analysis (1st) cirakatampi cirabhāsitampi 2 0 En Ru

Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā—
It’s when a noble disciple is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.

sn48.10 Dutiyavibhaṅgasutta Indriyasaṁyuttaṁ Analysis (2nd) cirakatampi cirabhāsitampi 2 0 En Ru

Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
It’s when a noble disciple is mindful. They have utmost mindfulness and alertness, and can remember and recall what was said and done long ago.

sn48.50 Āpaṇasutta Indriyasaṁyuttaṁ At Āpaṇa cirakatampi cirabhāsitampi 4 0 En Ru

Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa etaṁ pāṭikaṅkhaṁ yaṁ satimā bhavissati, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
You can expect that a faithful and energetic noble disciple will be mindful, with utmost mindfulness and alertness, able to remember and recall what was said and done long ago.
Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa etaṁ pāṭikaṅkhaṁ yaṁ satimā bhavissati, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.
sn48.50

sn51.11 Pubbasutta Iddhipādasaṁyuttaṁ Before jātisatampi 1 4 En Ru

Evaṁ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṁ bahulīkatesu, anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
When the four bases of psychic power have been developed and cultivated in this way, they recollect many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. They remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so they recollect their many kinds of past lives, with features and details.

sn51.22 Ayoguḷasutta Iddhipādasaṁyuttaṁ The Iron Ball cittampi 4 2 En Ru

Yasmiṁ, ānanda, samaye tathāgato kāyampi citte samodahati cittampi kāye samodahati, sukhasaññañca lahusaññañca kāye okkamitvā viharati;
Sometimes the Realized One submerges his body in his mind and his mind in his body. He meditates after sinking into a perception of bliss and lightness in the body. samodahati → samādahati (bj, sya-all, pts1ed) "
evameva kho, ānanda, yasmiṁ samaye tathāgato kāyampi citte samodahati, cittampi kāye samodahati, sukhasaññañca lahusaññañca kāye okkamitvā viharati;
In the same way, sometimes the Realized One submerges his body in his mind and his mind in his body. He meditates after sinking into a perception of bliss and lightness in the body.
Yasmiṁ, ānanda, samaye tathāgato kāyampi citte samodahati, cittampi kāye samodahati, sukhasaññañca lahusaññañca kāye okkamitvā viharati;
Sometimes the Realized One submerges his body in his mind and his mind in his body. He meditates after sinking into a perception of bliss and lightness in the body.
evameva kho, ānanda, yasmiṁ samaye tathāgato kāyampi citte samodahati, cittampi kāye samodahati, sukhasaññañca lahusaññañca kāye okkamitvā viharati;
In the same way, sometimes the Realized One submerges his body in his mind and his mind in his body. He meditates after sinking into a perception of bliss and lightness in the body.

sn54.13 Paṭhamaānandasutta Ānāpānasaṁyuttaṁ With Ānanda (1st) cittampi 2 0 En Ru

Pītimanassa kāyopi passambhati, cittampi passambhati.
When the mind is full of rapture, the body and mind become tranquil.
Yasmiṁ samaye, ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati—
At such a time, a mendicant has activated the awakening factor of tranquility; they develop it and perfect it.

sn54.16 Dutiyabhikkhusutta Ānāpānasaṁyuttaṁ Several Mendicants (2nd) cittampi 2 0 En Ru

Pītimanassa kāyopi passambhati, cittampi passambhati.
sn54.16
Yasmiṁ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati—
sn54.16

sn56.11 Dhammacakkappavattanasutta Saccasaṁyuttaṁ Rolling Forth the Wheel of Dhamma tampi 1 0 En Ru

jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṁ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṁ na labhati tampi dukkhaṁ—saṅkhittena pañcupādānakkhandhā dukkhā.
Rebirth is suffering; old age is suffering; illness is suffering; death is suffering; association with the disliked is suffering; separation from the liked is suffering; not getting what you wish for is suffering. In brief, the five grasping aggregates are suffering. pañcupādānakkhandhā → pañcupādānakkhandhāpi (pts1ed, mr)

sn56.42 Papātasutta Saccasaṁyuttaṁ A Cliff jātipapātampi jarāpapātampi maraṇapapātampi sokaparidevadukkhadomanassupāyāsapapātampi 8 0 En Ru

Te jātisaṁvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṁvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṁvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre abhisaṅkharitvā jātipapātampi papatanti, jarāpapātampi papatanti, maraṇapapātampi papatanti, sokaparidevadukkhadomanassupāyāsapapātampi papatanti.
Having made choices that lead to rebirth, old age, and death, to sorrow, lamentation, pain, sadness, and distress, they fall down the cliff of rebirth, old age, and death, of sorrow, lamentation, pain, sadness, and distress.
Te jātisaṁvattanikepi saṅkhāre anabhisaṅkharitvā, jarāsaṁvattanikepi saṅkhāre anabhisaṅkharitvā, maraṇasaṁvattanikepi saṅkhāre anabhisaṅkharitvā, sokaparidevadukkhadomanassupāyāsasaṁvattanikepi saṅkhāre anabhisaṅkharitvā, jātipapātampi nappapatanti, jarāpapātampi nappapatanti, maraṇapapātampi nappapatanti, sokaparidevadukkhadomanassupāyāsapapātampi nappapatanti.
Having stopped making choices that lead to rebirth, old age, and death, to sorrow, lamentation, pain, sadness, and distress, they don’t fall down the cliff of rebirth, old age, and death, of sorrow, lamentation, pain, sadness, and distress.