Tathāgatappavedite 16 texts and 84 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.114 Nāgasutta A Royal Elephant tathāgatappavedite 1 1 En Ru

Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṁ katvā manasi katvā sabbacetasā samannāharitvā ohitasoto dhammaṁ suṇāti.
It’s when a mendicant pays attention, applies the mind, concentrates wholeheartedly, and actively listens when the teaching and training proclaimed by a Realized One is being taught.

an5.140 Sotasutta A Listener tathāgatappavedite 1 1 En Ru

Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṅkatvā manasi katvā sabbaṁ cetasā samannāharitvā ohitasoto dhammaṁ suṇāti.
It’s when a mendicant pays attention, applies the mind, concentrates wholeheartedly, and actively listens when the teaching and training proclaimed by a Realized One is being taught.

an5.196 Mahāsupinasutta The Great Dreams tathāgatappavedite 1 0 En Ru

cattārome, bhikkhave, vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā anuttaraṁ vimuttiṁ sacchikaronti.
This was fulfilled when members of the four castes—aristocrats, brahmins, peasants, and menials—went forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One and realized supreme freedom.

an6.30 Anuttariyasutta Unsurpassable tathāgatappavedite 2 0 En Ru

Yo ca kho, bhikkhave, tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṁ, bhikkhave, sikkhānaṁ sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṁ tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno.
The unsurpassable training is when someone with settled faith and love, sure and devoted, trains in the higher ethics, the higher mind, and the higher wisdom in the teaching and training proclaimed by a Realized One. …

an6.88 Sussūsatisutta Wanting to Listen tathāgatappavedite 2 0 En Ru

Tathāgatappavedite dhammavinaye desiyamāne na sussūsati, na sotaṁ odahati, na aññā cittaṁ upaṭṭhāpeti, anatthaṁ gaṇhāti, atthaṁ riñcati, ananulomikāya khantiyā samannāgato hoti.
When the teaching and practice proclaimed by the Realized One is being taught they don’t want to listen. They don’t actively listen or try to understand. They learn the incorrect meaning and reject the correct meaning. They accept views that contradict the teaching. upaṭṭhāpeti → upaṭṭhapeti (bj, sya-all, km, pts1ed) "
Tathāgatappavedite dhammavinaye desiyamāne sussūsati, sotaṁ odahati, aññā cittaṁ upaṭṭhāpeti, atthaṁ gaṇhāti, anatthaṁ riñcati, anulomikāya khantiyā samannāgato hoti.
When the teaching and practice proclaimed by the Realized One is being taught they want to listen. They actively listen and try to understand. They learn the correct meaning and reject the incorrect meaning. They accept views that agree with the teaching.

an8.19 Pahārādasutta With Pahārāda tathāgatappavedite 2 8 En Ru

evamevaṁ kho, pahārāda, cattārome vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’ tveva saṅkhaṁ gacchanti.
In the same way, when they go forth from the lay life to homelessness, all four castes—aristocrats, brahmins, peasants, and menials—lose their former names and clans and are simply considered ‘Sakyan ascetics’. samaṇā sakyaputtiyā’ tveva → samaṇo sakyaputtiyotveva (sya-all, mr) "
Yampi, pahārāda, cattārome vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’ tveva saṅkhaṁ gacchanti;
an8.19

an8.51 Gotamīsutta With Gotamī tathāgatappavedite 22 5 En Ru

“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
an8.51
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
an8.51
“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Atha kho mahāpajāpatī gotamī “na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti dukkhī dummanā assumukhī rudamānā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Then Mahāpajāpatī Gotamī thought, “The Buddha does not permit females to go forth.” Miserable and sad, weeping, with a tearful face, she bowed, and respectfully circled the Buddha, keeping him on her right, before leaving.
“Tathā hi pana, bhante ānanda, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Honorable Ānanda, it’s because the Buddha does not permit females to go forth in the teaching and training proclaimed by the Realized One.”
“Tena hi tvaṁ, gotami, muhuttaṁ idheva tāva hohi, yāvāhaṁ bhagavantaṁ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Well then, Gotamī, wait here just a moment, while I ask the Buddha to grant the going forth for females.”
‘na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan’ti.
She says that it’s because the Buddha does not permit females to go forth.
Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
“Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.
Don’t endorse the going forth for females from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjaṁ.
“The Buddha does not permit females to go forth.
Yannūnāhaṁ aññenapi pariyāyena bhagavantaṁ yāceyyaṁ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Why don’t I try another approach?”
“bhabbo nu kho, bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaphalaṁ vā sacchikātun”ti?
“Sir, is a female able to realize the fruits of stream-entry, once-return, non-return, and perfection once she has gone forth?”
“Bhabbo, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātun”ti.
“She is able, Ānanda.”
“Sace, bhante, bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalampi …pe… arahattaphalampi sacchikātuṁ;
“If a female is able to realize the fruits of stream-entry, once-return, non-return, and perfection once she has gone forth.
Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.
Sir, please let females gain the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One.”
“Sace, ānanda, nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjaṁ, ciraṭṭhitikaṁ, ānanda, brahmacariyaṁ abhavissa, vassasahassameva saddhammo tiṭṭheyya.
“Ānanda, if females had not gained the going forth from the lay life to homelessness in the teaching and training proclaimed by the Realized One, the spiritual life would have lasted long. The true teaching would have remained for a thousand years.
Yato ca kho, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajito, na dāni, ānanda, brahmacariyaṁ ciraṭṭhitikaṁ bhavissati.
But since they have gained the going forth, now the spiritual life will not last long.

an10.84 Byākaraṇasutta Declaration tathāgatappavedite 10 0 En Ru

Kodhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
But being full of anger means decline in the teaching and training proclaimed by the Realized One.
Upanāhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.84
Makkhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.84
Paḷāsapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.84
Issāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.84
Maccherapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.84
Sāṭheyyapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.84
Māyāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.84
Icchāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
But being full of desire means decline in the teaching and training proclaimed by the Realized One.
Antarā vosānagamanaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ’.
But stopping half-way means decline in the teaching and training proclaimed by the Realized One.’

an10.85 Katthīsutta A Boaster tathāgatappavedite 20 1 En Ru

Dussilyaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
and unethical conduct means decline in the teaching and training proclaimed by the Realized One.
assaddhiyaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
and lack of faith means decline …
appasaccaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
and lack of learning means decline …
dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
and being hard to admonish means decline …
pāpamittatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
and bad friends mean decline …
kosajjaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
and laziness means decline …
muṭṭhassaccaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
and unmindfulness means decline …
kohaññaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
and deceitfulness means decline …
dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
and being burdensome means decline …
duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ’.
and lack of wisdom means decline in the teaching and training proclaimed by the Realized One.’
dussilyaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
and unethical conduct means decline in the teaching and training proclaimed by the Realized One.
assaddhiyaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.85
appasaccaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.85
dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.85
pāpamittatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.85
kosajjaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.85
muṭṭhassaccaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.85
kohaññaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.85
dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.85
duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ’.
and lack of wisdom means decline in the teaching and training proclaimed by the Realized One.’

an10.86 Adhimānasutta Overestimation tathāgatappavedite 10 0 En Ru

Abhijjhāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
Being full of covetousness means decline in the teaching and training proclaimed by the Realized One.
Byāpādapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86
Thinamiddhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86
Uddhaccapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86
Vicikicchāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86
Kammārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86
Bhassārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86
Niddārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86
Saṅgaṇikārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86
Antarā vosānagamanaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ’.
Stopping half-way means decline in the teaching and training proclaimed by the Realized One.’

an11.17 Gopālasutta The Cowherd tathāgatappavedite 2 0 En Ru

Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṁ, na labhati dhammavedaṁ, na labhati dhammūpasaṁhitaṁ pāmojjaṁ.
It’s when a mendicant, when the teaching and training proclaimed by the Realized One are being taught, finds no inspiration in the meaning and the teaching, and finds no joy connected with the teaching.
Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmojjaṁ.
It’s when a mendicant, when the teaching and training proclaimed by the Realized One are being taught, finds inspiration in the meaning and the teaching, and finds joy connected with the teaching.

iti83 Pañcapubbanimittasutta tathāgatappavedite 1 0 En Ru

Yaṁ manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṁ paṭilabhati;
When a human being gains faith in the teaching and training proclaimed by the Realized One,

ud5.5 Uposathasutta Sabbath tathāgatappavedite 2 8 En Ru

evamevaṁ kho, bhikkhave, cattāro vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṁ gacchanti.
In the same way, when they go forth from the lay life to homelessness, all four castes—aristocrats, brahmins, peasants, and menials—lose their former names and clans and are simply considered ‘Sakyan ascetics’. pabbajitvā → pabbajitā (si)
Yampi, bhikkhave, cattāro vaṇṇā—khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā jahanti purimāni nāmagottāni, ‘samaṇā sakyaputtiyā’tveva saṅkhaṁ gacchanti;

mn33 Mahāgopālakasutta The Longer Discourse on the Cowherd tathāgatappavedite 2 0 En Ru

Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṁ, na labhati dhammavedaṁ, na labhati dhammūpasaṁhitaṁ pāmojjaṁ.
It’s when a mendicant, when the teaching and training proclaimed by the Realized One are being taught, finds no inspiration in the meaning and the teaching, and finds no joy connected with the teaching.
Idha, bhikkhave, bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmojjaṁ.
It’s when a mendicant, when the teaching and training proclaimed by the Realized One are being taught, finds inspiration in the meaning and the teaching, and finds joy connected with the teaching.

mn48 Kosambiyasutta The Mendicants of Kosambī tathāgatappavedite 2 3 En Ru

Balatā esā, bhikkhave, diṭṭhisampannassa puggalassa yaṁ tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṁ katvā manasikatvā sabbacetasā samannāharitvā ohitasoto dhammaṁ suṇāti.
The strength of a person accomplished in view is that, when the teaching and training proclaimed by the Realized One are being taught, they pay attention, apply the mind, concentrate wholeheartedly, and actively listen. aṭṭhiṁ katvā → aṭṭhikatvā (bj) | sabbacetasā → sabbacetaso (bj, sya-all, km, pts1ed); sabbaṁ cetasā (mr) "
Balatā esā, bhikkhave, diṭṭhisampannassa puggalassa yaṁ tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmojjaṁ.
The strength of a person accomplished in view is that, when the teaching and training proclaimed by the Realized One are being taught, they find inspiration in the meaning and the teaching, and find joy connected with the teaching.

sn11.14 Daliddasutta Sakkasaṁyuttaṁ Poor tathāgatappavedite 4 0 En Ru

So tathāgatappavedite dhammavinaye saddhaṁ samādiyi, sīlaṁ samādiyi, sutaṁ samādiyi, cāgaṁ samādiyi, paññaṁ samādiyi.
They took up faith, ethics, learning, generosity, and wisdom in the teaching and training proclaimed by the Realized One.
So tathāgatappavedite dhammavinaye saddhaṁ samādiyitvā sīlaṁ samādiyitvā sutaṁ samādiyitvā cāgaṁ samādiyitvā paññaṁ samādiyitvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajji devānaṁ tāvatiṁsānaṁ sahabyataṁ.
After undertaking these things, when their body broke up, after death, they were reborn in a good place, a heavenly realm, in the company of the gods of the Thirty-Three.
Eso kho, mārisā, devaputto pubbe manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṁ samādiyi, sīlaṁ samādiyi, sutaṁ samādiyi, cāgaṁ samādiyi, paññaṁ samādiyi.
When this god was a human being in their past life they took up faith, ethics, learning, generosity, and wisdom in the teaching and training proclaimed by the Realized One.
So tathāgatappavedite dhammavinaye saddhaṁ samādiyitvā sīlaṁ samādiyitvā sutaṁ samādiyitvā cāgaṁ samādiyitvā paññaṁ samādiyitvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyataṁ.
After undertaking these things, when their body broke up, after death, they’ve been reborn in a good place, a heavenly realm, in the company of the gods of the Thirty-Three.