Tuṇhībhūtaṃ tuṇhībhūtaṃ 9 texts and 10 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.190 Uposathasutta Sabbath tuṇhībhūtaṁ tuṇhībhūtaṁ 1 0 En Ru

Atha kho bhagavā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi:
Then the Buddha looked around the Saṅgha of mendicants, who were so very silent. He addressed them:

an10.67 Paṭhamanaḷakapānasutta At Naḷakapāna (1st) tuṇhībhūtaṁ tuṇhībhūtaṁ 1 4 En Ru

Atha kho bhagavā bahudeva rattiṁ bhikkhūnaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā āyasmantaṁ sāriputtaṁ āmantesi:
The Buddha spent much of the night educating, encouraging, firing up, and inspiring the mendicants with a Dhamma talk. Then he looked around the Saṅgha of mendicants, who were so very silent. He addressed Venerable Sāriputta:

an10.68 Dutiyanaḷakapānasutta At Naḷakapāna (2nd) tuṇhībhūtaṁ tuṇhībhūtaṁ 1 4 En Ru

Atha kho bhagavā bahudeva rattiṁ bhikkhūnaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā āyasmantaṁ sāriputtaṁ āmantesi:
The Buddha spent much of the night educating, encouraging, firing up, and inspiring the mendicants with a Dhamma talk. Then he looked around the Saṅgha of mendicants, who were so very silent. He addressed Venerable Sāriputta,

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life tuṇhībhūtaṁ tuṇhībhūtaṁ 1 36 En Ru

Ekamantaṁ ṭhito kho rājā māgadho ajātasattu vedehiputto tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā rahadamiva vippasannaṁ udānaṁ udānesi:
He looked around the Saṅgha of mendicants, who were so very silent, like a still, clear lake, and expressed this heartfelt sentiment,

dn33 Saṅgītisutta Reciting in Concert tuṇhībhūtaṁ tuṇhībhūtaṁ 1 20 En Ru

Atha kho bhagavā acirapakkantesu pāveyyakesu mallesu tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā āyasmantaṁ sāriputtaṁ āmantesi:
Soon after they left, the Buddha looked around the Saṅgha of mendicants, who were so very silent. He addressed Venerable Sāriputta,

snp3.12 Dvayatānupassanāsutta tuṇhībhūtaṁ tuṇhībhūtaṁ 1 0 En Ru

Atha kho bhagavā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi:
Then the Buddha looked around the Saṅgha of mendicants, who were so very silent. He addressed them:

mn51 Kandarakasutta With Kandaraka tuṇhībhūtaṁ tuṇhībhūtaṁ 1 5 En Ru

Ekamantaṁ ṭhito kho kandarako paribbājako tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhagavantaṁ etadavoca:
He looked around the mendicant Saṅgha, who were so very silent, and said to the Buddha:

mn110 Cūḷapuṇṇamasutta The Shorter Discourse on the Full-Moon Night tuṇhībhūtaṁ tuṇhībhūtaṁ 1 0 En Ru

Atha kho bhagavā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi:
Then the Buddha looked around the Saṅgha of mendicants, who were so very silent. He addressed them,

mn118 Ānāpānassatisutta Mindfulness of Breathing tuṇhībhūtaṁ tuṇhībhūtaṁ 2 0 En Ru

Atha kho bhagavā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi:
Then the Buddha looked around the Saṅgha of mendicants, who were so very silent. He addressed them:
Atha kho bhagavā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi:
Then the Buddha looked around the Saṅgha of mendicants, who were so very silent. He addressed them: