Upanijjhā 5 texts and 20 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an7.50 Methunasutta Sex upanijjhāyati 2 0 En Ru

api ca kho mātugāmassa cakkhunā cakkhuṁ upanijjhāyati pekkhati …pe….
they gaze into a female’s eyes. …
Napi mātugāmassa cakkhunā cakkhuṁ upanijjhāyati pekkhati;
an7.50

dn1 Brahmajālasutta The Divine Net upanijjhāyanti upanijjhāyantā upanijjhāyimhā 6 2 En Ru

Santi, bhikkhave, manopadosikā nāma devā, te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
There are gods named ‘malevolent’. They spend too much time gazing at each other, so they grow angry with each other, and their bodies and minds get tired. They pass away from that host of gods.
‘ye kho te bhonto devā na manopadosikā, te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṁ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti,
‘The gods who are not malevolent don’t spend too much time gazing at each other, so they don’t grow angry with each other, their bodies and minds don’t get tired, and they don’t pass away from that host of gods.
Ye pana mayaṁ ahumhā manopadosikā, te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyimhā. Te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsimhā, te mayaṁ aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Evaṁ mayaṁ tamhā kāyā cutā
But we who were malevolent spent too much time gazing at each other, we grew angry with each other, our bodies and minds got tired, and we passed away from that host of gods.

dn24 Pāthikasutta About Pāṭikaputta upanijjhāyanti upanijjhāyantā upanijjhāyimhā 6 0 En Ru

‘Santāvuso, manopadosikā nāma devā. Te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
‘Reverends, there are gods named “malevolent”. They spend too much time gazing at each other, so they grow angry with each other, and their bodies and minds get tired. They pass away from that host of gods.
“ye kho te bhonto devā na manopadosikā te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṁ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti,
“The gods who are not malevolent don’t spend too much time gazing at each other, so they don’t grow angry with each other, their bodies and minds don’t get tired, and they don’t pass away from that host of gods. tamhā → akilantacittā tamhā (csp1ed)
Ye pana mayaṁ ahumhā manopadosikā, te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyimhā. Te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsimhā. Te mayaṁ aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Evaṁ mayaṁ tamhā kāyā cutā,
But we who were malevolent spent too much time gazing at each other, so our minds grew angry with each other, our bodies and minds got tired, and we passed away from that host of gods. padūsimhā → padūsayimhā (bj); padosiyimhā (sya-all); padūsimha (pts1ed) | Evaṁ mayaṁ → kilantacittāeva mayaṁ (pts1ed); kilantacittā (csp1ed)

dn27 Aggaññasutta What Came First upanijjhāyati upanijjhāyataṁ 2 10 En Ru

Itthī ca purisaṁ ativelaṁ upanijjhāyati puriso ca itthiṁ.
Women spent too much time gazing at men, and men at women.
Tesaṁ ativelaṁ aññamaññaṁ upanijjhāyataṁ sārāgo udapādi, pariḷāho kāyasmiṁ okkami.
They became lustful, and their bodies burned with fever.

snp3.12 Dvayatānupassanāsutta upanijjhāyitaṁ 4 0 En Ru

Yaṁ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṁ saccanti upanijjhāyitaṁ tadamariyānaṁ etaṁ musāti yathābhūtaṁ sammappaññāya sudiṭṭhaṁ, ayamekānupassanā.
‘What this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—focuses on as true, the noble ones have clearly seen with right wisdom to be actually false’: this is the first contemplation.
Yaṁ, bhikkhave, sadevakassa …pe… sadevamanussāya idaṁ musāti upanijjhāyitaṁ, tadamariyānaṁ etaṁ saccanti yathābhūtaṁ sammappaññāya sudiṭṭhaṁ, ayaṁ dutiyānupassanā.
‘What this world focuses on as false, the noble ones have clearly seen with right wisdom to be actually true’: this is the second contemplation.
Yaṁ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṁ sukhanti upanijjhāyitaṁ, tadamariyānaṁ etaṁ dukkhanti yathābhūtaṁ sammappaññāya sudiṭṭhaṁ, ayamekānupassanā.
‘What this world—with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans—focuses on as happiness, the noble ones have clearly seen with right wisdom to be actually suffering’: this is the first contemplation.
Yaṁ, bhikkhave, sadevakassa …pe… sadevamanussāya idaṁ dukkhanti upanijjhāyitaṁ tadamariyānaṁ etaṁ sukhanti yathābhūtaṁ sammappaññāya sudiṭṭhaṁ, ayaṁ dutiyānupassanā.
‘What this world focuses on as suffering, the noble ones have clearly seen with right wisdom to be actually happiness’: this is the second contemplation.