Vehapphal āyu 4 texts and 55 matches in Suttanta Matching Mode Pali


Sutta St Title Words Ct Mr Links Quote
an4.123 Paṭhamanānākaraṇasutta Difference (1st) āyuppamāṇaṁ yāvatāyukaṁ āyuppamāṇaṁ vehapphalānaṁ 22 0 En Ru

Brahmakāyikānaṁ, bhikkhave, devānaṁ kappo āyuppamāṇaṁ.
The lifespan of the gods of Brahma’s Host is one eon.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Ābhassarānaṁ, bhikkhave, devānaṁ dve kappā āyuppamāṇaṁ.
The lifespan of the gods of streaming radiance is two eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Subhakiṇhānaṁ, bhikkhave, devānaṁ cattāro kappā āyuppamāṇaṁ.
The lifespan of the gods replete with glory is four eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Tattha ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṁ kurumāno vehapphalānaṁ devānaṁ sahabyataṁ upapajjati.
If they abide in that, are committed to it, and meditate on it often without losing it, when they die they’re reborn in the company of the gods of abundant fruit.
Vehapphalānaṁ, bhikkhave, devānaṁ pañca kappasatāni āyuppamāṇaṁ.
The lifespan of the gods of abundant fruit is five hundred eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.

an4.125 Paṭhamamettāsutta Love (1st) āyuppamāṇaṁ yāvatāyukaṁ āyuppamāṇaṁ vehapphalānaṁ ābhassarā-subhakiṇhā-vehapphalāhi 15 0 En Ru

Brahmakāyikānaṁ, bhikkhave, devānaṁ kappo āyuppamāṇaṁ.
The lifespan of the gods of Brahma’s Host is one eon.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.
Ābhassarānaṁ, bhikkhave, devānaṁ dve kappā āyuppamāṇaṁ …pe… subhakiṇhānaṁ devānaṁ sahabyataṁ upapajjati.
… they’re reborn in the company of the gods replete with glory. The lifespan of the gods replete with glory is four eons.
Subhakiṇhānaṁ, bhikkhave, devānaṁ cattāro kappā āyuppamāṇaṁ …pe… vehapphalānaṁ devānaṁ sahabyataṁ upapajjati.
… they’re reborn in the company of the gods of abundant fruit.
Vehapphalānaṁ, bhikkhave, devānaṁ pañca kappasatāni āyuppamāṇaṁ.
The lifespan of the gods of abundant fruit is five hundred eons.
Tattha puthujjano yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati.
An ordinary person stays there until the lifespan of those gods is spent, then they go to hell or the animal realm or the ghost realm.
Bhagavato pana sāvako tattha yāvatāyukaṁ ṭhatvā yāvatakaṁ tesaṁ devānaṁ āyuppamāṇaṁ taṁ sabbaṁ khepetvā tasmiṁyeva bhave parinibbāyati.
But a disciple of the Buddha stays there until the lifespan of those gods is spent, then they’re extinguished in that very life.

mn49 Brahmanimantanikasutta On the Invitation of Brahmā āyu vehapphalo vehapphale vehapphalānaṁ vehapphalattena 5 5 En Ru

Ahesuṁ kho, bhikkhu, tayā pubbe samaṇabrāhmaṇā lokasmiṁ yāvatakaṁ tuyhaṁ kasiṇaṁ āyu tāvatakaṁ tesaṁ tapokammameva ahosi.
There have been ascetics and brahmins in the world before you, mendicant, whose deeds of fervent mortification lasted as long as your entire life.
Atthi kho, brahme, subhakiṇho nāma kāyo, vehapphalo nāma kāyo, abhibhū nāma kāyo, taṁ tvaṁ na jānāsi na passasi;
There is the realm named after the gods replete with glory … the realm named after the gods of abundant fruit … the realm named after the Vanquisher, which you don’t know or see.
vehapphale kho ahaṁ, brahme …pe…
the gods of abundant fruit …
Viññāṇaṁ anidassanaṁ anantaṁ sabbato pabhaṁ, taṁ pathaviyā pathavattena ananubhūtaṁ, āpassa āpattena ananubhūtaṁ, tejassa tejattena ananubhūtaṁ, vāyassa vāyattena ananubhūtaṁ, bhūtānaṁ bhūtattena ananubhūtaṁ, devānaṁ devattena ananubhūtaṁ, pajāpatissa pajāpatittena ananubhūtaṁ, brahmānaṁ brahmattena ananubhūtaṁ, ābhassarānaṁ ābhassarattena ananubhūtaṁ, subhakiṇhānaṁ subhakiṇhattena ananubhūtaṁ, vehapphalānaṁ vehapphalattena ananubhūtaṁ, abhibhussa abhibhuttena ananubhūtaṁ, sabbassa sabbattena ananubhūtaṁ.
Consciousness that is invisible, infinite, entirely given up—that’s what is not within the scope of experience based on earth, water, fire, air, creatures, gods, the Progenitor, Brahmā, the gods of streaming radiance, the gods replete with glory, the gods of abundant fruit, the Vanquisher, and the all.

mn120 Saṅkhārupapattisutta Rebirth by Choice dīghāyukā dīghāyuko vehapphalā 13 4 En Ru

‘cātumahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti.
‘The Gods of the Four Great Kings are long-lived, beautiful, and very happy.’ cātumahārājikā → cātummahārājikā (bj, sya-all, km, pts1ed)
paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti.
the Gods Who Control the Creations of Others are long-lived, beautiful, and very happy.’
‘sahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti.
‘The Brahmā of a thousand is long-lived, beautiful, and very happy.’
pañcasahasso brahmā dīghāyuko vaṇṇavā sukhabahuloti.
the Brahmā of five thousand is long-lived, beautiful, and very happy.’
‘dasasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti.
‘The Brahmā of ten thousand is long-lived, beautiful, and very happy.’
‘satasahasso brahmā dīghāyuko vaṇṇavā sukhabahulo’ti.
‘The Brahmā of a hundred thousand is long-lived, beautiful, and very happy.’
ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulāti.
the Gods of Streaming Radiance …
subhakiṇhā devā dīghāyukā vaṇṇavanto sukhabahulāti.
the Gods Replete with Glory …
vehapphalā devā …pe…
the Gods of Abundant Fruit …
akaniṭṭhā devā dīghāyukā vaṇṇavanto sukhabahulāti.
the Gods of Akaniṭṭha …
‘ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā’ti.
the gods of the dimension of infinite space …
‘viññāṇañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā’ti.
the gods of the dimension of infinite consciousness …
nevasaññānāsaññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulāti.
the gods of the dimension of neither perception nor non-perception are long-lived, beautiful, and very happy.’