Vicikicch 126 texts and 427 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.11-20 an1.15 vicikicchā 8 0 Pi En Ru

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, ayonisomanasikāro.
“Mendicants, I do not see a single thing that gives rise to doubt, or, when it has arisen, makes it increase and grow like irrational application of mind.
Ayoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattatī”ti.
When you apply the mind irrationally, doubt arises, and once arisen it increases and grows.”
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṁ, bhikkhave, yonisomanasikāro.
“Mendicants, I do not see a single thing that prevents doubt from arising, or, when it has arisen, gives it up like rational application of mind.
Yoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyatī”ti.
When you apply the mind rationally, doubt does not arise, or, if it’s already arisen, it’s given up.” "

an3.57 Vacchagottasutta With Vacchagotta vicikicchā 1 0 Pi En Ru

Kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

an3.65 Kesamuttisutta With the Kālāmas of Kesamutta vicikicchā vicikicchituṁ vicikicchā 3 0 Pi En Ru

Tesaṁ no, bhante, amhākaṁ hoteva kaṅkhā hoti vicikicchā:
So, sir, we’re doubting and uncertain:
“Alañhi vo, kālāmā, kaṅkhituṁ alaṁ vicikicchituṁ.
“It is enough, Kālāmas, for you to be doubting and uncertain.
Kaṅkhanīyeva pana vo ṭhāne vicikicchā uppannā.
Doubt has come up in you about an uncertain matter. Kaṅkhanīyeva pana → kaṅkhanīye ca pana (bj); kaṅkhāniyeva pana (sya-all, pts1ed)

an3.94 Saradasutta Springtime vicikicchā 1 1 Pi En Ru

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
substantialist view, doubt, and misapprehension of precepts and observances.

an3.121 Dutiyasoceyyasutta Purity (2nd) vicikicchaṁ vicikicchā’ti vicikicchāya 7 0 Pi En Ru

santaṁ vā ajjhattaṁ vicikicchaṁ: ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti; asantaṁ vā ajjhattaṁ vicikicchaṁ: ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti; yathā ca uppannāya vicikicchāya pahānaṁ hoti, tañca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti, tañca pajānāti.
When they have doubt in them they understand ‘I have doubt in me’; and when they don’t have doubt in them they understand ‘I don’t have doubt in me’. They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.

an4.12 Sīlasutta Ethics vicikicchā 4 0 Pi En Ru

Carato cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, carampi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.
Suppose a mendicant has got rid of desire and ill will while walking, and has given up dullness and drowsiness, restlessness and remorse, and doubt. Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi. Such a mendicant is said to be ‘keen and prudent, always energetic and determined’ when walking.
Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, ṭhitopi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.
Suppose a mendicant has got rid of desire and ill will while standing …
Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, nisinnopi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.
sitting …
Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, sayānopi, bhikkhave, bhikkhu jāgaro evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccatīti.
and when lying down while awake, and has given up dullness and drowsiness, restlessness and remorse, and doubt. Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi. Such a mendicant is said to be ‘keen and prudent, always energetic and determined’ when lying down while awake.

an4.61 Pattakammasutta Fitting Deeds vicikicchābhibhūtena vicikicchā vicikicchaṁ 5 0 Pi En Ru

Vicikicchābhibhūtena, gahapati, cetasā viharanto akiccaṁ karoti, kiccaṁ aparādheti.
doubt, you do what you shouldn’t, and fail to do what you should.
Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchaṁ cittassa upakkilesaṁ pajahati.
‘doubt is a corruption of the mind’, that noble disciple gives it up.
Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchā cittassa upakkileso pahīno hoti.
an4.61

an4.184 Abhayasutta Fearless vicikicchī avicikicchī 4 0 Pi En Ru

Puna caparaṁ, brāhmaṇa, idhekacco kaṅkhī hoti vicikicchī aniṭṭhaṅgato saddhamme.
Furthermore, it’s someone who’s doubtful, uncertain, and undecided about the true teaching.
‘kaṅkhī vatamhi vicikicchī aniṭṭhaṅgato saddhamme’ti.
‘I’m doubtful, uncertain, and undecided about the true teaching.’
Puna caparaṁ, brāhmaṇa, idhekacco akaṅkhī hoti avicikicchī niṭṭhaṅgato saddhamme.
Furthermore, it’s someone who’s not doubtful, uncertain, or undecided about the true teaching.
‘akaṅkhī vatamhi avicikicchī niṭṭhaṅgato saddhamme’ti.
‘I’m not doubtful, uncertain, or undecided about the true teaching.’

an4.198 Attantapasutta Fervent Mortification of Oneself vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 1 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

an5.23 Upakkilesasutta Corruptions vicikicchā 1 4 Pi En Ru

Kāmacchando, byāpādo, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchā—
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. thinamiddhaṁ → thīnamiddhaṁ (bj, sya-all, km, pts1ed)

an5.51 Āvaraṇasutta Obstacles vicikicchā 1 2 Pi En Ru

Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.
Doubt …

an5.52 Akusalarāsisutta A Heap of the Unskillful vicikicchānīvaraṇaṁ 1 0 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

an5.56 Upajjhāyasutta Mentor vicikicchā vicikicchā’ vicikicchā 6 0 Pi En Ru

“etarahi me, bhante, madhurakajāto ceva kāyo, disā ca me na pakkhāyanti, dhammā ca maṁ nappaṭibhanti, thinamiddhañca me cittaṁ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṁ carāmi, atthi ca me dhammesu vicikicchā”ti.
“Now, sir, my body feels like it’s drugged. I’m disorientated, the teachings don’t spring to mind, and dullness and drowsiness fill my mind. I lead the spiritual life dissatisfied, and have doubts about the teachings.”
‘etarahi me, bhante, madhurakajāto ceva kāyo, disā ca maṁ na pakkhāyanti, dhammā ca me nappaṭibhanti, thinamiddhañca me cittaṁ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṁ carāmi, atthi ca me dhammesu vicikicchā’”ti.
‘Now, sir, my body feels like it’s drugged. I’m disorientated, the teachings don’t spring to mind, and dullness and drowsiness fill my mind. I lead the spiritual life dissatisfied, and have doubts about the teachings.’”
“Evañhetaṁ, bhikkhu, hoti indriyesu aguttadvārassa, bhojane amattaññuno, jāgariyaṁ ananuyuttassa, avipassakassa kusalānaṁ dhammānaṁ, pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ ananuyuttassa viharato, yaṁ madhurakajāto ceva kāyo hoti, disā cassa na pakkhāyanti, dhammā ca taṁ nappaṭibhanti, thinamiddhañcassa cittaṁ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṁ carati, hoti cassa dhammesu vicikicchā.
“That’s how it is, mendicant, when your sense doors are unguarded, you eat too much, you’re not dedicated to wakefulness, you’re unable to discern skillful qualities, and you don’t pursue the development of the qualities that lead to awakening in the evening and toward dawn. Your body feels like it’s drugged. You’re disorientated, the teachings don’t spring to mind, and dullness and drowsiness fill your mind. You lead the spiritual life dissatisfied, and have doubts about the teachings.
“etarahi me, bhante, na ceva madhurakajāto kāyo, disā ca me pakkhāyanti, dhammā ca maṁ paṭibhanti, thinamiddhañca me cittaṁ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṁ carāmi, natthi ca me dhammesu vicikicchā”ti.
“Now, sir, my body doesn’t feel like it’s drugged. I’m not disorientated, the teachings spring to mind, and dullness and drowsiness don’t fill my mind. I lead the spiritual life satisfied, and have no doubts about the teachings.” na ceva → na tveva (bj) "
‘etarahi me, bhante, na ceva madhurakajāto kāyo, disā ca me pakkhāyanti, dhammā ca maṁ paṭibhanti, thinamiddhañca me cittaṁ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṁ carāmi, natthi ca me dhammesu vicikicchā’”ti.
‘Now, sir, my body doesn’t feel like it’s drugged. I’m not disorientated, the teachings spring to mind, and dullness and drowsiness don’t fill my mind. I lead the spiritual life satisfied, and have no doubts about the teachings.’”
“Evañhetaṁ, bhikkhu, hoti indriyesu guttadvārassa, bhojane mattaññuno, jāgariyaṁ anuyuttassa, vipassakassa kusalānaṁ dhammānaṁ, pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ anuyuttassa viharato, yaṁ na ceva madhurakajāto kāyo hoti, disā cassa pakkhāyanti, dhammā ca taṁ paṭibhanti, thinamiddhañcassa cittaṁ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṁ carati, na cassa hoti dhammesu vicikicchā.
“That’s how it is, mendicant, when your sense doors are guarded, you’re moderate in eating, you’re dedicated to wakefulness, you’re able to discern skillful qualities, and you pursue the development of the qualities that lead to awakening in the evening and toward dawn. Your body doesn’t feel like it’s drugged. You’re not disorientated, the teachings spring to mind, and dullness and drowsiness don’t fill your mind. You lead the spiritual life satisfied, and have no doubts about the teachings.

an5.75 Paṭhamayodhājīvasutta Warriors (1st) vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 5 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, he meditates having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

an5.193 Saṅgāravasutta With Saṅgārava vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 12 10 Pi En Ru

Puna caparaṁ, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
Furthermore, when your heart is overcome and mired in doubt … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.
Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
In the same way, there’s a time when your heart is overcome and mired in doubt and you don’t truly understand the escape from doubt that has arisen. At that time you don’t truly know or see what is good for yourself, good for another, or good for both. Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.
Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
Furthermore, when your heart is not overcome and mired in doubt … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.
Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
In the same way, there’s a time when your heart is not overcome and mired in doubt and you truly understand the escape from doubt that has arisen. At that time you truly know and see what is good for yourself, good for another, and good for both. Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

an5.205 Cetokhilasutta Emotional Barrenness vicikicchati 2 0 Pi En Ru

Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Firstly, a mendicant has doubts about the Teacher. They’re uncertain, undecided, and lacking confidence.
Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

an6.13 Nissāraṇīyasutta Elements of Escape vicikicchākathaṅkathāsallaṁ vicikicchākathaṅkathāsallassa 3 0 Pi En Ru

atha ca pana me vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti.
Yet somehow the dart of doubt and indecision still occupies my mind.’
atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati.
yet somehow the dart of doubt and indecision still occupies the mind.
Nissaraṇañhetaṁ, āvuso, vicikicchākathaṅkathāsallassa yadidaṁ asmīti mānasamugghāto’ti.
For it is the uprooting of the conceit “I am” that is the escape from the dart of doubt and indecision.’

an6.16 Nakulapitusutta Nakula’s Father tiṇṇavicikicchā 3 0 Pi En Ru

‘na nakulamātā gahapatānī imasmiṁ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī’ti.
‘The housewife Nakula’s mother has not gained a basis, a firm basis, and solace in this teaching and training. She has not gone beyond doubt, got rid of indecision, and gained assurance. And she’s not independent of others in the Teacher’s instructions.’
Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā imasmiṁ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharanti, ahaṁ tāsaṁ aññatarā.
I am one of those white-robed disciples of the Buddha who has gained a basis, a firm basis, and solace in this teaching and training. I have gone beyond doubt, got rid of indecision, and gained assurance. And I am independent of others in the Teacher’s instructions.
Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā imasmiṁ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharanti, nakulamātā gahapatānī tāsaṁ aññatarā.
She is one of those white-robed disciples of the Buddha who has gained a basis, a firm basis, and solace in this teaching and training. She has gone beyond doubt, got rid of indecision, and gained assurance. And she is independent of others in the Teacher’s instructions.

an6.27 Paṭhamasamayasutta Proper Occasions (1st) vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 8 0 Pi En Ru

Puna caparaṁ, bhikkhu, yasmiṁ samaye bhikkhu vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:
Furthermore, there’s a time when a mendicant’s heart is overcome and mired in doubt …
‘ahaṁ, āvuso, vicikicchāpariyuṭṭhitena cetasā viharāmi vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāmi.
an6.27
Sādhu vata me āyasmā vicikicchāya pahānāya dhammaṁ desetū’ti.
an6.27
Tassa manobhāvanīyo bhikkhu vicikicchāya pahānāya dhammaṁ deseti.
an6.27

an6.28 Dutiyasamayasutta Proper Occasions (2nd) vicikicchāpariyuṭṭhitena 1 0 Pi En Ru

Vicikicchāpariyuṭṭhitena cetasā viharati ….
doubt …

an6.73 Paṭhamatajjhānasutta First Absorption (1st) vicikicchaṁ vicikicchaṁ 2 0 Pi En Ru

Kāmacchandaṁ, byāpādaṁ, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchaṁ.
Desire for sensual pleasures, ill will, dullness and drowsiness, restlessness and remorse, and doubt.
Kāmacchandaṁ, byāpādaṁ, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchaṁ,
Desire for sensual pleasures, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

an6.89 Appahāyasutta Not Giving Up vicikicchaṁ 2 0 Pi En Ru

Sakkāyadiṭṭhiṁ, vicikicchaṁ, sīlabbataparāmāsaṁ, apāyagamanīyaṁ rāgaṁ, apāyagamanīyaṁ dosaṁ, apāyagamanīyaṁ mohaṁ.
Substantialist view, doubt, misapprehension of precepts and observances, and forms of greed, hate, and delusion that lead to rebirth in places of loss.
Sakkāyadiṭṭhiṁ, vicikicchaṁ, sīlabbataparāmāsaṁ, apāyagamanīyaṁ rāgaṁ, apāyagamanīyaṁ dosaṁ, apāyagamanīyaṁ mohaṁ.
Substantialist view, doubt, misapprehension of precepts and observances, and forms of greed, hate, and delusion that lead to rebirth in places of loss.

an6.90 Pahīnasutta Given Up vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, apāyagamanīyo rāgo, apāyagamanīyo doso, apāyagamanīyo moho.
Substantialist view, doubt, misapprehension of precepts and observances, and forms of greed, hate, and delusion that lead to rebirth in places of loss.

an6.91 Abhabbasutta Can’t Give Rise vicikicchaṁ 1 0 Pi En Ru

Sakkāyadiṭṭhiṁ, vicikicchaṁ, sīlabbataparāmāsaṁ, apāyagamanīyaṁ rāgaṁ, apāyagamanīyaṁ dosaṁ, apāyagamanīyaṁ mohaṁ.
Substantialist view, doubt, misapprehension of precepts and observances, and forms of greed, hate, and delusion that lead to rebirth in places of loss.

an7.8 Saṁyojanasutta Fetters vicikicchāsaṁyojanaṁ 1 0 Pi En Ru

Anunayasaṁyojanaṁ, paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, bhavarāgasaṁyojanaṁ, avijjāsaṁyojanaṁ.
The fetters of attraction, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

an7.9 Pahānasutta Giving Up vicikicchāsaṁyojanassa vicikicchāsaṁyojanaṁ 2 0 Pi En Ru

vicikicchāsaṁyojanassa …
an7.9
vicikicchāsaṁyojanaṁ …
an7.9

an7.10 Macchariyasutta Stinginess vicikicchāsaṁyojanaṁ 1 0 Pi En Ru

Anunayasaṁyojanaṁ, paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, issāsaṁyojanaṁ, macchariyasaṁyojanaṁ.
The fetters of attraction, repulsion, views, doubt, conceit, jealousy, and stinginess.

an7.11 Paṭhamaanusayasutta Underlying Tendencies (1st) vicikicchānusayo 1 0 Pi En Ru

Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
The underlying tendencies of sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

an7.12 Dutiyaanusayasutta Underlying Tendencies (2nd) vicikicchānusayassa vicikicchānusayo 2 0 Pi En Ru

vicikicchānusayassa …
an7.12
vicikicchānusayo …
an7.12

an7.54 Abyākatasutta The Undeclared Points vicikicchā 3 0 Pi En Ru

“ko nu kho, bhante, hetu ko paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsū”ti?
“Sir, what is the cause, what is the reason why a learned noble disciple has no doubts regarding the undeclared points?”
“Diṭṭhinirodhā kho, bhikkhu, sutavato ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsu.
“Mendicant, it’s due to the cessation of views that a learned noble disciple has no doubts regarding the undeclared points.
Ayaṁ kho, bhikkhu, hetu ayaṁ paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsū”ti.
This is the cause, this is the reason why a learned noble disciple has no doubts regarding the undeclared points.” "

an7.85 Bhikkhusutta A Mendicant vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.
Substantialist view, doubt, misapprehension of precepts and observances, greed, hate, delusion, and conceit.

an7.92 Arahāsutta A Perfected One vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi ārakā hoti, vicikicchā ārakā hoti, sīlabbataparāmāso ārako hoti, rāgo ārako hoti, doso ārako hoti, moho ārako hoti, māno ārako hoti.
Substantialist view, doubt, misapprehension of precepts and observances, greed, hate, delusion, and conceit.

an8.12 Sīhasutta With Sīha tiṇṇavicikiccho 1 1 Pi En Ru

Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Sīha saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha,

an8.21 Paṭhamauggasutta With Ugga of Vesālī tiṇṇavicikiccho 1 1 Pi En Ru

So kho ahaṁ, bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane
I saw, attained, understood, and fathomed the Dhamma. I went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions.

an8.22 Dutiyauggasutta With Ugga of Elephant Village tiṇṇavicikiccho 1 1 Pi En Ru

So kho ahaṁ, bhante, diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane tattheva buddhañca dhammañca saṅghañca saraṇaṁ agamāsiṁ, brahmacariyapañcamāni ca sikkhāpadāni samādiyiṁ.
I saw, attained, understood, and fathomed the Dhamma. I went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. Right there I went for refuge to the Buddha, his teaching, and the Saṅgha. And I undertook the five training rules with celibacy as the fifth.

an9.40 Nāgasutta The Simile of the Bull Elephant in the Forest vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 0 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

an9.64 Nīvaraṇasutta Hindrances vicikicchānīvaraṇaṁ 1 0 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

an9.67 Orambhāgiyasutta Lower Fetters vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—
Substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.

an9.71 Cetokhilasutta Emotional Barrenness vicikicchati 2 0 Pi En Ru

Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Firstly, a mendicant has doubts about the Teacher. They’re uncertain, undecided, and lacking confidence.
Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.

an10.12 Pañcaṅgasutta Five Factors vicikicchā 2 0 Pi En Ru

Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. thinamiddhaṁ → thīnamiddhaṁ (bj, sya-all, pts1ed)
Uddhaccaṁ vicikicchā ca,
restlessness, and doubt

an10.13 Saṁyojanasutta Fetters vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—
Substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.

an10.14 Cetokhilasutta Emotional Barrenness vicikicchati 4 2 Pi En Ru

Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Firstly, a mendicant has doubts about the Teacher. They’re uncertain, undecided, and lacking confidence.
Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.
Idha, bhikkhave, bhikkhu satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati.
Firstly, a mendicant has no doubts about the Teacher. They’re not uncertain, undecided, or lacking confidence.
Yo so, bhikkhave, bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind inclines toward keenness, commitment, persistence, and striving.

an10.20 Dutiyaariyāvāsasutta Abodes of the Noble Ones (2nd) vicikicchā 1 0 Pi En Ru

Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

an10.51 Sacittasutta Your Own Mind vicikiccho tiṇṇavicikiccho 4 2 Pi En Ru

‘abhijjhālu nu kho bahulaṁ viharāmi, anabhijjhālu nu kho bahulaṁ viharāmi, byāpannacitto nu kho bahulaṁ viharāmi, abyāpannacitto nu kho bahulaṁ viharāmi, thinamiddhapariyuṭṭhito nu kho bahulaṁ viharāmi, vigatathinamiddho nu kho bahulaṁ viharāmi, uddhato nu kho bahulaṁ viharāmi, anuddhato nu kho bahulaṁ viharāmi, vicikiccho nu kho bahulaṁ viharāmi, tiṇṇavicikiccho nu kho bahulaṁ viharāmi, kodhano nu kho bahulaṁ viharāmi, akkodhano nu kho bahulaṁ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, asaṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, sāraddhakāyo nu kho bahulaṁ viharāmi, asāraddhakāyo nu kho bahulaṁ viharāmi, kusīto nu kho bahulaṁ viharāmi, āraddhavīriyo nu kho bahulaṁ viharāmi, asamāhito nu kho bahulaṁ viharāmi, samāhito nu kho bahulaṁ viharāmī’ti.
‘Am I often covetous or not? Am I often malicious or not? Am I often overcome with dullness and drowsiness or not? Am I often restless or not? Am I often doubtful or not? Am I often irritable or not? Am I often corrupted in mind or not? Am I often disturbed in body or not? Am I often energetic or not? Am I often immersed in samādhi or not?’
‘abhijjhālu bahulaṁ viharāmi, byāpannacitto bahulaṁ viharāmi, thinamiddhapariyuṭṭhito bahulaṁ viharāmi, uddhato bahulaṁ viharāmi, vicikiccho bahulaṁ viharāmi, kodhano bahulaṁ viharāmi, saṅkiliṭṭhacitto bahulaṁ viharāmi, sāraddhakāyo bahulaṁ viharāmi, kusīto bahulaṁ viharāmi, asamāhito bahulaṁ viharāmī’ti, tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
‘I am often covetous, malicious, overcome with dullness and drowsiness, restless, doubtful, irritable, defiled in mind, disturbed in body, lazy, and not immersed in samādhi.’ In order to give up those bad, unskillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
‘anabhijjhālu bahulaṁ viharāmi, abyāpannacitto bahulaṁ viharāmi, vigatathinamiddho bahulaṁ viharāmi, anuddhato bahulaṁ viharāmi, tiṇṇavicikiccho bahulaṁ viharāmi, akkodhano bahulaṁ viharāmi, asaṅkiliṭṭhacitto bahulaṁ viharāmi, asāraddhakāyo bahulaṁ viharāmi, āraddhavīriyo bahulaṁ viharāmi, samāhito bahulaṁ viharāmī’ti, tena, bhikkhave, bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttari āsavānaṁ khayāya yogo karaṇīyo”ti.
‘I am often content, kind-hearted, free of dullness and drowsiness, calm, confident, loving, pure in mind, undisturbed in body, energetic, and immersed in samādhi.’ Grounded on those skillful qualities, they should practice meditation further to end the defilements.” "

an10.52 Sāriputtasutta With Sāriputta vicikiccho tiṇṇavicikiccho 2 2 Pi En Ru

‘abhijjhālu nu kho bahulaṁ viharāmi, anabhijjhālu nu kho bahulaṁ viharāmi, byāpannacitto nu kho bahulaṁ viharāmi, abyāpannacitto nu kho bahulaṁ viharāmi, thinamiddhapariyuṭṭhito nu kho bahulaṁ viharāmi, vigatathinamiddho nu kho bahulaṁ viharāmi, uddhato nu kho bahulaṁ viharāmi, anuddhato nu kho bahulaṁ viharāmi, vicikiccho nu kho bahulaṁ viharāmi, tiṇṇavicikiccho nu kho bahulaṁ viharāmi, kodhano nu kho bahulaṁ viharāmi, akkodhano nu kho bahulaṁ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, asaṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, sāraddhakāyo nu kho bahulaṁ viharāmi, asāraddhakāyo nu kho bahulaṁ viharāmi, kusīto nu kho bahulaṁ viharāmi, āraddhavīriyo nu kho bahulaṁ viharāmi, samāhito nu kho bahulaṁ viharāmi, asamāhito nu kho bahulaṁ viharāmī’ti.
‘Am I often covetous or not? Am I often malicious or not? Am I often overcome with dullness and drowsiness or not? Am I often restless or not? Am I often doubtful or not? Am I often irritable or not? Am I often defiled in mind or not? Am I often disturbed in body or not? Am I often energetic or not? Am I often immersed in samādhi or not?’

an10.53 Ṭhitisutta Stagnation vicikiccho tiṇṇavicikiccho 4 2 Pi En Ru

‘abhijjhālu nu kho bahulaṁ viharāmi, anabhijjhālu nu kho bahulaṁ viharāmi, byāpannacitto nu kho bahulaṁ viharāmi, abyāpannacitto nu kho bahulaṁ viharāmi, thinamiddhapariyuṭṭhito nu kho bahulaṁ viharāmi, vigatathinamiddho nu kho bahulaṁ viharāmi, uddhato nu kho bahulaṁ viharāmi, anuddhato nu kho bahulaṁ viharāmi, vicikiccho nu kho bahulaṁ viharāmi, tiṇṇavicikiccho nu kho bahulaṁ viharāmi, kodhano nu kho bahulaṁ viharāmi, akkodhano nu kho bahulaṁ viharāmi, saṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, asaṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, sāraddhakāyo nu kho bahulaṁ viharāmi, asāraddhakāyo nu kho bahulaṁ viharāmi, kusīto nu kho bahulaṁ viharāmi, āraddhavīriyo nu kho bahulaṁ viharāmi, samāhito nu kho bahulaṁ viharāmi, asamāhito nu kho bahulaṁ viharāmī’ti.
‘Am I often covetous or not? Am I often malicious or not? Am I often overcome with dullness and drowsiness or not? Am I often restless or not? Am I often doubtful or not? Am I often irritable or not? Am I often defiled in mind or not? Am I often disturbed in body or not? Am I often energetic or not? Am I often immersed in samādhi or not?’
‘abhijjhālu bahulaṁ viharāmi, byāpannacitto bahulaṁ viharāmi, thinamiddhapariyuṭṭhito bahulaṁ viharāmi, uddhato bahulaṁ viharāmi, vicikiccho bahulaṁ viharāmi, kodhano bahulaṁ viharāmi, saṅkiliṭṭhacitto bahulaṁ viharāmi, sāraddhakāyo bahulaṁ viharāmi, kusīto bahulaṁ viharāmi, asamāhito bahulaṁ viharāmī’ti, tena, bhikkhave, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
‘I am often covetous, malicious, overcome with dullness and drowsiness, restless, doubtful, irritable, defiled in mind, disturbed in body, lazy, and not immersed in samādhi.’ In order to give up those bad, unskillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
‘anabhijjhālu bahulaṁ viharāmi, abyāpannacitto bahulaṁ viharāmi, vigatathinamiddho bahulaṁ viharāmi, anuddhato bahulaṁ viharāmi, tiṇṇavicikiccho bahulaṁ viharāmi, akkodhano bahulaṁ viharāmi, asaṅkiliṭṭhacitto bahulaṁ viharāmi, asāraddhakāyo bahulaṁ viharāmi, āraddhavīriyo bahulaṁ viharāmi, samāhito bahulaṁ viharāmī’ti, tena, bhikkhave, bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttari āsavānaṁ khayāya yogo karaṇīyo”ti.
‘I am often content, kind-hearted, rid of dullness and drowsiness, calm, confident, loving, pure in mind, undisturbed in body, energetic, and immersed in samādhi.’ Grounded on those skillful qualities, they should practice meditation further to end the defilements.” "

an10.55 Parihānasutta Decline tiṇṇavicikiccho 1 3 Pi En Ru

‘anabhijjhālu nu kho bahulaṁ viharāmi, saṁvijjati nu kho me eso dhammo udāhu no, abyāpannacitto nu kho bahulaṁ viharāmi, saṁvijjati nu kho me eso dhammo udāhu no, vigatathinamiddho nu kho bahulaṁ viharāmi, saṁvijjati nu kho me eso dhammo udāhu no, anuddhato nu kho bahulaṁ viharāmi, saṁvijjati nu kho me eso dhammo udāhu no, tiṇṇavicikiccho nu kho bahulaṁ viharāmi, saṁvijjati nu kho me eso dhammo udāhu no, akkodhano nu kho bahulaṁ viharāmi, saṁvijjati nu kho me eso dhammo udāhu no, asaṅkiliṭṭhacitto nu kho bahulaṁ viharāmi, saṁvijjati nu kho me eso dhammo udāhu no, lābhī nu khomhi ajjhattaṁ dhammapāmojjassa, saṁvijjati nu kho me eso dhammo udāhu no, lābhī nu khomhi ajjhattaṁ cetosamathassa, saṁvijjati nu kho me eso dhammo udāhu no, lābhī nu khomhi adhipaññādhammavipassanāya, saṁvijjati nu kho me eso dhammo udāhu no’ti.
‘Is contentment often found in me or not? Is kind-heartedness often found in me or not? Is freedom from dullness and drowsiness often found in me or not? Is calm often found in me or not? Is confidence often found in me or not? Is love often found in me or not? Is purity of mind often found in me or not? Is internal joy with the teaching found in me or not? Is internal serenity of heart found in me or not? Is the higher wisdom of discernment of principles found in me or not?’

an10.76 Tayodhammasutta Three Things vicikicchaṁ vicikiccho avicikiccho 10 0 Pi En Ru

Sakkāyadiṭṭhiṁ appahāya, vicikicchaṁ appahāya, sīlabbataparāmāsaṁ appahāya—
Substantialist view, doubt, and misapprehension of precepts and observances.
Tayome, bhikkhave, dhamme appahāya abhabbo sakkāyadiṭṭhiṁ pahātuṁ vicikicchaṁ pahātuṁ sīlabbataparāmāsaṁ pahātuṁ.
Without giving up three things you can’t give up substantialist view, doubt, and misapprehension of precepts and observances.
ime kho, bhikkhave, tayo dhamme appahāya abhabbo sakkāyadiṭṭhiṁ pahātuṁ vicikicchaṁ pahātuṁ sīlabbataparāmāsaṁ pahātuṁ.
Without giving up these three things you can’t give up substantialist view, doubt, and misapprehension of precepts and observances.
So līnacitto samāno abhabbo sakkāyadiṭṭhiṁ pahātuṁ vicikicchaṁ pahātuṁ sīlabbataparāmāsaṁ pahātuṁ.
When your mind is sluggish you can’t give up substantialist view, doubt, and misapprehension of precepts and observances.
So vicikiccho samāno abhabbo rāgaṁ pahātuṁ dosaṁ pahātuṁ mohaṁ pahātuṁ.
When you have doubts you can’t give up greed, hate, and delusion.
Sakkāyadiṭṭhiṁ pahāya, vicikicchaṁ pahāya, sīlabbataparāmāsaṁ pahāya—
Substantialist view, doubt, and misapprehension of precepts and observances.
Tayome, bhikkhave, dhamme pahāya bhabbo sakkāyadiṭṭhiṁ pahātuṁ vicikicchaṁ pahātuṁ sīlabbataparāmāsaṁ pahātuṁ.
After giving up three things you can give up substantialist view, doubt, and misapprehension of precepts and observances.
ime kho, bhikkhave, tayo dhamme pahāya bhabbo sakkāyadiṭṭhiṁ pahātuṁ vicikicchaṁ pahātuṁ sīlabbataparāmāsaṁ pahātuṁ.
After giving up these three things you can give up substantialist view, doubt, and misapprehension of precepts and observances.
So alīnacitto samāno bhabbo sakkāyadiṭṭhiṁ pahātuṁ vicikicchaṁ pahātuṁ sīlabbataparāmāsaṁ pahātuṁ.
When your mind isn’t sluggish you can give up substantialist view, doubt, and misapprehension of precepts and observances.
So avicikiccho samāno bhabbo rāgaṁ pahātuṁ dosaṁ pahātuṁ mohaṁ pahātuṁ.
When you have no doubts you can give up greed, hate, and delusion.

an10.86 Adhimānasutta Overestimation vicikiccho vicikicchāpariyuṭṭhitena vicikicchāpariyuṭṭhānaṁ 3 0 Pi En Ru

Vicikiccho kho pana ayamāyasmā;
doubt …
vicikicchāpariyuṭṭhitena cetasā bahulaṁ viharati.
an10.86
Vicikicchāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86

an10.99 Upālisutta With Upāli vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 3 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

an11.9 Saddhasutta With Sandha vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya vicikicchaṁyeva 7 0 Pi En Ru

vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti.
doubt …
So vicikicchaṁyeva antaraṁ katvā jhāyati pajjhāyati nijjhāyati avajjhāyati.
Harboring doubt within they meditate and concentrate and contemplate and ruminate.
na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti.
doubt …

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 36 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

dn3 Ambaṭṭhasutta With Ambaṭṭha vicikicchati tiṇṇavicikiccho 5 7 Pi En Ru

Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he had doubts about:
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he has doubts about:
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he had doubts about:
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he has doubts about:
Atha kho brāhmaṇo pokkharasāti diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Pokkharasādi saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha,

dn5 Kūṭadantasutta With Kūṭadanta tiṇṇavicikiccho 1 2 Pi En Ru

Atha kho kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Kūṭadanta saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha,

dn10 Subhasutta With Subha vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 25 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

dn13 Tevijjasutta Experts in the Three Vedas vicikicchānīvaraṇaṁ 1 11 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind tiṇṇavicikicchā 3 18 Pi En Ru

Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
They saw, attained, understood, and fathomed the Dhamma. They went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. They said to the Buddha Vipassī,
Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
They saw, attained, understood, and fathomed the Dhamma. They went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. They said to the Buddha Vipassī,
Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
dn14

dn19 Mahāgovindasutta The Great Steward tiṇṇavicikiccho tiṇṇavicikicchaṁ 4 6 Pi En Ru

Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṅkatho pariyositasaṅkappo ajjhāsayaṁ ādibrahmacariyaṁ.
Also, the Buddha has gone beyond doubt and got rid of indecision. He has achieved all he wished for regarding the fundamental purpose of the spiritual life.
Evaṁ tiṇṇavicikicchaṁ vigatakathaṅkathaṁ pariyositasaṅkappaṁ ajjhāsayaṁ ādibrahmacariyaṁ imināpaṅgena samannāgataṁ satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena bhagavatā’ti.
I don’t see any Teacher, past or present, who has achieved these things, apart from the Buddha.’
Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṅkatho pariyositasaṅkappo ajjhāsayaṁ ādibrahmacariyaṁ.
dn19
Evaṁ tiṇṇavicikicchaṁ vigatakathaṅkathaṁ pariyositasaṅkappaṁ ajjhāsayaṁ ādibrahmacariyaṁ.
dn19

dn21 Sakkapañhasutta Sakka’s Questions vicikicchachinnaṁ vicikicchākathaṅkathāsallaṁ vicikiccho vicikicchāvitāraṇaṁ 4 2 Pi En Ru

Nitiṇṇaoghaṁ vicikicchachinnaṁ,
We venerate the Buddha, the victor, lord of men,
Dīgharattānusayitañca pana me vicikicchākathaṅkathāsallaṁ, tañca bhagavatā abbuḷhan”ti.
The dart of doubt and uncertainty has lain within me for a long time, but the Buddha has plucked it out.” pana → yañca pana (sya-all, km); yañca pana (pts1ed)
vicikiccho kathaṅkathī;
doubting and undecided,
vicikicchāvitāraṇaṁ;
who helps us overcome doubt,

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation vicikicchaṁ vicikicchā’ti vicikicchāya 7 7 Pi En Ru

Santaṁ vā ajjhattaṁ vicikicchaṁ ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.
When they have doubt in them, they understand: ‘I have doubt in me.’ When they don’t have doubt in them, they understand: ‘I don’t have doubt in me.’ They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.

dn25 Udumbarikasutta The Lion’s Roar at the Monastery of Lady Udumbarikā vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 4 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

dn33 Saṅgītisutta Reciting in Concert vicikicchā vicikicchati vicikicchānīvaraṇaṁ vicikicchākathaṅkathāsallaṁ vicikicchākathaṅkathāsallassa vicikicchānusayo vicikicchāsaṁyojanaṁ 17 20 Pi En Ru

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
substantialist view, doubt, and misapprehension of precepts and observances.
atītaṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṁ addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.
one is doubtful, uncertain, undecided, and lacking confidence about the past, future, and present.
kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.
sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.
substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.
Idhāvuso, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Firstly, a mendicant has doubts about the Teacher. They’re uncertain, undecided, and lacking confidence.
Yo so, āvuso, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetokhilo.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving. This is the first kind of emotional barrenness.
Puna caparaṁ, āvuso, bhikkhu dhamme kaṅkhati vicikicchati …pe…
Furthermore, a mendicant has doubts about the teaching …
saṅghe kaṅkhati vicikicchati …
the Saṅgha …
sikkhāya kaṅkhati vicikicchati …
the training …
atha ca pana me vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti.
Yet somehow the dart of doubt and indecision still occupies my mind.’
atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati.
yet somehow the dart of doubt and indecision still occupy the mind.
Nissaraṇaṁ hetaṁ, āvuso, vicikicchākathaṅkathāsallassa, yadidaṁ asmimānasamugghāto’ti.
For it is the uprooting of the conceit “I am” that is the escape from the dart of doubt and indecision.’
kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.
anunayasaṁyojanaṁ, paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, bhavarāgasaṁyojanaṁ, avijjāsaṁyojanaṁ.
attraction, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.
Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

dn34 Dasuttarasutta Up to Ten vicikicchānīvaraṇaṁ vicikicchati vicikicchākathaṅkathāsallaṁ vicikicchākathaṅkathāsallassa vicikicchānusayo vicikicchā 11 17 Pi En Ru

kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.
idhāvuso, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Firstly, a mendicant has doubts about the Teacher. They’re uncertain, undecided, and lacking confidence.
Yo so, āvuso, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.
Puna caparaṁ, āvuso, bhikkhu dhamme kaṅkhati vicikicchati …pe…
Furthermore, a mendicant has doubts about the teaching …
saṅghe kaṅkhati vicikicchati …pe…
the Saṅgha …
sikkhāya kaṅkhati vicikicchati …pe…
the training …
atha ca pana me vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti.
Yet somehow the dart of doubt and indecision still occupies my mind.’
Atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati.
yet somehow the dart of doubt and indecision still occupy the mind.
Nissaraṇaṁ hetaṁ, āvuso, vicikicchākathaṅkathāsallassa, yadidaṁ asmimānasamugghāto’ti.
For it is the uprooting of the conceit “I am” that is the escape from the dart of doubt and indecision.’
kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.
Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

iti111 Sampannasīlasutta vicikicchā 6 0 Pi En Ru

Carato cepi, bhikkhave, bhikkhuno abhijjhā, byāpādo vigato hoti, thinamiddhaṁ vigataṁ hoti, uddhaccakukkuccaṁ vigataṁ hoti, vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
Suppose a mendicant has got rid of desire and ill will while walking, and has given up dullness and drowsiness, restlessness and remorse, and doubt. Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi. abhijjhā, byāpādo vigato → abhijjhā vigatā hoti, byāpādo vigato hoti (si, sya-all, pts1ed, csp1ed) 15A4:86 | thinamiddhaṁ vigataṁ hoti, uddhaccakukkuccaṁ vigataṁ hoti, vicikicchā → thinamiddhaṁ uddhaccakukkuccaṁ vicikicchā (15A4:86) | asammuṭṭhā → appamuṭṭhā (sya-all)
Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhā byāpādo vigato hoti …pe… thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
Suppose a mendicant has got rid of desire and ill will while standing …
Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhā byāpādo vigato hoti …pe… thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
sitting …
Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhā byāpādo vigato hoti …pe… thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
or when lying down while awake.

snp2.1 Ratanasutta vicikicchitañca 1 2 Pi En Ru

Sakkāyadiṭṭhī vicikicchitañca,
substantialist view, doubt, and any

snp2.12 sutta vicikicchānaṁ vicikicchaṁ vicikicchaṭhānā 3 0 Pi En Ru

Diṭṭheva dhamme yo vicikicchānaṁ chettā;
who has cut off all doubts in this very life:
Chindeva no vicikicchaṁ brūhi metaṁ,
Cut off our doubt, declare this to us;
Aññāṇapakkhā vicikicchaṭhānā;
or things on the side of unknowing, or that are bases of doubt

snp3.2 Padhānasutta vicikicchā 1 0 Pi En Ru

Sattamī vicikicchā te,
your seventh is doubt,

snp3.6 Sabhiyasutta vicikicchā 1 0 Pi En Ru

Vicikicchā maṁ tārayi namo te;
you brought me beyond doubt—homage to you!

snp3.7 Selasutta vicikicchati 2 0 Pi En Ru

Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he had doubts about:
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he has doubts about:

ud5.3 Suppabuddhakuṭṭhisutta With Suppabuddha the Leper tiṇṇavicikiccho 1 2 Pi En Ru

Atha kho suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthu sāsane uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho suppabuddho kuṭṭhī bhagavantaṁ etadavoca:
Then Suppabuddha saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He rose from his seat and went to the Buddha, bowed, sat down to one side, and said:

mn2 Sabbāsavasutta All the Defilements vicikicchā 1 0 Pi En Ru

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
substantialist view, doubt, and misapprehension of precepts and observances.

mn4 Bhayabheravasutta Fear and Dread vicikicchī kaṅkhivicikicchisandosahetu tiṇṇavicikicchohamasmi tiṇṇavicikicchā tiṇṇavicikicchataṁ 6 1 Pi En Ru

‘ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevanti, kaṅkhivicikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti.
‘There are ascetics and brahmins who are doubting and uncertain …
Na kho panāhaṁ kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevāmi;

tiṇṇavicikicchohamasmi.
I’ve gone beyond doubt …’
Ye hi vo ariyā tiṇṇavicikicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, tiṇṇavicikicchataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

mn8 Sallekhasutta Self-Effacement vicikicchī tiṇṇavicikicchā vicikicchissa tiṇṇavicikicchatā 7 2 Pi En Ru

‘Pare vicikicchī bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmā’ti sallekho karaṇīyo.
‘Others will have doubts, but here we will have gone beyond doubt.’ vicikicchī → vecikicchī (bj, sya-all, pts1ed, mr)
Thinamiddhapariyuṭṭhitassa purisapuggalassa vigatathinamiddhatā hoti parikkamanāya, uddhatassa purisapuggalassa anuddhaccaṁ hoti parikkamanāya, vicikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya, kodhanassa purisapuggalassa akkodho hoti parikkamanāya, upanāhissa purisapuggalassa anupanāho hoti parikkamanāya, makkhissa purisapuggalassa amakkho hoti parikkamanāya, paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya, issukissa purisapuggalassa anissukitā hoti parikkamanāya, maccharissa purisapuggalassa amacchariyaṁ hoti parikkamanāya, saṭhassa purisapuggalassa asāṭheyyaṁ hoti parikkamanāya, māyāvissa purisapuggalassa amāyā hoti parikkamanāya, thaddhassa purisapuggalassa atthaddhiyaṁ hoti parikkamanāya, atimānissa purisapuggalassa anatimāno hoti parikkamanāya, dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya, pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya, pamattassa purisapuggalassa appamādo hoti parikkamanāya, assaddhassa purisapuggalassa saddhā hoti parikkamanāya, ahirikassa purisapuggalassa hirī hoti parikkamanāya, anottāpissa purisapuggalassa ottappaṁ hoti parikkamanāya, appassutassa purisapuggalassa bāhusaccaṁ hoti parikkamanāya, kusītassa purisapuggalassa vīriyārambho hoti parikkamanāya, muṭṭhassatissa purisapuggalassa upaṭṭhitassatitā hoti parikkamanāya, duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya, sandiṭṭhiparāmāsiādhānaggāhiduppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānaggāhisuppaṭinissaggitā hoti parikkamanāya.
An individual who is attached to their own views, holding them tight, and refusing to let go, gets around it by not being attached to their own views, not holding them tight, but letting them go easily. amāyā → amāyāvitā (mr)
Vicikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parinibbānāya.
mn8

mn10 Satipaṭṭhānasutta Mindfulness Meditation vicikicchaṁ vicikicchā’ti vicikicchāya 7 7 Pi En Ru

Santaṁ vā ajjhattaṁ vicikicchaṁ ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.
When they have doubt in them, they understand: ‘I have doubt in me.’ When they don’t have doubt in them, they understand: ‘I don’t have doubt in me.’ They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.

mn16 Cetokhilasutta Emotional Barrenness vicikicchati 11 1 Pi En Ru

Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati.
Firstly, a mendicant has doubts about the Teacher. They’re uncertain, undecided, and lacking confidence.
Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind doesn’t incline toward keenness, commitment, persistence, and striving.
Puna caparaṁ, bhikkhave, bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati …pe…
Furthermore, a mendicant has doubts about the teaching …
Puna caparaṁ, bhikkhave, bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati …pe…
They have doubts about the Saṅgha …
Puna caparaṁ, bhikkhave, bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati.
They have doubts about the training …
Yo so, bhikkhave, bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya.
mn16
Idha, bhikkhave, bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati.
Firstly, a mendicant has no doubts about the Teacher. They’re not uncertain, undecided, or lacking confidence.
Yo so, bhikkhave, bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṁ namati ātappāya anuyogāya sātaccāya padhānāya.
This being so, their mind inclines toward keenness, commitment, persistence, and striving.
Puna caparaṁ, bhikkhave, bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati …pe…
Furthermore, a mendicant has no doubts about the teaching …
Puna caparaṁ, bhikkhave, bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati …pe…
They have no doubts about the Saṅgha …
Puna caparaṁ, bhikkhave, bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati …pe…
They have no doubts about the training …

mn18 Madhupiṇḍikasutta The Honey-Cake vicikicchānusayānaṁ 2 2 Pi En Ru

Esevanto rāgānusayānaṁ, esevanto paṭighānusayānaṁ, esevanto diṭṭhānusayānaṁ, esevanto vicikicchānusayānaṁ, esevanto mānānusayānaṁ, esevanto bhavarāgānusayānaṁ, esevanto avijjānusayānaṁ, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ.
just this is the end of the underlying tendencies to desire, repulsion, views, doubt, conceit, the desire to be reborn, and ignorance. This is the end of taking up the rod and the sword, the end of quarrels, arguments, and disputes, of accusations, divisive speech, and lies.
Esevanto rāgānusayānaṁ, esevanto paṭighānusayānaṁ, esevanto diṭṭhānusayānaṁ, esevanto vicikicchānusayānaṁ, esevanto mānānusayānaṁ, esevanto bhavarāgānusayānaṁ, esevanto avijjānusayānaṁ, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ.
mn18

mn23 Vammikasutta The Termite Mound vicikicchāyetaṁ vicikicchaṁ vicikicchānīvaraṇassa 3 13 Pi En Ru

‘Dvidhāpatho’ti kho, bhikkhu, vicikicchāyetaṁ adhivacanaṁ.
‘A forked path’ is a term for doubt.
Ukkhipa dvidhāpathaṁ, pajaha vicikicchaṁ;
‘Throw out the forked path’ means ‘give up doubt’ …
kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thinamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa.
the hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 6 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka tiṇṇavicikiccho 2 15 Pi En Ru

Kittāvatā ca nu kho bhoto gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī”ti?
How do you define a disciple of Master Gotama who follows instructions and responds to advice; who has gone beyond doubt, got rid of indecision, gained assurance, and is independent of others in the Teacher’s instructions?”
Ettāvatā kho, aggivessana, mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī”ti.
That’s how to define one of my disciples who follows instructions and responds to advice; who has gone beyond doubt, got rid of indecision, gained assurance, and is independent of others in the Teacher’s instructions.”

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving vicikicchā vicikicchaṁ tiṇṇavicikiccho vicikicchāya 9 4 Pi En Ru

“Bhūtamidaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
“Does doubt arise when you’re uncertain whether or not this has come to be?”
“Tadāhārasambhavaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
“Does doubt arise when you’re uncertain whether or not this has originated with that as fuel?”
“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
“Does doubt arise when you’re uncertain whether or not when that fuel ceases, what has come to be is liable to cease?”
“Bhūtamidanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
“Is doubt given up in someone who truly sees with right understanding that this has come to be?”
“Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
“Is doubt given up in someone who truly sees with right understanding that this has originated with that as fuel?”
“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
“Is doubt given up in someone who truly sees with right understanding that when that fuel ceases, what has come to be is liable to cease?”
vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn39 Mahāassapurasutta The Longer Discourse at Assapura vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 13 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn43 Mahāvedallasutta The Great Elaboration vicikicchā 1 1 Pi En Ru

Idhāvuso, paṭhamaṁ jhānaṁ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti;
When a mendicant has entered the first absorption, sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt are given up.

mn48 Kosambiyasutta The Mendicants of Kosambī vicikicchāpariyuṭṭhito 1 3 Pi En Ru

Sace, bhikkhave, bhikkhu vicikicchāpariyuṭṭhito hoti, pariyuṭṭhitacittova hoti.
doubt,

mn51 Kandarakasutta With Kandaraka vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 5 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn56 Upālisutta With Upāli tiṇṇavicikiccho 1 9 Pi En Ru

Atha kho upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Upāli saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions.

mn64 Mahāmālukyasutta The Longer Discourse With Māluṅkya vicikicchaṁ vicikicchā vicikicchānusayo vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 11 6 Pi En Ru

vicikicchaṁ kho ahaṁ, bhante, bhagavatā orambhāgiyaṁ saṁyojanaṁ desitaṁ dhāremi;
doubt,
Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa dhammātipi na hoti, kuto panassa uppajjissati dhammesu vicikicchā?
A little baby doesn’t even have a concept of ‘teachings’, so how could doubt about the teachings possibly arise in them?
Anusetvevassa vicikicchānusayo.
Yet the underlying tendency to doubt still lies within them.
Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena;
Their heart is overcome and mired in doubt,
uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti.
and they don’t truly understand the escape from doubt that has arisen.
Tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṁ saṁyojanaṁ.
That doubt is reinforced in them, not eliminated: it is a lower fetter.
Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena;
Their heart is not overcome and mired in doubt,
uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti.
and they truly understand the escape from doubt that has arisen.
Tassa sā vicikicchā sānusayā pahīyati.
That doubt, along with any underlying tendency to it, is given up in them.

mn68 Naḷakapānasutta At Naḷakapāna vicikicchāpi 2 1 Pi En Ru

Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ pariyādāya tiṭṭhati, byāpādopi cittaṁ pariyādāya tiṭṭhati, thinamiddhampi cittaṁ pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṁ pariyādāya tiṭṭhati, vicikicchāpi cittaṁ pariyādāya tiṭṭhati, aratīpi cittaṁ pariyādāya tiṭṭhati, tandīpi cittaṁ pariyādāya tiṭṭhati.
Take someone who doesn’t achieve the rapture and bliss that are secluded from sensual pleasures and unskillful qualities, or something even more peaceful than that. Their mind is still occupied by desire, ill will, dullness and drowsiness, restlessness and remorse, doubt, discontent, and sloth. thinamiddhampi → thīnamiddhampi (bj, sya-all, km, pts1ed) | aññaṁ vā → aññaṁ ca (mr)
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ na pariyādāya tiṭṭhati, byāpādopi cittaṁ na pariyādāya tiṭṭhati, thinamiddhampi cittaṁ na pariyādāya tiṭṭhati, uddhaccakukkuccampi cittaṁ na pariyādāya tiṭṭhati, vicikicchāpi cittaṁ na pariyādāya tiṭṭhati, aratīpi cittaṁ na pariyādāya tiṭṭhati, tandīpi cittaṁ na pariyādāya tiṭṭhati.
Take someone who does achieve the rapture and bliss that are secluded from sensual pleasures and unskillful qualities, or something even more peaceful than that. Their mind is not occupied by desire, ill will, dullness and drowsiness, restlessness and remorse, doubt, discontent, and sloth.

mn73 Mahāvacchasutta The Longer Discourse With Vacchagotta tiṇṇavicikiccho tiṇṇavicikicchā 4 5 Pi En Ru

Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādappaṭikaro yo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī”ti?
is there even a single layman disciple of Master Gotama—white-clothed, enjoying sensual pleasures, following instructions, and responding to advice—who has gone beyond doubt, got rid of indecision, and lives self-assured and independent of others regarding the Teacher’s instruction?”
“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.
“There are not just one hundred such laymen enjoying sensual pleasures who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”
Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā kāmabhoginī sāsanakarā ovādappaṭikarā yā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī”ti?
is there even a single laywoman disciple of Master Gotama—white-clothed, enjoying sensual pleasures, following instructions, and responding to advice—who has gone beyond doubt, got rid of indecision, and lives self-assured and independent of others regarding the Teacher’s instruction?”
“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā kāmabhoginiyo sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.
“There are not just one hundred such laywomen enjoying sensual pleasures who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”

mn74 Dīghanakhasutta With Dīghanakha tiṇṇavicikiccho 1 1 Pi En Ru

Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Dīghanakha saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha:

mn91 Brahmāyusutta With Brahmāyu vicikicchati tiṇṇavicikiccho 5 2 Pi En Ru

Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he had doubts about:
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he has doubts about:
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he had doubts about:
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he has doubts about:
Atha kho brahmāyu brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca:
Then Brahmāyu saw, attained, understood, and fathomed the Dhamma. He went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. He said to the Buddha:

mn92 Selasutta With Sela vicikicchati 2 0 Pi En Ru

Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he had doubts about:
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati—
which he has doubts about:

mn94 Ghoṭamukhasutta With Ghoṭamukha vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 2 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn99 Subhasutta With Subha vicikicchānīvaraṇaṁ 1 12 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

mn101 Devadahasutta At Devadaha vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 4 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 4 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn108 Gopakamoggallānasutta With Moggallāna the Guardian vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya vicikicchaṁyeva 4 4 Pi En Ru

Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti;
doubt, and they don’t truly know and see the escape from doubt that has arisen.
so vicikicchaṁyeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.
Harboring doubt within they meditate and concentrate and contemplate and ruminate.

mn112 Chabbisodhanasutta The Sixfold Purification vicikicchaṁ tiṇṇavicikiccho vicikicchāya 3 1 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho vihāsiṁ akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodhesiṁ.
Giving up doubt, I meditated having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn128 Upakkilesasutta Corruptions vicikicchā vicikicchādhikaraṇañca vicikicchaṁ 17 4 Pi En Ru

vicikicchā kho me udapādi, vicikicchādhikaraṇañca pana me samādhi cavi.
‘Doubt arose in me, and because of that my immersion fell away.
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissatī’ti.
I’ll make sure that doubt will not arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro’ti.
I’ll make sure that neither doubt nor loss of focus will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort nor excessive energy will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort nor excessive energy nor overly lax energy will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyaṁ, na abhijappā’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort nor excessive energy nor overly lax energy nor longing will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyaṁ, na abhijappā, na nānattasaññā’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort nor excessive energy nor overly lax energy nor longing nor perception of diversity will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyaṁ, na abhijappā, na nānattasaññā, na atinijjhāyitattaṁ rūpānan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort nor excessive energy nor overly lax energy nor longing nor perception of diversity nor excessive concentration on forms will arise in me again.’
So kho ahaṁ, anuruddhā, ‘vicikicchā cittassa upakkileso’ti—iti viditvā vicikicchaṁ cittassa upakkilesaṁ pajahiṁ,
When I understood that doubt is a corruption of the mind, I gave it up.
Yato kho me, anuruddhā, ‘vicikicchā cittassa upakkileso’ti—iti viditvā vicikicchā cittassa upakkileso pahīno ahosi,
After understanding that doubt,

sn1.34 Nasantisutta Devatāsaṁyuttaṁ There Are None vicikicchaṁ 1 0 Pi En Ru

Aññāya dhammaṁ vicikicchaṁ pahāya,
Having understood the teaching and given up doubt,

sn3.24 Issattasutta Kosalasaṁyuttaṁ Archery vicikicchā 1 0 Pi En Ru

Kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

sn12.15 Kaccānagottasutta Nidānasaṁyuttaṁ Kaccānagotta vicikicchati 1 0 Pi En Ru

‘Dukkhameva uppajjamānaṁ uppajjati, dukkhaṁ nirujjhamānaṁ nirujjhatī’ti na kaṅkhati na vicikicchati aparapaccayā ñāṇamevassa ettha hoti.
you’ll have no doubt or uncertainty that what arises is just suffering arising, and what ceases is just suffering ceasing. Your knowledge about this is independent of others.

sn12.32 Kaḷārasutta Nidānasaṁyuttaṁ With Kaḷāra the Aristocrat vicikicchāmī 2 0 Pi En Ru

“Na khvāhaṁ, āvuso, vicikicchāmī”ti.
“I have no doubt.”
ye āsavā samaṇena vuttā tesvāhaṁ na kaṅkhāmi, te me pahīnāti na vicikicchāmī”ti.
‘I have no uncertainty regarding the defilements spoken of by the ascetic. I have no doubt that I’ve given them up.’”

sn22.81 Pālileyyasutta Khandhasaṁyuttaṁ At Pārileyya vicikicchī vicikicchitā 2 0 Pi En Ru

api ca kho kaṅkhī hoti vicikicchī aniṭṭhaṅgato saddhamme.
Still, they have doubts and uncertainties. They’re undecided about the true teaching.
Yā kho pana sā, bhikkhave, kaṅkhitā vicikicchitā aniṭṭhaṅgatatā saddhamme saṅkhāro so.
That doubt and uncertainty, the indecision about the true teaching, is just a conditioned phenomenon.

sn22.84 Tissasutta Khandhasaṁyuttaṁ With Tissa vicikicchā vicikicchā’ vicikicchāyetaṁ 4 10 Pi En Ru

“api me, āvuso, madhurakajāto viya kāyo; disāpi me na pakkhāyanti; dhammāpi maṁ na paṭibhanti; thinamiddhañca me cittaṁ pariyādāya tiṭṭhati; anabhirato ca brahmacariyaṁ carāmi; hoti ca me dhammesu vicikicchā”ti.
“Reverends, my body feels like it’s drugged. I’m disorientated, the teachings don’t spring to mind, and dullness and drowsiness fill my mind. I lead the spiritual life dissatisfied, and have doubts about the teachings.” thinamiddhañca → thīnamiddhañca (bj, sya-all, km, pts1ed)
‘api me, āvuso, madhurakajāto viya kāyo; disāpi me na pakkhāyanti; dhammāpi maṁ na paṭibhanti; thinamiddhañca me cittaṁ pariyādāya tiṭṭhati; anabhirato ca brahmacariyaṁ carāmi; hoti ca me dhammesu vicikicchā’”ti.

‘api me, āvuso, madhurakajāto viya kāyo …pe… hoti ca me dhammesu vicikicchā’”ti?
your body feels like it’s drugged … and you have doubts about the teachings?”
‘Dvedhāpatho’ti kho, tissa, vicikicchāyetaṁ adhivacanaṁ.
‘A fork in the road’ is a term for doubt.

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali vicikicchāmi vicikicchāmī’ 12 0 Pi En Ru

Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
I’m certain that what is impermanent is suffering.
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi.
And I’m certain that I have no desire or greed or fondness for what is impermanent, suffering, and perishable.
Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
sn22.87
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi.
sn22.87
Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
sn22.87
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi.
sn22.87
Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
I’m certain that what is impermanent is suffering.
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmī’”ti.
And I’m certain that I have no desire or greed or fondness for what is impermanent, suffering, and perishable.’”
Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
sn22.87
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi.
sn22.87
Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
sn22.87
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmī’”ti.
sn22.87

sn22.90 Channasutta Khandhasaṁyuttaṁ With Channa vicikicchati 1 0 Pi En Ru

Dukkhameva uppajjamānaṁ uppajjati, dukkhaṁ nirujjhamānaṁ nirujjhatīti na kaṅkhati na vicikicchati.
you’ll have no doubt or uncertainty that what arises is just suffering arising, and what ceases is just suffering ceasing.

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya vicikicchā vicikicchituṁ vicikicchā 3 0 Pi En Ru

Tassa mayhaṁ, bhante, ahudeva kaṅkhā, ahu vicikicchā:
I had doubt and uncertainty about that:
“Alañhi te, gāmaṇi, kaṅkhituṁ, alaṁ vicikicchituṁ.
“Chief, no wonder you’re doubting and uncertain.
Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā”ti.
Doubt has come up in you about an uncertain matter.”

sn44.9 Kutūhalasālāsutta Abyākatasaṁyuttaṁ The Debating Hall vicikicchā vicikicchituṁ vicikicchā 3 1 Pi En Ru

Tassa mayhaṁ, bho gotama, ahu deva kaṅkhā, ahu vicikicchā:
I had doubt and uncertainty about that:
“Alañhi te, vaccha, kaṅkhituṁ, alaṁ vicikicchituṁ.
“Vaccha, no wonder you’re doubting and uncertain.
Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā.
Doubt has come up in you about an uncertain matter.

sn45.175 Anusayasutta Maggasaṁyuttaṁ Tendencies vicikicchānusayo 1 0 Pi En Ru

Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo—
The underlying tendencies of sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

sn45.177 Nīvaraṇasutta Maggasaṁyuttaṁ Hindrances vicikicchānīvaraṇaṁ 1 0 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

sn45.179 Orambhāgiyasutta Maggasaṁyuttaṁ Lower Fetters vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—
Substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.

sn46.2 Kāyasutta Bojjhaṅgasaṁyuttaṁ The Body vicikicchāya vicikicchāṭṭhānīyā 5 4 Pi En Ru

Ko ca, bhikkhave, āhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?
And what fuels the arising of doubt, or, when it has arisen, makes it increase and grow?
Atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā.
There are things that are grounds for doubt.
ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
fuels the arising of doubt, or, when it has arisen, makes it increase and grow.

sn46.23 Ṭhāniyasutta Bojjhaṅgasaṁyuttaṁ Grounds vicikicchāṭṭhāniyānaṁ vicikicchā 3 0 Pi En Ru

Vicikicchāṭṭhāniyānaṁ, bhikkhave, dhammānaṁ manasikārabahulīkārā anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattati.
When you frequently apply the mind to things that are grounds for doubt, doubt arises, and once arisen it increases and grows.

sn46.24 Ayonisomanasikārasutta Bojjhaṅgasaṁyuttaṁ Irrational Application of Mind vicikicchā 4 0 Pi En Ru

anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattati;
and doubt arise, and once arisen they increase and grow.
anuppannā ceva vicikicchā nuppajjati, uppannā ca vicikicchā pahīyati.
and doubt don’t arise, or if they’ve already arisen they’re given up.

sn46.35 Ayonisomanasikārasutta Bojjhaṅgasaṁyuttaṁ Irrational Application of Mind vicikicchā 2 0 Pi En Ru

“Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati; anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati; anuppannañceva thinamiddhaṁ uppajjati, uppannañca thinamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati; anuppannañceva uddhaccakukkuccaṁ uppajjati, uppannañca uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati; anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattatī”ti.
“Mendicants, when you apply the mind irrationally, sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt arise, and once arisen they increase and grow.”

sn46.37 Āvaraṇanīvaraṇasutta Bojjhaṅgasaṁyuttaṁ Obstacles vicikicchā 1 0 Pi En Ru

Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā.
and doubt.

sn46.38 Anīvaraṇasutta Bojjhaṅgasaṁyuttaṁ Without Obstacles vicikicchānīvaraṇaṁ 1 0 Pi En Ru

Kāmacchandanīvaraṇaṁ tasmiṁ samaye na hoti, byāpādanīvaraṇaṁ tasmiṁ samaye na hoti, thinamiddhanīvaraṇaṁ tasmiṁ samaye na hoti, uddhaccakukkuccanīvaraṇaṁ tasmiṁ samaye na hoti, vicikicchānīvaraṇaṁ tasmiṁ samaye na hoti.
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

sn46.39 Rukkhasutta Bojjhaṅgasaṁyuttaṁ Trees vicikicchā 1 0 Pi En Ru

Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.
and doubt.

sn46.40 Nīvaraṇasutta Bojjhaṅgasaṁyuttaṁ Hindrances vicikicchānīvaraṇaṁ 1 0 Pi En Ru

vicikicchānīvaraṇaṁ, bhikkhave, andhakaraṇaṁ acakkhukaraṇaṁ aññāṇakaraṇaṁ paññānirodhikaṁ vighātapakkhiyaṁ anibbānasaṁvattanikaṁ.
sn46.40

sn46.51 Āhārasutta Bojjhaṅgasaṁyuttaṁ Nourishing vicikicchāya vicikicchāṭṭhānīyā 9 0 Pi En Ru

Ko ca, bhikkhave, āhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?
And what fuels the arising of doubt, or, when it has arisen, makes it increase and grow?
Atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā.
There are things that are grounds for doubt.
ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
fuels the arising of doubt, or, when it has arisen, makes it increase and grow.
Ko ca, bhikkhave, anāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?
And what starves the arising of doubt, or, when it has arisen, starves its increase and growth?
ayamanāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
starves the arising of doubt, or, when it has arisen, starves its increase and growth.

sn46.52 Pariyāyasutta Bojjhaṅgasaṁyuttaṁ Is There a Way? vicikicchā vicikicchānīvaraṇan’ti 3 0 Pi En Ru

Yadapi, bhikkhave, ajjhattaṁ dhammesu vicikicchā tadapi nīvaraṇaṁ, yadapi bahiddhā dhammesu vicikicchā tadapi nīvaraṇaṁ.
Doubt about internal things is a hindrance; and doubt about external things is also a hindrance.
Vicikicchānīvaraṇan’ti iti hidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.
That’s how what is concisely referred to as ‘the hindrance of doubt’ becomes twofold.

sn46.55 Saṅgāravasutta Bojjhaṅgasaṁyuttaṁ With Saṅgārava vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 12 10 Pi En Ru

Puna caparaṁ, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi …pe… ubhayatthampi … dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
Furthermore, when your heart is overcome and mired in doubt … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.
Evameva kho, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
In the same way, there’s a time when your heart is overcome and mired in doubt and you don’t truly understand the escape from doubt that has arisen. At that time you don’t truly know or see what is good for yourself, good for another, or good for both. Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.
Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; ubhayatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
Furthermore, when your heart is not overcome and mired in doubt … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced. pajānāti → pajānāti passati (sya-all) "
Evameva kho, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
In the same way, there’s a time when your heart is not overcome and mired in doubt and you truly understand the escape from doubt that has arisen. At that time you truly know and see what is good for yourself, good for another, and good for both. Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

sn46.56 Abhayasutta Bojjhaṅgasaṁyuttaṁ With Prince Abhaya vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 3 0 Pi En Ru

vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ na jānāti na passati—
doubt, without truly knowing and seeing the escape from doubt that has arisen.

sn47.5 Akusalarāsisutta Satipaṭṭhānasaṁyuttaṁ A Heap of the Unskillful vicikicchānīvaraṇaṁ 1 0 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

sn48.50 Āpaṇasutta Indriyasaṁyuttaṁ At Āpaṇa vicikiccheyya 3 0 Pi En Ru

“yo so, sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā”ti?
“Sāriputta, would a noble disciple who is sure and devoted to the Realized One have any doubt or uncertainty about the Realized One or his instructions?” ekantagato → ekantigato (bj)
“Yo so, bhante, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā.
“Sir, a noble disciple who is sure and devoted to the Realized One would have no doubt or uncertainty about the Realized One or his instructions.
Yo so, sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā.
Sāriputta, a noble disciple who is sure and devoted to the Realized One would have no doubt or uncertainty about the Realized One or his instructions. …”

sn54.12 Kaṅkheyyasutta Ānāpānasaṁyuttaṁ In Doubt vicikicchānīvaraṇaṁ 2 0 Pi En Ru

vicikicchānīvaraṇaṁ pahāya viharanti.
and doubt.
vicikicchānīvaraṇaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
and doubt.