Vicikicchā 94 texts and 267 matches in Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an1.11-20 an1.15 vicikicchā 8 0 Pi En Ru

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, ayonisomanasikāro.
“Mendicants, I do not see a single thing that gives rise to doubt, or, when it has arisen, makes it increase and grow like irrational application of mind.
Ayoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattatī”ti.
When you apply the mind irrationally, doubt arises, and once arisen it increases and grows.”
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṁ, bhikkhave, yonisomanasikāro.
“Mendicants, I do not see a single thing that prevents doubt from arising, or, when it has arisen, gives it up like rational application of mind.
Yoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyatī”ti.
When you apply the mind rationally, doubt does not arise, or, if it’s already arisen, it’s given up.” "

an3.57 Vacchagottasutta With Vacchagotta vicikicchā 1 0 Pi En Ru

Kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

an3.65 Kesamuttisutta With the Kālāmas of Kesamutta vicikicchā vicikicchā 2 0 Pi En Ru

Tesaṁ no, bhante, amhākaṁ hoteva kaṅkhā hoti vicikicchā:
So, sir, we’re doubting and uncertain:
Kaṅkhanīyeva pana vo ṭhāne vicikicchā uppannā.
Doubt has come up in you about an uncertain matter. Kaṅkhanīyeva pana → kaṅkhanīye ca pana (bj); kaṅkhāniyeva pana (sya-all, pts1ed)

an3.94 Saradasutta Springtime vicikicchā 1 1 Pi En Ru

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
substantialist view, doubt, and misapprehension of precepts and observances.

an3.121 Dutiyasoceyyasutta Purity (2nd) vicikicchā’ti vicikicchāya 5 0 Pi En Ru

santaṁ vā ajjhattaṁ vicikicchaṁ: ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti; asantaṁ vā ajjhattaṁ vicikicchaṁ: ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti; yathā ca uppannāya vicikicchāya pahānaṁ hoti, tañca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti, tañca pajānāti.
When they have doubt in them they understand ‘I have doubt in me’; and when they don’t have doubt in them they understand ‘I don’t have doubt in me’. They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.

an4.12 Sīlasutta Ethics vicikicchā 4 0 Pi En Ru

Carato cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, carampi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.
Suppose a mendicant has got rid of desire and ill will while walking, and has given up dullness and drowsiness, restlessness and remorse, and doubt. Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi. Such a mendicant is said to be ‘keen and prudent, always energetic and determined’ when walking.
Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, ṭhitopi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.
Suppose a mendicant has got rid of desire and ill will while standing …
Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, nisinnopi, bhikkhave, bhikkhu evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccati.
sitting …
Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhābyāpādo vigato hoti, thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ, sayānopi, bhikkhave, bhikkhu jāgaro evaṁbhūto ‘ātāpī ottāpī satataṁ samitaṁ āraddhavīriyo pahitatto’ti vuccatīti.
and when lying down while awake, and has given up dullness and drowsiness, restlessness and remorse, and doubt. Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi. Such a mendicant is said to be ‘keen and prudent, always energetic and determined’ when lying down while awake.

an4.61 Pattakammasutta Fitting Deeds vicikicchābhibhūtena vicikicchā 4 0 Pi En Ru

Vicikicchābhibhūtena, gahapati, cetasā viharanto akiccaṁ karoti, kiccaṁ aparādheti.
doubt, you do what you shouldn’t, and fail to do what you should.
Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchaṁ cittassa upakkilesaṁ pajahati.
‘doubt is a corruption of the mind’, that noble disciple gives it up.
Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchā cittassa upakkileso pahīno hoti.
an4.61

an4.198 Attantapasutta Fervent Mortification of Oneself vicikicchāya 1 1 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

an5.23 Upakkilesasutta Corruptions vicikicchā 1 4 Pi En Ru

Kāmacchando, byāpādo, thinamiddhaṁ, uddhaccakukkuccaṁ, vicikicchā
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. thinamiddhaṁ → thīnamiddhaṁ (bj, sya-all, km, pts1ed)

an5.51 Āvaraṇasutta Obstacles vicikicchā 1 2 Pi En Ru

Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.
Doubt …

an5.52 Akusalarāsisutta A Heap of the Unskillful vicikicchānīvaraṇaṁ 1 0 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

an5.56 Upajjhāyasutta Mentor vicikicchā vicikicchāvicikicchā 6 0 Pi En Ru

“etarahi me, bhante, madhurakajāto ceva kāyo, disā ca me na pakkhāyanti, dhammā ca maṁ nappaṭibhanti, thinamiddhañca me cittaṁ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṁ carāmi, atthi ca me dhammesu vicikicchā”ti.
“Now, sir, my body feels like it’s drugged. I’m disorientated, the teachings don’t spring to mind, and dullness and drowsiness fill my mind. I lead the spiritual life dissatisfied, and have doubts about the teachings.”
‘etarahi me, bhante, madhurakajāto ceva kāyo, disā ca maṁ na pakkhāyanti, dhammā ca me nappaṭibhanti, thinamiddhañca me cittaṁ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṁ carāmi, atthi ca me dhammesu vicikicchā’”ti.
‘Now, sir, my body feels like it’s drugged. I’m disorientated, the teachings don’t spring to mind, and dullness and drowsiness fill my mind. I lead the spiritual life dissatisfied, and have doubts about the teachings.’”
“Evañhetaṁ, bhikkhu, hoti indriyesu aguttadvārassa, bhojane amattaññuno, jāgariyaṁ ananuyuttassa, avipassakassa kusalānaṁ dhammānaṁ, pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ ananuyuttassa viharato, yaṁ madhurakajāto ceva kāyo hoti, disā cassa na pakkhāyanti, dhammā ca taṁ nappaṭibhanti, thinamiddhañcassa cittaṁ pariyādāya tiṭṭhati, anabhirato ca brahmacariyaṁ carati, hoti cassa dhammesu vicikicchā.
“That’s how it is, mendicant, when your sense doors are unguarded, you eat too much, you’re not dedicated to wakefulness, you’re unable to discern skillful qualities, and you don’t pursue the development of the qualities that lead to awakening in the evening and toward dawn. Your body feels like it’s drugged. You’re disorientated, the teachings don’t spring to mind, and dullness and drowsiness fill your mind. You lead the spiritual life dissatisfied, and have doubts about the teachings.
“etarahi me, bhante, na ceva madhurakajāto kāyo, disā ca me pakkhāyanti, dhammā ca maṁ paṭibhanti, thinamiddhañca me cittaṁ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṁ carāmi, natthi ca me dhammesu vicikicchā”ti.
“Now, sir, my body doesn’t feel like it’s drugged. I’m not disorientated, the teachings spring to mind, and dullness and drowsiness don’t fill my mind. I lead the spiritual life satisfied, and have no doubts about the teachings.” na ceva → na tveva (bj) "
‘etarahi me, bhante, na ceva madhurakajāto kāyo, disā ca me pakkhāyanti, dhammā ca maṁ paṭibhanti, thinamiddhañca me cittaṁ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṁ carāmi, natthi ca me dhammesu vicikicchā’”ti.
‘Now, sir, my body doesn’t feel like it’s drugged. I’m not disorientated, the teachings spring to mind, and dullness and drowsiness don’t fill my mind. I lead the spiritual life satisfied, and have no doubts about the teachings.’”
“Evañhetaṁ, bhikkhu, hoti indriyesu guttadvārassa, bhojane mattaññuno, jāgariyaṁ anuyuttassa, vipassakassa kusalānaṁ dhammānaṁ, pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ anuyuttassa viharato, yaṁ na ceva madhurakajāto kāyo hoti, disā cassa pakkhāyanti, dhammā ca taṁ paṭibhanti, thinamiddhañcassa cittaṁ na pariyādāya tiṭṭhati, abhirato ca brahmacariyaṁ carati, na cassa hoti dhammesu vicikicchā.
“That’s how it is, mendicant, when your sense doors are guarded, you’re moderate in eating, you’re dedicated to wakefulness, you’re able to discern skillful qualities, and you pursue the development of the qualities that lead to awakening in the evening and toward dawn. Your body doesn’t feel like it’s drugged. You’re not disorientated, the teachings spring to mind, and dullness and drowsiness don’t fill your mind. You lead the spiritual life satisfied, and have no doubts about the teachings.

an5.75 Paṭhamayodhājīvasutta Warriors (1st) vicikicchāya 1 5 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, he meditates having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

an5.193 Saṅgāravasutta With Saṅgārava vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 12 10 Pi En Ru

Puna caparaṁ, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
Furthermore, when your heart is overcome and mired in doubt … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.
Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
In the same way, there’s a time when your heart is overcome and mired in doubt and you don’t truly understand the escape from doubt that has arisen. At that time you don’t truly know or see what is good for yourself, good for another, or good for both. Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.
Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
Furthermore, when your heart is not overcome and mired in doubt … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.
Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
In the same way, there’s a time when your heart is not overcome and mired in doubt and you truly understand the escape from doubt that has arisen. At that time you truly know and see what is good for yourself, good for another, and good for both. Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

an6.13 Nissāraṇīyasutta Elements of Escape vicikicchākathaṅkathāsallaṁ vicikicchākathaṅkathāsallassa 3 0 Pi En Ru

atha ca pana me vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti.
Yet somehow the dart of doubt and indecision still occupies my mind.’
atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati.
yet somehow the dart of doubt and indecision still occupies the mind.
Nissaraṇañhetaṁ, āvuso, vicikicchākathaṅkathāsallassa yadidaṁ asmīti mānasamugghāto’ti.
For it is the uprooting of the conceit “I am” that is the escape from the dart of doubt and indecision.’

an6.16 Nakulapitusutta Nakula’s Father tiṇṇavicikicchā 3 0 Pi En Ru

‘na nakulamātā gahapatānī imasmiṁ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī’ti.
‘The housewife Nakula’s mother has not gained a basis, a firm basis, and solace in this teaching and training. She has not gone beyond doubt, got rid of indecision, and gained assurance. And she’s not independent of others in the Teacher’s instructions.’
Yāvatā kho, gahapati, tassa bhagavato sāvikā gihī odātavasanā imasmiṁ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharanti, ahaṁ tāsaṁ aññatarā.
I am one of those white-robed disciples of the Buddha who has gained a basis, a firm basis, and solace in this teaching and training. I have gone beyond doubt, got rid of indecision, and gained assurance. And I am independent of others in the Teacher’s instructions.
Yāvatā kho, gahapati, mama sāvikā gihī odātavasanā imasmiṁ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharanti, nakulamātā gahapatānī tāsaṁ aññatarā.
She is one of those white-robed disciples of the Buddha who has gained a basis, a firm basis, and solace in this teaching and training. She has gone beyond doubt, got rid of indecision, and gained assurance. And she is independent of others in the Teacher’s instructions.

an6.27 Paṭhamasamayasutta Proper Occasions (1st) vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 8 0 Pi En Ru

Puna caparaṁ, bhikkhu, yasmiṁ samaye bhikkhu vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti tasmiṁ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo:
Furthermore, there’s a time when a mendicant’s heart is overcome and mired in doubt …
‘ahaṁ, āvuso, vicikicchāpariyuṭṭhitena cetasā viharāmi vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāmi.
an6.27
Sādhu vata me āyasmā vicikicchāya pahānāya dhammaṁ desetū’ti.
an6.27
Tassa manobhāvanīyo bhikkhu vicikicchāya pahānāya dhammaṁ deseti.
an6.27

an6.28 Dutiyasamayasutta Proper Occasions (2nd) vicikicchāpariyuṭṭhitena 1 0 Pi En Ru

Vicikicchāpariyuṭṭhitena cetasā viharati ….
doubt …

an6.90 Pahīnasutta Given Up vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, apāyagamanīyo rāgo, apāyagamanīyo doso, apāyagamanīyo moho.
Substantialist view, doubt, misapprehension of precepts and observances, and forms of greed, hate, and delusion that lead to rebirth in places of loss.

an7.8 Saṁyojanasutta Fetters vicikicchāsaṁyojanaṁ 1 0 Pi En Ru

Anunayasaṁyojanaṁ, paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, bhavarāgasaṁyojanaṁ, avijjāsaṁyojanaṁ.
The fetters of attraction, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

an7.9 Pahānasutta Giving Up vicikicchāsaṁyojanassa vicikicchāsaṁyojanaṁ 2 0 Pi En Ru

vicikicchāsaṁyojanassa …
an7.9
vicikicchāsaṁyojanaṁ …
an7.9

an7.10 Macchariyasutta Stinginess vicikicchāsaṁyojanaṁ 1 0 Pi En Ru

Anunayasaṁyojanaṁ, paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, issāsaṁyojanaṁ, macchariyasaṁyojanaṁ.
The fetters of attraction, repulsion, views, doubt, conceit, jealousy, and stinginess.

an7.11 Paṭhamaanusayasutta Underlying Tendencies (1st) vicikicchānusayo 1 0 Pi En Ru

Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
The underlying tendencies of sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

an7.12 Dutiyaanusayasutta Underlying Tendencies (2nd) vicikicchānusayassa vicikicchānusayo 2 0 Pi En Ru

vicikicchānusayassa …
an7.12
vicikicchānusayo …
an7.12

an7.54 Abyākatasutta The Undeclared Points vicikicchā 3 0 Pi En Ru

“ko nu kho, bhante, hetu ko paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsū”ti?
“Sir, what is the cause, what is the reason why a learned noble disciple has no doubts regarding the undeclared points?”
“Diṭṭhinirodhā kho, bhikkhu, sutavato ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsu.
“Mendicant, it’s due to the cessation of views that a learned noble disciple has no doubts regarding the undeclared points.
Ayaṁ kho, bhikkhu, hetu ayaṁ paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsū”ti.
This is the cause, this is the reason why a learned noble disciple has no doubts regarding the undeclared points.” "

an7.85 Bhikkhusutta A Mendicant vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.
Substantialist view, doubt, misapprehension of precepts and observances, greed, hate, delusion, and conceit.

an7.92 Arahāsutta A Perfected One vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi ārakā hoti, vicikicchā ārakā hoti, sīlabbataparāmāso ārako hoti, rāgo ārako hoti, doso ārako hoti, moho ārako hoti, māno ārako hoti.
Substantialist view, doubt, misapprehension of precepts and observances, greed, hate, delusion, and conceit.

an9.40 Nāgasutta The Simile of the Bull Elephant in the Forest vicikicchāya 1 0 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

an9.64 Nīvaraṇasutta Hindrances vicikicchānīvaraṇaṁ 1 0 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

an9.67 Orambhāgiyasutta Lower Fetters vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—
Substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.

an10.12 Pañcaṅgasutta Five Factors vicikicchā 2 0 Pi En Ru

Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt. thinamiddhaṁ → thīnamiddhaṁ (bj, sya-all, pts1ed)
Uddhaccaṁ vicikicchā ca,
restlessness, and doubt

an10.13 Saṁyojanasutta Fetters vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—
Substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.

an10.20 Dutiyaariyāvāsasutta Abodes of the Noble Ones (2nd) vicikicchā 1 0 Pi En Ru

Idha, bhikkhave, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

an10.86 Adhimānasutta Overestimation vicikicchāpariyuṭṭhitena vicikicchāpariyuṭṭhānaṁ 2 0 Pi En Ru

vicikicchāpariyuṭṭhitena cetasā bahulaṁ viharati.
an10.86
Vicikicchāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
an10.86

an10.99 Upālisutta With Upāli vicikicchāya 1 3 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

an11.9 Saddhasutta With Sandha vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 6 0 Pi En Ru

vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti.
doubt …
na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti.
doubt …

dn2 Sāmaññaphalasutta The Fruits of the Ascetic Life vicikicchāya 1 36 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

dn10 Subhasutta With Subha vicikicchāya 1 25 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

dn13 Tevijjasutta Experts in the Three Vedas vicikicchānīvaraṇaṁ 1 11 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

dn14 Mahāpadānasutta The Great Discourse on Traces Left Behind tiṇṇavicikicchā 3 18 Pi En Ru

Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
They saw, attained, understood, and fathomed the Dhamma. They went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. They said to the Buddha Vipassī,
Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
They saw, attained, understood, and fathomed the Dhamma. They went beyond doubt, got rid of indecision, and became self-assured and independent of others regarding the Teacher’s instructions. They said to the Buddha Vipassī,
Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ:
dn14

dn21 Sakkapañhasutta Sakka’s Questions vicikicchākathaṅkathāsallaṁ vicikicchāvitāraṇaṁ 2 2 Pi En Ru

Dīgharattānusayitañca pana me vicikicchākathaṅkathāsallaṁ, tañca bhagavatā abbuḷhan”ti.
The dart of doubt and uncertainty has lain within me for a long time, but the Buddha has plucked it out.” pana → yañca pana (sya-all, km); yañca pana (pts1ed)
vicikicchāvitāraṇaṁ;
who helps us overcome doubt,

dn22 Mahāsatipaṭṭhānasutta The Longer Discourse on Mindfulness Meditation vicikicchā’ti vicikicchāya 5 7 Pi En Ru

Santaṁ vā ajjhattaṁ vicikicchaṁ ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.
When they have doubt in them, they understand: ‘I have doubt in me.’ When they don’t have doubt in them, they understand: ‘I don’t have doubt in me.’ They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.

dn25 Udumbarikasutta The Lion’s Roar at the Monastery of Lady Udumbarikā vicikicchāya 1 4 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

dn33 Saṅgītisutta Reciting in Concert vicikicchā vicikicchānīvaraṇaṁ vicikicchākathaṅkathāsallaṁ vicikicchākathaṅkathāsallassa vicikicchānusayo vicikicchāsaṁyojanaṁ 9 20 Pi En Ru

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
substantialist view, doubt, and misapprehension of precepts and observances.
kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.
sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.
substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.
atha ca pana me vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti.
Yet somehow the dart of doubt and indecision still occupies my mind.’
atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati.
yet somehow the dart of doubt and indecision still occupy the mind.
Nissaraṇaṁ hetaṁ, āvuso, vicikicchākathaṅkathāsallassa, yadidaṁ asmimānasamugghāto’ti.
For it is the uprooting of the conceit “I am” that is the escape from the dart of doubt and indecision.’
kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.
anunayasaṁyojanaṁ, paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, bhavarāgasaṁyojanaṁ, avijjāsaṁyojanaṁ.
attraction, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.
Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

dn34 Dasuttarasutta Up to Ten vicikicchānīvaraṇaṁ vicikicchākathaṅkathāsallaṁ vicikicchākathaṅkathāsallassa vicikicchānusayo vicikicchā 6 17 Pi En Ru

kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.
atha ca pana me vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti.
Yet somehow the dart of doubt and indecision still occupies my mind.’
Atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati.
yet somehow the dart of doubt and indecision still occupy the mind.
Nissaraṇaṁ hetaṁ, āvuso, vicikicchākathaṅkathāsallassa, yadidaṁ asmimānasamugghāto’ti.
For it is the uprooting of the conceit “I am” that is the escape from the dart of doubt and indecision.’
kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.
Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
It’s when a mendicant has given up sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

iti111 Sampannasīlasutta vicikicchā 6 0 Pi En Ru

Carato cepi, bhikkhave, bhikkhuno abhijjhā, byāpādo vigato hoti, thinamiddhaṁ vigataṁ hoti, uddhaccakukkuccaṁ vigataṁ hoti, vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
Suppose a mendicant has got rid of desire and ill will while walking, and has given up dullness and drowsiness, restlessness and remorse, and doubt. Their energy is roused up and unflagging, their mindfulness is established and lucid, their body is tranquil and undisturbed, and their mind is immersed in samādhi. abhijjhā, byāpādo vigato → abhijjhā vigatā hoti, byāpādo vigato hoti (si, sya-all, pts1ed, csp1ed) 15A4:86 | thinamiddhaṁ vigataṁ hoti, uddhaccakukkuccaṁ vigataṁ hoti, vicikicchā → thinamiddhaṁ uddhaccakukkuccaṁ vicikicchā (15A4:86) | asammuṭṭhā → appamuṭṭhā (sya-all)
Ṭhitassa cepi, bhikkhave, bhikkhuno abhijjhā byāpādo vigato hoti …pe… thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
Suppose a mendicant has got rid of desire and ill will while standing …
Nisinnassa cepi, bhikkhave, bhikkhuno abhijjhā byāpādo vigato hoti …pe… thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
sitting …
Sayānassa cepi, bhikkhave, bhikkhuno jāgarassa abhijjhā byāpādo vigato hoti …pe… thinamiddhaṁ … uddhaccakukkuccaṁ … vicikicchā pahīnā hoti, āraddhaṁ hoti vīriyaṁ asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ.
or when lying down while awake.

snp2.12 sutta vicikicchānaṁ 1 0 Pi En Ru

Diṭṭheva dhamme yo vicikicchānaṁ chettā;
who has cut off all doubts in this very life:

snp3.2 Padhānasutta vicikicchā 1 0 Pi En Ru

Sattamī vicikicchā te,
your seventh is doubt,

snp3.6 Sabhiyasutta vicikicchā 1 0 Pi En Ru

Vicikicchā maṁ tārayi namo te;
you brought me beyond doubt—homage to you!

mn2 Sabbāsavasutta All the Defilements vicikicchā 1 0 Pi En Ru

sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
substantialist view, doubt, and misapprehension of precepts and observances.

mn4 Bhayabheravasutta Fear and Dread tiṇṇavicikicchā 1 1 Pi En Ru

Ye hi vo ariyā tiṇṇavicikicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

mn8 Sallekhasutta Self-Effacement tiṇṇavicikicchā 1 2 Pi En Ru

‘Pare vicikicchī bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmā’ti sallekho karaṇīyo.
‘Others will have doubts, but here we will have gone beyond doubt.’ vicikicchī → vecikicchī (bj, sya-all, pts1ed, mr)

mn10 Satipaṭṭhānasutta Mindfulness Meditation vicikicchā’ti vicikicchāya 5 7 Pi En Ru

Santaṁ vā ajjhattaṁ vicikicchaṁ ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.
When they have doubt in them, they understand: ‘I have doubt in me.’ When they don’t have doubt in them, they understand: ‘I don’t have doubt in me.’ They understand how doubt arises; how, when it’s already arisen, it’s given up; and how, once it’s given up, it doesn’t arise again in the future.

mn18 Madhupiṇḍikasutta The Honey-Cake vicikicchānusayānaṁ 2 2 Pi En Ru

Esevanto rāgānusayānaṁ, esevanto paṭighānusayānaṁ, esevanto diṭṭhānusayānaṁ, esevanto vicikicchānusayānaṁ, esevanto mānānusayānaṁ, esevanto bhavarāgānusayānaṁ, esevanto avijjānusayānaṁ, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ.
just this is the end of the underlying tendencies to desire, repulsion, views, doubt, conceit, the desire to be reborn, and ignorance. This is the end of taking up the rod and the sword, the end of quarrels, arguments, and disputes, of accusations, divisive speech, and lies.
Esevanto rāgānusayānaṁ, esevanto paṭighānusayānaṁ, esevanto diṭṭhānusayānaṁ, esevanto vicikicchānusayānaṁ, esevanto mānānusayānaṁ, esevanto bhavarāgānusayānaṁ, esevanto avijjānusayānaṁ, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ.
mn18

mn23 Vammikasutta The Termite Mound vicikicchāyetaṁ vicikicchānīvaraṇassa 2 13 Pi En Ru

‘Dvidhāpatho’ti kho, bhikkhu, vicikicchāyetaṁ adhivacanaṁ.
‘A forked path’ is a term for doubt.
kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thinamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa.
the hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

mn27 Cūḷahatthipadopamasutta The Shorter Simile of the Elephant’s Footprint vicikicchāya 1 6 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving vicikicchā vicikicchāya 7 4 Pi En Ru

“Bhūtamidaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
“Does doubt arise when you’re uncertain whether or not this has come to be?”
“Tadāhārasambhavaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
“Does doubt arise when you’re uncertain whether or not this has originated with that as fuel?”
“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammaṁ nossūti, bhikkhave, kaṅkhato uppajjati vicikicchā”ti?
“Does doubt arise when you’re uncertain whether or not when that fuel ceases, what has come to be is liable to cease?”
“Bhūtamidanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
“Is doubt given up in someone who truly sees with right understanding that this has come to be?”
“Tadāhārasambhavanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
“Is doubt given up in someone who truly sees with right understanding that this has originated with that as fuel?”
“Tadāhāranirodhā yaṁ bhūtaṁ, taṁ nirodhadhammanti, bhikkhave, yathābhūtaṁ sammappaññāya passato yā vicikicchā sā pahīyatī”ti?
“Is doubt given up in someone who truly sees with right understanding that when that fuel ceases, what has come to be is liable to cease?”
vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn39 Mahāassapurasutta The Longer Discourse at Assapura vicikicchāya 1 13 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn43 Mahāvedallasutta The Great Elaboration vicikicchā 1 1 Pi En Ru

Idhāvuso, paṭhamaṁ jhānaṁ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti;
When a mendicant has entered the first absorption, sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt are given up.

mn48 Kosambiyasutta The Mendicants of Kosambī vicikicchāpariyuṭṭhito 1 3 Pi En Ru

Sace, bhikkhave, bhikkhu vicikicchāpariyuṭṭhito hoti, pariyuṭṭhitacittova hoti.
doubt,

mn51 Kandarakasutta With Kandaraka vicikicchāya 1 5 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn64 Mahāmālukyasutta The Longer Discourse With Māluṅkya vicikicchā vicikicchānusayo vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 10 6 Pi En Ru

Daharassa hi, mālukyaputta, kumārassa mandassa uttānaseyyakassa dhammātipi na hoti, kuto panassa uppajjissati dhammesu vicikicchā?
A little baby doesn’t even have a concept of ‘teachings’, so how could doubt about the teachings possibly arise in them?
Anusetvevassa vicikicchānusayo.
Yet the underlying tendency to doubt still lies within them.
Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena;
Their heart is overcome and mired in doubt,
uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti.
and they don’t truly understand the escape from doubt that has arisen.
Tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṁ saṁyojanaṁ.
That doubt is reinforced in them, not eliminated: it is a lower fetter.
Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena;
Their heart is not overcome and mired in doubt,
uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti.
and they truly understand the escape from doubt that has arisen.
Tassa sā vicikicchā sānusayā pahīyati.
That doubt, along with any underlying tendency to it, is given up in them.

mn68 Naḷakapānasutta At Naḷakapāna vicikicchāpi 2 1 Pi En Ru

Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ pariyādāya tiṭṭhati, byāpādopi cittaṁ pariyādāya tiṭṭhati, thinamiddhampi cittaṁ pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṁ pariyādāya tiṭṭhati, vicikicchāpi cittaṁ pariyādāya tiṭṭhati, aratīpi cittaṁ pariyādāya tiṭṭhati, tandīpi cittaṁ pariyādāya tiṭṭhati.
Take someone who doesn’t achieve the rapture and bliss that are secluded from sensual pleasures and unskillful qualities, or something even more peaceful than that. Their mind is still occupied by desire, ill will, dullness and drowsiness, restlessness and remorse, doubt, discontent, and sloth. thinamiddhampi → thīnamiddhampi (bj, sya-all, km, pts1ed) | aññaṁ vā → aññaṁ ca (mr)
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ na pariyādāya tiṭṭhati, byāpādopi cittaṁ na pariyādāya tiṭṭhati, thinamiddhampi cittaṁ na pariyādāya tiṭṭhati, uddhaccakukkuccampi cittaṁ na pariyādāya tiṭṭhati, vicikicchāpi cittaṁ na pariyādāya tiṭṭhati, aratīpi cittaṁ na pariyādāya tiṭṭhati, tandīpi cittaṁ na pariyādāya tiṭṭhati.
Take someone who does achieve the rapture and bliss that are secluded from sensual pleasures and unskillful qualities, or something even more peaceful than that. Their mind is not occupied by desire, ill will, dullness and drowsiness, restlessness and remorse, doubt, discontent, and sloth.

mn73 Mahāvacchasutta The Longer Discourse With Vacchagotta tiṇṇavicikicchā 3 5 Pi En Ru

“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.
“There are not just one hundred such laymen enjoying sensual pleasures who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”
Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā kāmabhoginī sāsanakarā ovādappaṭikarā yā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharatī”ti?
is there even a single laywoman disciple of Master Gotama—white-clothed, enjoying sensual pleasures, following instructions, and responding to advice—who has gone beyond doubt, got rid of indecision, and lives self-assured and independent of others regarding the Teacher’s instruction?”
“Na kho, vaccha, ekaṁyeva sataṁ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā kāmabhoginiyo sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.
“There are not just one hundred such laywomen enjoying sensual pleasures who are my disciples, Vaccha, or two or three or four or five hundred, but many more than that.”

mn94 Ghoṭamukhasutta With Ghoṭamukha vicikicchāya 1 2 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn99 Subhasutta With Subha vicikicchānīvaraṇaṁ 1 12 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

mn101 Devadahasutta At Devadaha vicikicchāya 1 4 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn107 Gaṇakamoggallānasutta With Moggallāna the Accountant vicikicchāya 1 4 Pi En Ru

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
Giving up doubt, they meditate having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn108 Gopakamoggallānasutta With Moggallāna the Guardian vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 3 4 Pi En Ru

Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti;
doubt, and they don’t truly know and see the escape from doubt that has arisen.

mn112 Chabbisodhanasutta The Sixfold Purification vicikicchāya 1 1 Pi En Ru

Vicikicchaṁ pahāya tiṇṇavicikiccho vihāsiṁ akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodhesiṁ.
Giving up doubt, I meditated having gone beyond doubt, not undecided about skillful qualities, cleansing the mind of doubt.

mn128 Upakkilesasutta Corruptions vicikicchā vicikicchādhikaraṇañca 16 4 Pi En Ru

vicikicchā kho me udapādi, vicikicchādhikaraṇañca pana me samādhi cavi.
‘Doubt arose in me, and because of that my immersion fell away.
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissatī’ti.
I’ll make sure that doubt will not arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro’ti.
I’ll make sure that neither doubt nor loss of focus will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort nor excessive energy will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort nor excessive energy nor overly lax energy will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyaṁ, na abhijappā’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort nor excessive energy nor overly lax energy nor longing will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyaṁ, na abhijappā, na nānattasaññā’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort nor excessive energy nor overly lax energy nor longing nor perception of diversity will arise in me again.’
Sohaṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṁ, na chambhitattaṁ, na uppilaṁ, na duṭṭhullaṁ, na accāraddhavīriyaṁ, na atilīnavīriyaṁ, na abhijappā, na nānattasaññā, na atinijjhāyitattaṁ rūpānan’ti.
I’ll make sure that neither doubt nor loss of focus nor dullness and drowsiness nor terror nor excitement nor discomfort nor excessive energy nor overly lax energy nor longing nor perception of diversity nor excessive concentration on forms will arise in me again.’
So kho ahaṁ, anuruddhā, ‘vicikicchā cittassa upakkileso’ti—iti viditvā vicikicchaṁ cittassa upakkilesaṁ pajahiṁ,
When I understood that doubt is a corruption of the mind, I gave it up.
Yato kho me, anuruddhā, ‘vicikicchā cittassa upakkileso’ti—iti viditvā vicikicchā cittassa upakkileso pahīno ahosi,
After understanding that doubt,

sn3.24 Issattasutta Kosalasaṁyuttaṁ Archery vicikicchā 1 0 Pi En Ru

Kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti.
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

sn12.32 Kaḷārasutta Nidānasaṁyuttaṁ With Kaḷāra the Aristocrat vicikicchā 2 0 Pi En Ru

“Na khvāhaṁ, āvuso, vicikicchāmī”ti.
“I have no doubt.”
ye āsavā samaṇena vuttā tesvāhaṁ na kaṅkhāmi, te me pahīnāti na vicikicchāmī”ti.
‘I have no uncertainty regarding the defilements spoken of by the ascetic. I have no doubt that I’ve given them up.’”

sn22.84 Tissasutta Khandhasaṁyuttaṁ With Tissa vicikicchā vicikicchāvicikicchāyetaṁ 4 10 Pi En Ru

“api me, āvuso, madhurakajāto viya kāyo; disāpi me na pakkhāyanti; dhammāpi maṁ na paṭibhanti; thinamiddhañca me cittaṁ pariyādāya tiṭṭhati; anabhirato ca brahmacariyaṁ carāmi; hoti ca me dhammesu vicikicchā”ti.
“Reverends, my body feels like it’s drugged. I’m disorientated, the teachings don’t spring to mind, and dullness and drowsiness fill my mind. I lead the spiritual life dissatisfied, and have doubts about the teachings.” thinamiddhañca → thīnamiddhañca (bj, sya-all, km, pts1ed)
‘api me, āvuso, madhurakajāto viya kāyo; disāpi me na pakkhāyanti; dhammāpi maṁ na paṭibhanti; thinamiddhañca me cittaṁ pariyādāya tiṭṭhati; anabhirato ca brahmacariyaṁ carāmi; hoti ca me dhammesu vicikicchā’”ti.

‘api me, āvuso, madhurakajāto viya kāyo …pe… hoti ca me dhammesu vicikicchā’”ti?
your body feels like it’s drugged … and you have doubts about the teachings?”
‘Dvedhāpatho’ti kho, tissa, vicikicchāyetaṁ adhivacanaṁ.
‘A fork in the road’ is a term for doubt.

sn22.87 Vakkalisutta Khandhasaṁyuttaṁ With Vakkali vicikicchāmi vicikicchāmī’ 12 0 Pi En Ru

Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
I’m certain that what is impermanent is suffering.
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi.
And I’m certain that I have no desire or greed or fondness for what is impermanent, suffering, and perishable.
Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
sn22.87
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi.
sn22.87
Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
sn22.87
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi.
sn22.87
Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
I’m certain that what is impermanent is suffering.
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmī’”ti.
And I’m certain that I have no desire or greed or fondness for what is impermanent, suffering, and perishable.’”
Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
sn22.87
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi.
sn22.87
Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.
sn22.87
Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmī’”ti.
sn22.87

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya vicikicchā vicikicchā 2 0 Pi En Ru

Tassa mayhaṁ, bhante, ahudeva kaṅkhā, ahu vicikicchā:
I had doubt and uncertainty about that:
Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā”ti.
Doubt has come up in you about an uncertain matter.”

sn44.9 Kutūhalasālāsutta Abyākatasaṁyuttaṁ The Debating Hall vicikicchā vicikicchā 2 1 Pi En Ru

Tassa mayhaṁ, bho gotama, ahu deva kaṅkhā, ahu vicikicchā:
I had doubt and uncertainty about that:
Kaṅkhanīye ca pana te ṭhāne vicikicchā uppannā.
Doubt has come up in you about an uncertain matter.

sn45.175 Anusayasutta Maggasaṁyuttaṁ Tendencies vicikicchānusayo 1 0 Pi En Ru

Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo—
The underlying tendencies of sensual desire, repulsion, views, doubt, conceit, desire to be reborn, and ignorance.

sn45.177 Nīvaraṇasutta Maggasaṁyuttaṁ Hindrances vicikicchānīvaraṇaṁ 1 0 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ—
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

sn45.179 Orambhāgiyasutta Maggasaṁyuttaṁ Lower Fetters vicikicchā 1 0 Pi En Ru

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo—
Substantialist view, doubt, misapprehension of precepts and observances, sensual desire, and ill will.

sn46.2 Kāyasutta Bojjhaṅgasaṁyuttaṁ The Body vicikicchāya vicikicchāṭṭhānīyā 5 4 Pi En Ru

Ko ca, bhikkhave, āhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?
And what fuels the arising of doubt, or, when it has arisen, makes it increase and grow?
Atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā.
There are things that are grounds for doubt.
ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
fuels the arising of doubt, or, when it has arisen, makes it increase and grow.

sn46.23 Ṭhāniyasutta Bojjhaṅgasaṁyuttaṁ Grounds vicikicchāṭṭhāniyānaṁ vicikicchā 3 0 Pi En Ru

Vicikicchāṭṭhāniyānaṁ, bhikkhave, dhammānaṁ manasikārabahulīkārā anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattati.
When you frequently apply the mind to things that are grounds for doubt, doubt arises, and once arisen it increases and grows.

sn46.24 Ayonisomanasikārasutta Bojjhaṅgasaṁyuttaṁ Irrational Application of Mind vicikicchā 4 0 Pi En Ru

anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattati;
and doubt arise, and once arisen they increase and grow.
anuppannā ceva vicikicchā nuppajjati, uppannā ca vicikicchā pahīyati.
and doubt don’t arise, or if they’ve already arisen they’re given up.

sn46.35 Ayonisomanasikārasutta Bojjhaṅgasaṁyuttaṁ Irrational Application of Mind vicikicchā 2 0 Pi En Ru

“Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati; anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati; anuppannañceva thinamiddhaṁ uppajjati, uppannañca thinamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati; anuppannañceva uddhaccakukkuccaṁ uppajjati, uppannañca uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati; anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattatī”ti.
“Mendicants, when you apply the mind irrationally, sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt arise, and once arisen they increase and grow.”

sn46.37 Āvaraṇanīvaraṇasutta Bojjhaṅgasaṁyuttaṁ Obstacles vicikicchā 1 0 Pi En Ru

Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso upakkilesā paññāya dubbalīkaraṇā.
and doubt.

sn46.38 Anīvaraṇasutta Bojjhaṅgasaṁyuttaṁ Without Obstacles vicikicchānīvaraṇaṁ 1 0 Pi En Ru

Kāmacchandanīvaraṇaṁ tasmiṁ samaye na hoti, byāpādanīvaraṇaṁ tasmiṁ samaye na hoti, thinamiddhanīvaraṇaṁ tasmiṁ samaye na hoti, uddhaccakukkuccanīvaraṇaṁ tasmiṁ samaye na hoti, vicikicchānīvaraṇaṁ tasmiṁ samaye na hoti.
Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

sn46.39 Rukkhasutta Bojjhaṅgasaṁyuttaṁ Trees vicikicchā 1 0 Pi En Ru

Vicikicchā, bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalīkaraṇā.
and doubt.

sn46.40 Nīvaraṇasutta Bojjhaṅgasaṁyuttaṁ Hindrances vicikicchānīvaraṇaṁ 1 0 Pi En Ru

vicikicchānīvaraṇaṁ, bhikkhave, andhakaraṇaṁ acakkhukaraṇaṁ aññāṇakaraṇaṁ paññānirodhikaṁ vighātapakkhiyaṁ anibbānasaṁvattanikaṁ.
sn46.40

sn46.51 Āhārasutta Bojjhaṅgasaṁyuttaṁ Nourishing vicikicchāya vicikicchāṭṭhānīyā 9 0 Pi En Ru

Ko ca, bhikkhave, āhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?
And what fuels the arising of doubt, or, when it has arisen, makes it increase and grow?
Atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā.
There are things that are grounds for doubt.
ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
fuels the arising of doubt, or, when it has arisen, makes it increase and grow.
Ko ca, bhikkhave, anāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?
And what starves the arising of doubt, or, when it has arisen, starves its increase and growth?
ayamanāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
starves the arising of doubt, or, when it has arisen, starves its increase and growth.

sn46.52 Pariyāyasutta Bojjhaṅgasaṁyuttaṁ Is There a Way? vicikicchā vicikicchānīvaraṇan’ti 3 0 Pi En Ru

Yadapi, bhikkhave, ajjhattaṁ dhammesu vicikicchā tadapi nīvaraṇaṁ, yadapi bahiddhā dhammesu vicikicchā tadapi nīvaraṇaṁ.
Doubt about internal things is a hindrance; and doubt about external things is also a hindrance.
Vicikicchānīvaraṇan’ti iti hidaṁ uddesaṁ gacchati. Tadamināpetaṁ pariyāyena dvayaṁ hoti.
That’s how what is concisely referred to as ‘the hindrance of doubt’ becomes twofold.

sn46.55 Saṅgāravasutta Bojjhaṅgasaṁyuttaṁ With Saṅgārava vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 12 10 Pi En Ru

Puna caparaṁ, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi …pe… ubhayatthampi … dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
Furthermore, when your heart is overcome and mired in doubt … Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.
Evameva kho, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, paratthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ na jānāti na passati; dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.
In the same way, there’s a time when your heart is overcome and mired in doubt and you don’t truly understand the escape from doubt that has arisen. At that time you don’t truly know or see what is good for yourself, good for another, or good for both. Even hymns that are long-practiced don’t spring to mind, let alone those that are not practiced.
Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; ubhayatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
Furthermore, when your heart is not overcome and mired in doubt … Even hymns that are long-unpracticed spring to mind, let alone those that are practiced. pajānāti → pajānāti passati (sya-all) "
Evameva kho, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ jānāti passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ jānāti passati; dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.
In the same way, there’s a time when your heart is not overcome and mired in doubt and you truly understand the escape from doubt that has arisen. At that time you truly know and see what is good for yourself, good for another, and good for both. Even hymns that are long-unpracticed spring to mind, let alone those that are practiced.

sn46.56 Abhayasutta Bojjhaṅgasaṁyuttaṁ With Prince Abhaya vicikicchāpariyuṭṭhitena vicikicchāparetena vicikicchāya 3 0 Pi En Ru

vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ na jānāti na passati—
doubt, without truly knowing and seeing the escape from doubt that has arisen.

sn47.5 Akusalarāsisutta Satipaṭṭhānasaṁyuttaṁ A Heap of the Unskillful vicikicchānīvaraṇaṁ 1 0 Pi En Ru

Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
The hindrances of sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

sn54.12 Kaṅkheyyasutta Ānāpānasaṁyuttaṁ In Doubt vicikicchānīvaraṇaṁ 2 0 Pi En Ru

vicikicchānīvaraṇaṁ pahāya viharanti.
and doubt.
vicikicchānīvaraṇaṁ pahīnaṁ ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
and doubt.