Vicāreti 12 texts 31 matches in an sn mn dn Pali

Words

Sutta Title Words Ct Mr Links Type Quote
an3.112anuvicāreti3Pi En Ru dhamma

Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti.   In your heart you think about and consider things that stimulate desire and greed in the past, future, or present.  
Anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti.  
 
Paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti.  
 

an5.26anuvicāreti3Pi En Ru dhamma

api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati.   But the mendicant thinks about and considers the teaching in their heart, examining it with the mind as they learned and memorized it.  
Yathā yathā, bhikkhave, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca.  
That mendicant feels inspired by the meaning and the teaching in that Dhamma, no matter how they think about and consider it in their heart, examining it with the mind as they learned and memorized it.  
Puna caparaṁ, bhikkhave, bhikkhuno na heva kho satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati;  
Furthermore, it may be that neither the Teacher nor … the mendicant teaches Dhamma … nor does the mendicant recite the teaching … or think about it.  

an5.73anuvicāreti1Pi En Ru dhamma

Puna caparaṁ, bhikkhu, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati.   Furthermore, a mendicant thinks about and considers the teaching in their heart, examining it with the mind as they learned and memorized it.  

an5.74anuvicāreti1Pi En Ru dhamma

Puna caparaṁ, bhikkhu, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati, uttari cassa paññāya atthaṁ nappajānāti.   Furthermore, a mendicant thinks about and considers the teaching in their heart, examining it with the mind as they learned and memorized it. But they don’t understand the higher meaning.  

an6.51anuvicāreti2Pi En Ru dhamma

So yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ vāceti, yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati.   Then, just as they learned and memorized it, they teach others in detail, make them recite in detail, practice reciting in detail, and think about and consider the teaching in their heart, examining it with the mind.  
Āyasmā ānando yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, āyasmā ānando yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ vāceti, āyasmā ānando yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, āyasmā ānando yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati.  
 

an6.56anuvicāreti2Pi En Ru dhamma

api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati.   But they think about and consider the teaching in their heart, examining it with the mind as they learned and memorized it.  
api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati.  
But they think about and consider the teaching in their heart, examining it with the mind as they learned and memorized it.  

dn33anuvicāreti1Pi En Ru dhamma

api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati …pe…   Or the mendicant thinks about and considers the teaching in their heart, examining it with the mind as they learned and memorized it. …  

dn34anuvicāreti3Pi En Ru dhamma

Api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati.   But the mendicant thinks about and considers the teaching in their heart, examining it with the mind as they learned and memorized it.  
Yathā yathā, āvuso, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca.  
That mendicant feels inspired by the meaning and the teaching in that Dhamma, no matter how they think about and consider it in their heart, examining it with the mind as they learned and memorized it.  
Puna caparaṁ, āvuso, bhikkhuno na heva kho satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati;  
Furthermore, it may be that neither the Teacher nor … the mendicant teaches Dhamma … nor does the mendicant recite the teaching … or think about it.  

mn19anuvicāreti6Pi En Ru dhamma

Yaññadeva, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, tathā tathā nati hoti cetaso.   Whatever a mendicant frequently thinks about and considers becomes their heart’s inclination.  
Kāmavitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṁ, kāmavitakkaṁ bahulamakāsi, tassa taṁ kāmavitakkāya cittaṁ namati.  
If they often think about and consider sensual thoughts, they’ve given up the thought of renunciation to cultivate sensual thought. Their mind inclines to sensual thoughts.  
vihiṁsāvitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi avihiṁsāvitakkaṁ, vihiṁsāvitakkaṁ bahulamakāsi, tassa taṁ vihiṁsāvitakkāya cittaṁ namati.  
If they often think about and consider cruel thoughts … their mind inclines to cruel thoughts.  
Yaññadeva, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, tathā tathā nati hoti cetaso.  
Whatever a mendicant frequently thinks about and considers becomes their heart’s inclination.  
Nekkhammavitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi kāmavitakkaṁ, nekkhammavitakkaṁ bahulamakāsi, tassaṁ taṁ nekkhammavitakkāya cittaṁ namati.  
If they often think about and consider thoughts of renunciation, they’ve given up sensual thought to cultivate the thought of renunciation. Their mind inclines to thoughts of renunciation.  
avihiṁsāvitakkañce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi vihiṁsāvitakkaṁ, avihiṁsāvitakkaṁ bahulamakāsi, tassa taṁ avihiṁsāvitakkāya cittaṁ namati.  
If they often think about and consider thoughts of harmlessness … their mind inclines to thoughts of harmlessness.  

mn23anuvicāreti1Pi En Ru dhamma

Yaṁ kho, bhikkhu, divā kammante ārabbha rattiṁ anuvitakketi anuvicāreti—  Thinking and considering all night about what you did during the day— 

mn105anuvicāreti6Pi En Ru dhamma

Lokāmisādhimuttassa kho, sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati;   Such an individual engages in pertinent conversation, thinking and considering in line with that. They associate with that kind of person, and they find it satisfying.  
Lokāmisādhimuttassa kho, sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati;  
Such an individual engages in pertinent conversation, thinking and considering in line with that. They associate with that kind of person, and they find it satisfying.  
Āneñjādhimuttassa kho, sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati;  
Such an individual engages in pertinent conversation, thinking and considering in line with that. They associate with that kind of person, and they find it satisfying.  
Ākiñcaññāyatanādhimuttassa kho, sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati;  
Such an individual engages in pertinent conversation, thinking and considering in line with that. They associate with that kind of person, and they find it satisfying.  
Nevasaññānāsaññāyatanādhimuttassa kho, sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati;  
Such an individual engages in pertinent conversation, thinking and considering in line with that. They associate with that kind of person, and they find it satisfying.  
Sammā nibbānādhimuttassa kho, sunakkhatta, purisapuggalassa tappatirūpī ceva kathā saṇṭhāti, tadanudhammañca anuvitakketi, anuvicāreti, tañca purisaṁ bhajati, tena ca vittiṁ āpajjati;  
Such an individual engages in pertinent conversation, thinking and considering in line with that. They associate with that kind of person, and they find it satisfying.  

sn47.10vicāreti2Pi En Ru dhamma

So paṭisaṁharati ceva na ca vitakketi na ca vicāreti.   They pull back, and neither place the mind nor keep it connected.  
So paṭisaṁharati ceva na ca vitakketi na ca vicāreti.  
They pull back, and neither place the mind nor keep it connected.