Vipassan 10 texts and 72 matches in Suttanta Pali Top-10


Sutta St Title Words Ct Mr Links Quote
an4.92 Paṭhamasamādhisutta Immersion (1st) adhipaññādhammavipassanāya adhipaññādhammavipassanāya 4 0 Pi En Ru

Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
One person has internal serenity of heart, but not the higher wisdom of discernment of principles.
Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa.
One person has the higher wisdom of discernment of principles, but not internal serenity of heart.
Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya.
One person has neither internal serenity of heart, nor the higher wisdom of discernment of principles. puggalo na ceva → puggalo neva (bj, sya-all) "
Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
One person has both internal serenity of heart, and the higher wisdom of discernment of principles.

an4.93 Dutiyasamādhisutta Immersion (2nd) adhipaññādhammavipassanāya adhipaññādhammavipassanāya 13 1 Pi En Ru

Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
One person has internal serenity of heart, but not the higher wisdom of discernment of principles.
Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa.
One person has the higher wisdom of discernment of principles, but not internal serenity of heart.
Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya.
One person has neither internal serenity of heart, nor the higher wisdom of discernment of principles.
Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
One person has both internal serenity of heart, and the higher wisdom of discernment of principles.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī hoti ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena ajjhattaṁ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo.
As for the person who has serenity but not discernment: grounded on serenity, they should practice meditation to get discernment.
So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
After some time they have both serenity and discernment.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaṁ cetosamathassa, tena, bhikkhave, puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṁ cetosamathe yogo karaṇīyo.
As for the person who has discernment but not serenity: grounded on discernment, they should practice meditation to get serenity.
So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṁ cetosamathassa.
After some time they have both discernment and serenity.
Tatra, bhikkhave, yvāyaṁ puggalo na ceva lābhī ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesaṁyeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
As for the person who has neither serenity nor discernment: in order to get those skillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
After some time they have both serenity and discernment.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesuyeva kusalesu dhammesu patiṭṭhāya uttari āsavānaṁ khayāya yogo karaṇīyo.
As for the person who has both serenity and discernment: grounded on those skillful qualities, they should practice meditation further to end the defilements. uttari → uttariṁ (bj, sya-all, km, pts1ed) "

an4.94 Tatiyasamādhisutta Immersion (3rd) adhipaññādhammavipassanāya adhipaññādhammavipassanāya 13 0 Pi En Ru

Idha, bhikkhave, ekacco puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.
One person has internal serenity of heart, but not the higher wisdom of discernment of principles.
Idha pana, bhikkhave, ekacco puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa.
One person has the higher wisdom of discernment of principles, but not internal serenity of heart.
Idha pana, bhikkhave, ekacco puggalo na ceva lābhī hoti ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya.
One person has neither internal serenity of heart, nor the higher wisdom of discernment of principles.
Idha pana, bhikkhave, ekacco puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
One person has both internal serenity of heart, and the higher wisdom of discernment of principles.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī ajjhattaṁ cetosamathassa na lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṁ puggalo lābhī adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo:
As for the person who has serenity but not discernment: they should approach someone who has discernment and ask:
So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
After some time they have both serenity and discernment.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī adhipaññādhammavipassanāya na lābhī ajjhattaṁ cetosamathassa, tena, bhikkhave, puggalena yvāyaṁ puggalo lābhī ajjhattaṁ cetosamathassa so upasaṅkamitvā evamassa vacanīyo:
As for the person who has discernment but not serenity: they should approach someone who has serenity and ask:
So aparena samaye lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṁ cetosamathassa.
After some time they have both discernment and serenity.
Tatra, bhikkhave, yvāyaṁ puggalo na ceva lābhī ajjhattaṁ cetosamathassa na ca lābhī adhipaññādhammavipassanāya, tena, bhikkhave, puggalena yvāyaṁ puggalo lābhī ceva ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo:
As for the person who has neither serenity nor discernment: they should approach someone who has serenity and discernment and ask:
So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
After some time they have both serenity and discernment.
Tatra, bhikkhave, yvāyaṁ puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya, tena, bhikkhave, puggalena tesu ceva kusalesu dhammesu patiṭṭhāya uttari āsavānaṁ khayāya yogo karaṇīyo.
As for the person who has both serenity and discernment: grounded on those skillful qualities, they should practice meditation further to end the defilements.

an4.170 Yuganaddhasutta In Conjunction vipassanaṁ vipassanāpubbaṅgamaṁ samathavipassanaṁ 6 0 Pi En Ru

Idha, āvuso, bhikkhu samathapubbaṅgamaṁ vipassanaṁ bhāveti.
Take a mendicant who develops serenity before discernment.
Tassa samathapubbaṅgamaṁ vipassanaṁ bhāvayato maggo sañjāyati.
As they do so, the path is born in them.
Puna caparaṁ, āvuso, bhikkhu vipassanāpubbaṅgamaṁ samathaṁ bhāveti.
Another mendicant develops discernment before serenity.
Tassa vipassanāpubbaṅgamaṁ samathaṁ bhāvayato maggo sañjāyati.
As they do so, the path is born in them.
Puna caparaṁ, āvuso, bhikkhu samathavipassanaṁ yuganaddhaṁ bhāveti.
Another mendicant develops serenity and discernment in conjunction.
Tassa samathavipassanaṁ yuganaddhaṁ bhāvayato maggo sañjāyati.
As they do so, the path is born in them.

an9.4 Nandakasutta With Nandaka adhipaññādhammavipassanāya adhipaññādhammavipassanāyā’ti adhipaññādhammavipassanāya 8 2 Pi En Ru

Saddho ca, nandaka, bhikkhu hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya.
A mendicant is faithful, ethical, and gets internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
Evamevaṁ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya.
In the same way, a mendicant is faithful, ethical, and gets internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
‘kintāhaṁ saddho ca assaṁ sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa lābhī ca adhipaññādhammavipassanāyā’ti.
‘How can I become faithful and ethical and get internal serenity of heart and get the higher wisdom of discernment of principles?’
Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa lābhī ca adhipaññādhammavipassanāya, evaṁ so tenaṅgena paripūro hotī”ti.
When a mendicant is faithful and ethical and gets internal serenity of heart and gets the higher wisdom of discernment of principles, they’re complete in that respect.”
lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya,
They get internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
Evamevaṁ kho, nandaka, bhikkhu saddho ca hoti sīlavā ca, lābhī ca ajjhattaṁ cetosamādhissa, na lābhī adhipaññādhammavipassanāya,
In the same way, a mendicant is faithful, ethical, and gets internal serenity of heart, but they don’t get the higher wisdom of discernment of principles.
‘kintāhaṁ saddho ca assaṁ sīlavā ca, lābhī ca ajjhattaṁ cetosamādhissa, lābhī ca adhipaññādhammavipassanāyā’ti.
“How can I become faithful and ethical and get internal serenity of heart and get the higher wisdom of discernment of principles?”
Yato ca kho, nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṁ cetosamādhissa lābhī ca adhipaññādhammavipassanāya,
When a mendicant is faithful and ethical and gets internal serenity of heart and gets the higher wisdom of discernment of principles,

an10.54 Samathasutta Serenity adhipaññādhammavipassanāya adhipaññādhammavipassanāyā’ti adhipaññādhammavipassanāyā’ti adhipaññādhammavipassanāya 11 2 Pi En Ru

‘lābhī nu khomhi ajjhattaṁ cetosamathassa, na nu khomhi lābhī ajjhattaṁ cetosamathassa, lābhī nu khomhi adhipaññādhammavipassanāya, na nu khomhi lābhī adhipaññādhammavipassanāyā’ti.
‘Do I have internal serenity of heart or not? Do I have the higher wisdom of discernment of principles or not?’
‘lābhīmhi ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāyā’ti, tena, bhikkhave, bhikkhunā ajjhattaṁ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo.
‘I have serenity but not discernment.’ Grounded on serenity, they should practice meditation to get discernment.
So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
After some time they have both serenity and discernment.
‘lābhīmhi adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassā’ti, tena, bhikkhave, bhikkhunā adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṁ cetosamathe yogo karaṇīyo.
‘I have discernment but not serenity.’ Grounded on discernment, they should practice meditation to get serenity.
So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṁ cetosamathassa.
After some time they have both serenity and discernment.
‘na lābhī ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāyā’ti, tena, bhikkhave, bhikkhunā tesaṁyeva kusalānaṁ dhammānaṁ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṁ.
‘I have neither serenity nor discernment.’ In order to get those skillful qualities, they should apply intense enthusiasm, effort, zeal, vigor, perseverance, mindfulness, and situational awareness.
So aparena samayena lābhī ceva hoti ajjhattaṁ cetosamathassa lābhī ca adhipaññādhammavipassanāya.
After some time they have both serenity and discernment.
‘lābhīmhi ajjhattaṁ cetosamathassa, lābhī adhipaññādhammavipassanāyā’ti, tena, bhikkhave, bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttari āsavānaṁ khayāya yogo karaṇīyo.
‘I have both serenity and discernment.’ Grounded on those skillful qualities, they should practice meditation further to end the defilements.

mn6 Ākaṅkheyyasutta One Might Wish vipassanāya 6 4 Pi En Ru

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘sabrahmacārīnaṁ piyo ca assaṁ manāpo ca garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.
A mendicant might wish: ‘May I be liked and approved by my spiritual companions, respected and admired.’ So let them fulfill their precepts, be committed to inner serenity of the heart, not neglect absorption, be endowed with discernment, and frequent empty huts. manāpo ca garu ca bhāvanīyo cā’ti → manāpo garu bhāvanīyo cāti (bj, pts1ed)
Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘lābhī assaṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānan’ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.
A mendicant might wish: ‘May I receive robes, almsfood, lodgings, and medicines and supplies for the sick.’ So let them fulfill their precepts, be committed to inner serenity of the heart, not neglect absorption, be endowed with discernment, and frequent empty huts.
Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘yesāhaṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ paribhuñjāmi tesaṁ te kārā mahapphalā assu mahānisaṁsā’ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.
A mendicant might wish: ‘May the services of those whose robes, almsfood, lodgings, and medicines and supplies for the sick I enjoy be very fruitful and beneficial for them.’ So let them fulfill their precepts …
Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘ye maṁ ñātī sālohitā petā kālaṅkatā pasannacittā anussaranti tesaṁ taṁ mahapphalaṁ assa mahānisaṁsan’ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.
A mendicant might wish: ‘When deceased family and relatives who have passed away recollect me with a confident mind, may this be very fruitful and beneficial for them.’ So let them fulfill their precepts … kālaṅkatā → kālakatā (bj, sya-all, pts1ed) "
sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.
So let them fulfill their precepts …
sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ.
So let them fulfill their precepts, be committed to inner serenity of the heart, not neglect absorption, be endowed with discernment, and frequent empty huts.

mn32 Mahāgosiṅgasutta The Longer Discourse at Gosiṅga vipassanāya 3 4 Pi En Ru

“Idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṁ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ.
“Reverend Sāriputta, it’s a mendicant who enjoys retreat and loves retreat. They’re committed to inner serenity of the heart, they don’t neglect absorption, they’re endowed with discernment, and they frequent empty huts.
‘idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṁ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṁ.
‘It’s a mendicant who enjoys retreat …
Revato hi, sāriputta, paṭisallānārāmo paṭisallānarato, ajjhattaṁ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārānan”ti.
For Revata enjoys retreat …”

mn149 Mahāsaḷāyatanikasutta The Great Discourse on the Six Sense Fields vipassanā 4 0 Pi En Ru

samatho ca vipassanā ca.
serenity and discernment.
Samatho ca vipassanā ca—
Serenity and discernment.
samatho ca vipassanā ca.
mn149
Samatho ca vipassanā ca—
mn149

mn151 Piṇḍapātapārisuddhisutta The Purification of Alms vipassanā samathavipassanānaṁ 4 0 Pi En Ru

‘bhāvitā nu kho me samatho ca vipassanā cā’ti?
‘Have I developed serenity and discernment?’
‘abhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā samathavipassanānaṁ bhāvanāya vāyamitabbaṁ.
they haven’t developed them, they should make an effort to do so.
‘bhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.
they have developed them, they should meditate with rapture and joy, training day and night in skillful qualities.