Viññāṇā 7 texts and 207 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn38 Mahātaṇhāsaṅkhayasutta The Longer Discourse on the Ending of Craving viññāṇaṁ viññāṇassa viññāṇan viññāṇantveva cakkhuviññāṇantveva sotaviññāṇantveva ghānaviññāṇantveva jivhāviññāṇantveva kāyaviññāṇantveva manoviññāṇantveva viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ viññāṇañcidaṁ viññāṇapaccayā viññāṇanti viññāṇanirodho viññāṇanirodhā viññāṇanirodhoti 81 4 En Ru

“Katamaṁ taṁ, sāti, viññāṇan”ti? “Yvāyaṁ, bhante, vado vedeyyo tatra tatra kalyāṇapāpakānaṁ kammānaṁ vipākaṁ paṭisaṁvedetī”ti. “Kassa nu kho nāma tvaṁ, moghapurisa, mayā evaṁ dhammaṁ desitaṁ ājānāsi? Nanu mayā, moghapurisa, anekapariyāyena paṭiccasamuppannaṁ viññāṇaṁ vuttaṁ, aññatra paccayā natthi viññāṇassa sambhavoti?
“Sāti, what is that consciousness?” “Sir, he is the speaker, the knower who experiences the results of good and bad deeds in all the different realms.” “Silly man, who on earth have you ever known me to teach in that way? Haven’t I said in many ways that consciousness is dependently originated, since consciousness does not arise without a cause?

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Analysis viññāṇaṁ viññāṇapaccayā viññāṇakāyā cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ viññāṇaṁ viññāṇanirodho 13 0 En Ru

Katamañca, bhikkhave, viññāṇaṁ? Chayime, bhikkhave, viññāṇakāyā— cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ. Idaṁ vuccati, bhikkhave, viññāṇaṁ.
And what is consciousness? There are these six classes of consciousness. Eye, ear, nose, tongue, body, and mind consciousness. This is called consciousness.

sn12.27 Paccayasutta Nidānasaṁyuttaṁ Conditions viññāṇaṁ 2 0 En Ru

katamañca, bhikkhave, viññāṇaṁ …? Katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave, saṅkhārā— kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.
And what is consciousness? … And what are choices? There are three kinds of choices. Choices by way of body, speech, and mind.

sn22.56 Upādānaparipavattasutta Khandhasaṁyuttaṁ Perspectives viññāṇupādānakkhandho viññāṇaṁ viññāṇasamudayaṁ viññāṇanirodhaṁ viññāṇanirodhagāminiṁ viññāṇakāyā cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ viññāṇaṁ viññāṇasamudayo viññāṇanirodho viññāṇanirodhagāminī viññāṇassa 27 0 En Ru

Katamañca, bhikkhave, viññāṇaṁ? Chayime, bhikkhave, viññāṇakāyā— cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ. Idaṁ vuccati, bhikkhave, viññāṇaṁ.
And what is consciousness? There are these six classes of consciousness: eye, ear, nose, tongue, body, and mind consciousness. This is called consciousness.

sn22.57 Sattaṭṭhānasutta Khandhasaṁyuttaṁ Seven Cases viññāṇaṁ viññāṇasamudayaṁ viññāṇanirodhaṁ viññāṇanirodhagāminiṁ viññāṇassa viññāṇakāyā cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ viññāṇaṁ viññāṇasamudayo viññāṇanirodho viññāṇanirodhagāminī viññāṇasmiṁ 41 0 En Ru

Katamañca, bhikkhave, viññāṇaṁ? Chayime, bhikkhave, viññāṇakāyā— cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ. Idaṁ vuccati, bhikkhave, viññāṇaṁ.
And what is consciousness? There are these six classes of consciousness: eye, ear, nose, tongue, body, and mind consciousness. This is called consciousness.

sn22.79 Khajjanīyasutta Khandhasaṁyuttaṁ Itchy evaṁviññāṇo viññāṇameva viññāṇaṁ viññāṇattāya viññāṇan’ti viññāṇena viññāṇasmiṁ viññāṇassa viññāṇaṁ viññāṇasmimpi 28 7 En Ru

Kiñca, bhikkhave, viññāṇaṁ vadetha? Vijānātīti kho, bhikkhave, tasmā ‘viññāṇan’ti vuccati. Kiñca vijānāti? Ambilampi vijānāti, tittakampi vijānāti, kaṭukampi vijānāti, madhurampi vijānāti, khārikampi vijānāti, akhārikampi vijānāti, loṇikampi vijānāti, aloṇikampi vijānāti.
And why do you call it consciousness? It cognizes; that’s why it’s called ‘consciousness’. And what does it cognize? It cognizes sour, bitter, pungent, sweet, hot, mild, salty, and bland.

sn40.6 Viññāṇañcāyatanapañhāsutta Moggallānasaṁyuttaṁ A Question About the Dimension of Infinite Consciousness viññāṇañcāyatanapañhāsutta viññāṇañcāyatanaṁ viññāṇañcāyatanan’ti viññāṇañcāyatananti viññāṇanti viññāṇañcāyatanan’ti viññāṇañcāyatane 15 0 En Ru

“‘Viññāṇañcāyatanaṁ, viññāṇañcāyatanan’ti vuccati. Katamaṁ nu kho viññāṇañcāyatananti? Tassa mayhaṁ, āvuso, etadahosi: ‘idha bhikkhu sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati.
“They speak of this thing called the ‘dimension of infinite consciousness’. What is the dimension of infinite consciousness? It occurred to me: ‘It’s when a mendicant, going totally beyond the dimension of infinite space, aware that “consciousness is infinite”, enters and remains in the dimension of infinite consciousness.