Viññāṇā 14 texts and 162 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an9.34 Nibbānasukhasutta Extinguishment is Bliss viññāṇanti viññāṇañcāyatanaṁ viññāṇañcāyatanasahagatā 5 8 En Ru

Seyyathāpi, āvuso, sukhino dukkhaṁ uppajjeyya yāvadeva ābādhāya; evamevassa te viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa hoti ābādho.
Suppose a happy person were to experience pain; that would be an affliction for them. In the same way, should perceptions accompanied by the dimension of infinite consciousness beset them due to loss of focus, that’s an affliction for them.

an9.36 Jhānasutta Depending on Absorption viññāṇañcāyatanampāhaṁ viññāṇagataṁ viññāṇañcāyatanaṁ 10 4 En Ru

Seyyathāpi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisarūpake vā mattikāpuñje vā yoggaṁ karitvā, so aparena samayena dūrepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāletā; evamevaṁ kho, bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati.
It’s like an archer or their apprentice who first practices on a straw man or a clay model. At a later time they become a long-distance shooter, a marksman, who shatters large objects. In the same way, take a mendicant who, going totally beyond the dimension of infinite consciousness, aware that ‘there is nothing at all’, enters and remains in the dimension of nothingness.

an9.41 Tapussasutta With the Householder Tapussa viññāṇan viññāṇañcāyatanaṁ viññāṇañcāyatane viññāṇan’ti viññāṇañcāyatanasahagatā 19 8 En Ru

Seyyathāpi, ānanda, sukhino dukkhaṁ uppajjeyya yāvadeva ābādhāya; evamevassa me viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svassa me hoti ābādho.
Suppose a happy person were to experience pain; that would be an affliction for them. In the same way, when perceptions accompanied by the dimension of infinite consciousness beset me due to loss of focus, that was an affliction for me.

mn35 Cūḷasaccakasutta The Shorter Discourse With Saccaka viññāṇaṁ viññāṇattāyaṁ viññāṇe 18 15 En Ru

Seyyathāpi vā pana, bho gotama, ye kecime balakaraṇīyā kammantā karīyanti, sabbe te pathaviṁ nissāya pathaviyaṁ patiṭṭhāya. Evamete balakaraṇīyā kammantā karīyanti.
All the hard work that gets done depends on the earth and is grounded on the earth. mn35
Evamete balakaraṇīyā kammantā karīyanti. Evameva kho, bho gotama, rūpattāyaṁ purisapuggalo rūpe patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, vedanattāyaṁ purisapuggalo vedanāyaṁ patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, saññattāyaṁ purisapuggalo saññāyaṁ patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, saṅkhārattāyaṁ purisapuggalo saṅkhāresu patiṭṭhāya puññaṁ vā apuññaṁ vā pasavati, viññāṇattāyaṁ purisapuggalo viññāṇe patiṭṭhāya puññaṁ vā apuññaṁ vā pasavatī”ti.
mn35 In the same way, an individual’s self is form. Grounded on form they create merit and wickedness. An individual’s self is feeling … perception … choices … consciousness. Grounded on consciousness they create merit and wickedness.”

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions viññāṇaṁ viññāṇassa viññāṇan’tissa viññāṇūpanisaṁ 8 1 En Ru

Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbatakandarapadarasākhā paripūreti. Pabbatakandarapadarasākhāparipūrā kusobbhe paripūrenti. Kusobbhā paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā mahāsamuddaṁ paripūrenti. Evameva kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṁ viññāṇaṁ, viññāṇūpanisaṁ nāmarūpaṁ, nāmarūpūpanisaṁ saḷāyatanaṁ, saḷāyatanūpaniso phasso, phassūpanisā vedanā, vedanūpanisā taṇhā, taṇhūpanisaṁ upādānaṁ, upādānūpaniso bhavo, bhavūpanisā jāti, jātūpanisaṁ dukkhaṁ, dukkhūpanisā saddhā, saddhūpanisaṁ pāmojjaṁ, pāmojjūpanisā pīti, pītūpanisā passaddhi, passaddhūpanisaṁ sukhaṁ, sukhūpaniso samādhi, samādhūpanisaṁ yathābhūtañāṇadassanaṁ, yathābhūtañāṇadassanūpanisā nibbidā, nibbidūpaniso virāgo, virāgūpanisā vimutti, vimuttūpanisaṁ khaye ñāṇan”ti.
It’s like when it rains heavily on a mountain top, and the water flows downhill to fill the hollows, crevices, and creeks. As they become full, they fill up the pools. The pools fill up the lakes, the lakes fill up the streams, and the streams fill up the rivers. And as the rivers become full, they fill up the ocean. In the same way, ignorance is a vital condition for choices. … Freedom is a vital condition for the knowledge of ending.” " kusobbhe → kussubbhe (bj, sya-all, km); kusubbhe (pts1ed, pts2ed) " }

sn12.59 Viññāṇasutta Nidānasaṁyuttaṁ Consciousness viññāṇasutta viññāṇassa viññāṇapaccayā viññāṇanirodhā 8 2 En Ru

Seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni …pe…
Suppose there was a great tree. And its roots going downwards and across all draw the sap upwards. …
Tassa yāni ceva mūlāni …pe… evameva kho, bhikkhave, saṁyojaniyesu dhammesu assādānupassino viharato viññāṇassa avakkanti hoti …pe….
And its roots going downwards and across all draw the sap upwards. … In the same way, there are things that are prone to being fettered. When you concentrate on the gratification provided by these things, consciousness is conceived. …

sn12.61 Assutavāsutta Nidānasaṁyuttaṁ Unlearned viññāṇaṁ viññāṇanirodho viññāṇasmimpi 6 1 En Ru

Seyyathāpi, bhikkhave, makkaṭo araññe pavane caramāno sākhaṁ gaṇhati, taṁ muñcitvā aññaṁ gaṇhati, taṁ muñcitvā aññaṁ gaṇhati; evameva kho, bhikkhave, yamidaṁ vuccati cittaṁ itipi, mano itipi, viññāṇaṁ itipi, taṁ rattiyā ca divasassa ca aññadeva uppajjati aññaṁ nirujjhati.
It’s like a monkey moving through the forest. It grabs hold of one branch, lets it go, and grabs another; then it lets that go and grabs yet another. In the same way, that which is called ‘mind’ and also ‘sentience’ and also ‘consciousness’ arises as one thing and ceases as another all day and all night.

sn12.64 Atthirāgasutta Nidānasaṁyuttaṁ If There Is Desire viññāṇaṁ viññāṇe 19 2 En Ru

Seyyathāpi, bhikkhave, rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā suparimaṭṭhe vā phalake bhittiyā vā dussapaṭṭe vā itthirūpaṁ vā purisarūpaṁ vā abhinimmineyya sabbaṅgapaccaṅgaṁ; evameva kho, bhikkhave, kabaḷīkāre ce āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṁ tattha viññāṇaṁ virūḷhaṁ.
Suppose an artist or painter had some dye, red lac, turmeric, indigo, or rose madder. And on a polished plank or a wall or a canvas they’d create the image of a woman or a man, complete in all its various parts. In the same way, if there is desire, relishing, and craving for solid food, consciousness becomes established there and grows.

sn12.67 Naḷakalāpīsutta Nidānasaṁyuttaṁ Bundles of Reeds viññāṇapaccayā viññāṇaṁ viññāṇan viññāṇaṁ viññāṇan’ti viññāṇanirodho viññāṇanirodhā viññāṇassa 21 1 En Ru

Seyyathāpi, āvuso, dve naḷakalāpiyo aññamaññaṁ nissāya tiṭṭheyyuṁ. Evameva kho, āvuso, nāmarūpapaccayā viññāṇaṁ;
Suppose there were two bundles of reeds leaning up against each other. In the same way, name and form are conditions for consciousness.

sn22.54 Bījasutta Khandhasaṁyuttaṁ A Seed viññāṇaṭṭhitiyo viññāṇaṁ viññāṇassa viññāṇadhātuyā 11 3 En Ru

Seyyathāpi, bhikkhave, āpodhātu, evaṁ nandirāgo daṭṭhabbo. Seyyathāpi, bhikkhave, pañca bījajātāni, evaṁ viññāṇaṁ sāhāraṁ daṭṭhabbaṁ.
Relishing and greed should be seen as like the water element. Consciousness with its fuel should be seen as like the five kinds of plants propagated from seeds.

sn22.79 Khajjanīyasutta Khandhasaṁyuttaṁ Itchy evaṁviññāṇo viññāṇameva viññāṇaṁ viññāṇattāya viññāṇan’ti viññāṇena viññāṇasmiṁ viññāṇassa viññāṇaṁ viññāṇasmimpi 28 7 En Ru

Ahañceva kho pana anāgataṁ viññāṇaṁ abhinandeyyaṁ; anāgatampāhaṁ addhānaṁ evameva viññāṇena khajjeyyaṁ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmī’ti.
If I were to look forward to enjoying consciousness in the future, I’d be itched by consciousness in the future just as I am today.’ sn22.79

sn22.95 Pheṇapiṇḍūpamasutta Khandhasaṁyuttaṁ A Lump of Foam viññāṇaṁ viññāṇe viññāṇasmimpi 5 7 En Ru

Seyyathāpi, bhikkhave, māyākāro vā māyākārantevāsī vā catumahāpathe māyaṁ vidaṁseyya. Tamenaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. Tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. Kiñhi siyā, bhikkhave, māyāya sāro? Evameva kho, bhikkhave, yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ …pe… yaṁ dūre santike vā, taṁ bhikkhu passati nijjhāyati yoniso upaparikkhati. Tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. Kiñhi siyā, bhikkhave, viññāṇe sāro?
Suppose a magician or their apprentice was to perform a magic trick at the crossroads. And a person with clear eyes would see it and contemplate it, examining it carefully. And it would appear to them as completely void, hollow, and insubstantial. For what substance could there be in a magic trick? In the same way, a mendicant sees and contemplates any kind of consciousness at all—past, future, or present; internal or external; coarse or fine; inferior or superior; near or far—examining it carefully. And it appears to them as completely void, hollow, and insubstantial. For what substance could there be in consciousness? catumahāpathe → cātummahāpathe (bj, sya-all, km); mahāpathe (pts1ed) bubbuḷūpamā → pubbuḷūpamā (sya-all); bubbuḷupamā (pts1ed); pubbuḷopamā (mr)

sn22.100 Dutiyagaddulabaddhasutta Khandhasaṁyuttaṁ A Leash (2nd) viññāṇaṁ viññāṇaññeva 3 2 En Ru

Seyyathāpi, bhikkhave, rajako vā cittakārako vā rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā suparimaṭṭhe phalake vā bhittiyā vā dussapaṭṭe vā itthirūpaṁ vā purisarūpaṁ vā abhinimmineyya sabbaṅgapaccaṅgiṁ; evameva kho, bhikkhave, assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti, vedanaññeva …pe… saññaññeva … saṅkhāreyeva … viññāṇaññeva abhinibbattento abhinibbatteti.
Suppose an artist or painter had some dye, red lac, turmeric, indigo, or rose madder. And on a polished plank or a wall or a canvas they’d create the image of a woman or a man, complete in all its various parts. In the same way, when an unlearned ordinary person creates a future life, all they create is form, feeling, perception, choices, and consciousness. mañjiṭṭhāya → mañjeṭṭhāya (bj, sya-all, km); mañjeṭṭhiyā (pts1ed) " }

sn35.245 Kiṁsukopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Parrot Tree viññāṇassetaṁ 1 15 En Ru

‘Nagarassāmī’ti kho, bhikkhu, viññāṇassetaṁ adhivacanaṁ. ‘Majjhe siṅghāṭako’ti kho, bhikkhu, catunnetaṁ mahābhūtānaṁ adhivacanaṁ—
‘The lord of the city’ is a term for consciousness. ‘The central square’ is a term for the four primary elements: