Yonisomanasikārā 2 texts and 11 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
dn28yonisomanasikārā8Pi En Ru dhamma

jānāti, bhante, bhagavā aparaṁ puggalaṁ paccattaṁ yonisomanasikārā   The Buddha knows by rationally applying the mind to another individual:  
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:  
The Buddha knows by rationally applying the mind to another individual:  
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:  
The Buddha knows by rationally applying the mind to another individual:  
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:  
The Buddha knows by rationally applying the mind to another individual:  
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:  
The Buddha knows by rationally applying the mind to another individual:  
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:  
The Buddha knows by rationally applying the mind to another individual:  
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:  
The Buddha knows by rationally applying the mind to another individual:  
Jānāti, bhante, bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā:  
The Buddha knows by rationally applying the mind to another individual:  

sn46.8yonisomanasikārā3Pi En Ru dhamma

“Jāneyya nu kho, āvuso upavāna, bhikkhu ‘paccattaṁ yonisomanasikārā evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantī’”ti?   “Reverend Upavāna, can a mendicant know by investigating inside themselves that the seven awakening factors are well implemented so that they lead to living at ease?”  
“Jāneyya kho, āvuso sāriputta, bhikkhu ‘paccattaṁ yonisomanasikārā evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantī’”ti.  
“They can, Reverend Sāriputta.  
“Evaṁ kho, āvuso sāriputta, bhikkhu jāneyya ‘paccattaṁ yonisomanasikārā evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantī’”ti.  
That’s how a mendicant can know by investigating inside themselves that the seven awakening factors are well implemented so that they lead to living at ease.”