Bhikkhuniyo, 3 texts and 7 matches in Suttanta +KN Pali


Sutta Title Words Ct Mr Links Type Quote
an8.8bhikkhuniyo1Pi En Ru dhamma

bhikkhū, bhikkhuniyo, upāsakā, upāsikāyo.   monks, nuns, laymen, and laywomen.  

mn73bhikkhuniyo3Pi En Ru dhamma

“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino.   “Leaving aside Master Gotama, the monks, the nuns, and the celibate laymen,  
“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino.  
“Leaving aside Master Gotama, the monks, the nuns, the celibate laymen, and the laymen enjoying sensual pleasures,  
“Tiṭṭhatu bhavaṁ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihiniyo odātavasanā brahmacāriniyo.  
“Leaving aside Master Gotama, the monks, the nuns, the celibate laymen, the laymen enjoying sensual pleasures, and the celibate laywomen,  

sn55.11bhikkhuniyo3Pi En Ru dhamma

“Catūhi kho, bhikkhuniyo, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.   “Nuns, a noble disciple who has four things is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.  
Idha, bhikkhuniyo, ariyasāvako buddhe aveccappasādena samannāgato hoti— 
It’s when a noble disciple has experiential confidence in the Buddha …  
Imehi kho, bhikkhuniyo, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo”ti.  
A noble disciple who has these four things is a stream-enterer, not liable to be reborn in the underworld, bound for awakening.”