Moggallānā 12 texts and 28 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an2.130-140sāriputtamoggallānā’ti2Pi En Ru dhamma

‘tādiso homi yādisā sāriputtamoggallānā’ti.   ‘May I be like Sāriputta and Moggallāna!’  
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ yadidaṁ sāriputtamoggallānā”ti.  
These are a standard and a measure for my monk disciples, that is, Sāriputta and Moggallāna.”  

an4.176sāriputtamoggallānā sāriputtamoggallānā’ti2Pi En Ru dhamma

‘tādiso homi yādisā sāriputtamoggallānā’ti.   ‘May I be like Sāriputta and Moggallāna!’  
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ, yadidaṁ sāriputtamoggallānā.  
These are a standard and a measure for my monk disciples, that is, Sāriputta and Moggallāna.  

an4.243sāriputtamoggallānā1Pi En Ru dhamma

Nanu, ānanda, yāni kānici adhikaraṇāni uppajjanti, sabbāni tāni tumhe ceva vūpasametha sāriputtamoggallānā ca.   Shouldn’t you, together with Sāriputta and Moggallāna, settle all disciplinary issues that come up?  

an7.61moggallānā’ti1Pi En Ru dhamma

“Pacalāyasi no tvaṁ, moggallāna, pacalāyasi no tvaṁ, moggallānā”ti?   “Are you nodding off, Moggallāna? Are you nodding off?”  

an10.89sāriputtamoggallānā sāriputtamoggallānā’ti7Pi En Ru dhamma

“pāpicchā, bhante, sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.   “Sir, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”  
Pesalā sāriputtamoggallānā”ti.  
they’re good monks.”  
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.  
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”  
Pesalā sāriputtamoggallānā”ti.  
they’re good monks.”  
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā, pāpikānaṁ icchānaṁ vasaṁ gatā”ti.  
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”  
Pesalā sāriputtamoggallānā”ti.  
they’re good monks.”  
Pesalā sāriputtamoggallānā”ti.  
they’re good monks.”  

mn5moggallānā’ti1Pi En Ru dhamma

“Paṭibhātu taṁ, āvuso moggallānā”ti.   “Then speak as you feel inspired,” said Sāriputta.  

mn67sāriputtamoggallānā1Pi En Ru dhamma

Ahaṁ vā hi, moggallāna, bhikkhusaṅghaṁ parihareyyaṁ sāriputtamoggallānā vā”ti.   For either I should lead the mendicant Saṅgha, or else Sāriputta and Moggallāna.”  

sn6.9sāriputtamoggallānā’ti1Pi En Ru dhamma

Pesalā sāriputtamoggallānā”ti.   they’re good monks.”  

sn6.10sāriputtamoggallānā sāriputtamoggallānā’ti5Pi En Ru dhamma

“pāpicchā, bhante, sāriputtamoggallānā pāpikānaṁ icchānaṁ vasaṁ gatā”ti.   “Sir, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”  
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ. Pesalā sāriputtamoggallānā”ti.  
Have confidence in Sāriputta and Moggallāna, they’re good monks.”  
“kiñcāpi me, bhante, bhagavā saddhāyiko paccayiko; atha kho pāpicchāva bhante, sāriputtamoggallānā pāpikānaṁ icchānaṁ vasaṁ gatā”ti.  
“Despite my faith and trust in the Buddha, Sāriputta and Moggallāna have corrupt wishes. They’ve fallen under the sway of corrupt wishes.”  
Pasādehi, kokālika, sāriputtamoggallānesu cittaṁ. Pesalā sāriputtamoggallānā”ti.  
Have confidence in Sāriputta and Moggallāna, they’re good monks.”  
pesalā sāriputtamoggallānā”ti.  
Have confidence in Sāriputta and Moggallāna, they’re good monks.”  

sn17.23sāriputtamoggallānāti1Pi En Ru dhamma

tādiso, tāta, bhavāhi yādisā sāriputtamoggallānāti.   please be like Sāriputta and Moggallāna.’  

sn47.14sāriputtamoggallānā4Pi En Ru dhamma

Asuññā me, bhikkhave, parisā hoti, anapekkhā tassaṁ disāyaṁ hoti, yassaṁ disāyaṁ sāriputtamoggallānā viharanti.   When Sāriputta and Moggallāna were alive, my assembly was never empty; I had no concern for any region where they stayed.  
seyyathāpi mayhaṁ sāriputtamoggallānā.  
Sāriputta and Moggallāna were to me.  
Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi bhagavantānaṁ etapparamaṁyeva sāvakayugaṁ bhavissati—seyyathāpi mayhaṁ sāriputtamoggallānā.  
 
evameva kho, bhikkhave, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputtamoggallānā parinibbutā.  
In the same way, in the great Saṅgha that stands with heartwood, Sāriputta and Moggallāna have become fully extinguished.  

sn55.52sāriputtamoggallānā sāriputtamoggallānāpi2Pi En Ru dhamma

“Kacci pana, bhante, sāriputtamoggallānā arogā ceva balavanto cā”ti?   “And we hope that Sāriputta and Moggallāna are healthy and well.”  
“Sāriputtamoggallānāpi kho, āvuso, arogā ceva balavanto cā”ti.  
“They are.”