Yonisomanasikārā 15 texts and 80 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.68 Aññatitthiyasutta Followers of Other Religions yonisomanasikāro 1 0 Pi En Ru

‘“Yonisomanasikāro”tissa vacanīyaṁ.
You should say: ‘Rational application of mind.
Tassa yoniso manasi karoto anuppanno ceva moho nuppajjati uppanno ca moho pahīyati.
When you apply the mind rationally, delusion doesn’t arise, or if it’s already arisen it’s given up.
Ayaṁ kho, āvuso, hetu ayaṁ paccayo yena anuppanno vā moho nuppajjati uppanno ca moho pahīyatī’”ti.
This is the cause, this is the reason why delusion doesn’t arise, or if it’s already arisen it’s given up.’” "
Aṭṭhamaṁ. "

an10.61 Avijjāsutta Ignorance ayonisomanasikāro’tissa ayonisomanasikārampāhaṁ ayonisomanasikārassa ayonisomanasikāraṁ ayonisomanasikāro yonisomanasikāro’tissa yonisomanasikārampāhaṁ yonisomanasikārassa yonisomanasikāraṁ yonisomanasikāro 14 2 Pi En Ru

‘Ayonisomanasikāro’tissa vacanīyaṁ.
You should say: ‘Irrational application of mind.’
Ayonisomanasikārampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that irrational application of mind is fueled by something, it’s not unfueled.
Ko cāhāro ayonisomanasikārassa?
And what is the fuel for irrational application of mind?
‘Assaddhiyan’tissa vacanīyaṁ.
You should say: ‘Lack of faith.’
Assaddhiyampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that lack of faith is fueled by something, it’s not unfueled.
Ko cāhāro assaddhiyassa?
And what is the fuel for lack of faith?
Yonisomanasikāro’tissa vacanīyaṁ.
You should say: ‘Rational application of mind.’
Yonisomanasikārampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that rational application of mind is fueled by something, it’s not unfueled.
Ko cāhāro yonisomanasikārassa?
And what is the fuel for rational application of mind?
‘Saddhā’tissa vacanīyaṁ.
You should say: ‘Faith.’
Saddhampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that faith is fueled by something, it’s not unfueled.
Ko cāhāro saddhāya?
And what is the fuel for faith?

an10.62 Taṇhāsutta Craving ayonisomanasikāro’tissa ayonisomanasikārampāhaṁ ayonisomanasikārassa ayonisomanasikāraṁ ayonisomanasikāro yonisomanasikāro’tissa yonisomanasikārampāhaṁ yonisomanasikārassa yonisomanasikāraṁ yonisomanasikāro 12 2 Pi En Ru

‘Ayonisomanasikāro’tissa vacanīyaṁ.
You should say: ‘Irrational application of mind.’
Ayonisomanasikārampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that irrational application of mind is fueled by something, it’s not unfueled.
Ko cāhāro ayonisomanasikārassa?
And what is the fuel for irrational application of mind?
‘Assaddhiyan’tissa vacanīyaṁ.
You should say: ‘Lack of faith.’
Assaddhiyampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that lack of faith is fueled by something, it’s not unfueled.
Ko cāhāro assaddhiyassa?
And what is the fuel for lack of faith?
Yonisomanasikāro’tissa vacanīyaṁ.
You should say: ‘Rational application of mind.’
Yonisomanasikārampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that rational application of mind is fueled by something, it’s not unfueled.
Ko cāhāro yonisomanasikārassa?
And what is the fuel for rational application of mind?
‘Saddhā’tissa vacanīyaṁ.
You should say: ‘Faith.’
Saddhampāhaṁ, bhikkhave, sāhāraṁ vadāmi, no anāhāraṁ.
I say that faith is fueled by something, it’s not unfueled.
Ko cāhāro saddhāya?
And what is the fuel for faith?

dn34 Dasuttarasutta Up to Ten yonisomanasikāramūlakā 1 17 Pi En Ru

Nava yonisomanasikāramūlakā dhammā, yonisomanasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati, samāhite citte yathābhūtaṁ jānāti passati, yathābhūtaṁ jānaṁ passaṁ nibbindati, nibbindaṁ virajjati, virāgā vimuccati.
Nine things rooted in rational application of mind. When you apply the mind rationally, joy springs up. When you’re joyful, rapture springs up. When the mind is full of rapture, the body becomes tranquil. When the body is tranquil, you feel bliss. And when you’re blissful, the mind becomes immersed. When your mind is immersed, you truly know and see. When you truly know and see, you grow disillusioned. Being disillusioned, desire fades away. When desire fades away you’re freed.
Ime nava dhammā bahukārā.
dn34
Katame nava dhammā bhāvetabbā?
What nine things should be developed?
Nava pārisuddhipadhāniyaṅgāni—
Nine factors of trying to be pure.

sn45.55 Yonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind (1st) yonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 6 0 Pi En Ru

Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which rely on seclusion, fading away, and cessation, and ripen as letting go.
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.” "
Sattamaṁ. "

sn45.62 Dutiyayonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind (2nd) dutiyayonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 6 0 Pi En Ru

Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ …pe… sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ.
It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which culminate in the removal of greed, hate, and delusion.
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.”
Sattamaṁ.
sn45.62

sn45.69 Yonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind (1st) yonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 5 0 Pi En Ru

Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which rely on seclusion, fading away, and cessation, and ripen as letting go.
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.” "
Sattamaṁ. "

sn45.76 Dutiyayonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind (2nd) dutiyayonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 5 0 Pi En Ru

Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti …pe… sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ.
It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which culminate in the removal of greed, hate, and delusion.
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.”
Sattamaṁ.
sn45.76

sn45.83 Yonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind yonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 5 0 Pi En Ru

Yonisomanasikārasampadāsutta
Accomplishment in Rational Application of Mind
“Yathayidaṁ, bhikkhave, yonisomanasikārasampadā.
“… accomplishment in rational application of mind.
Yonisomanasikārasampannassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.
A mendicant accomplished in rational application of mind can expect to develop and cultivate the noble eightfold path.
Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which rely on seclusion, fading away, and cessation, and ripen as letting go.
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.” "
Sattamaṁ. "

sn45.90 Dutiyayonisomanasikārasampadāsutta Maggasaṁyuttaṁ Accomplishment in Rational Application of Mind (2nd) dutiyayonisomanasikārasampadāsutta yonisomanasikārasampadā yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 5 0 Pi En Ru

Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?
And how does a mendicant accomplished in rational application of mind develop and cultivate the noble eightfold path?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ …pe… sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ.
It’s when a mendicant develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion, which culminate in the removal of greed, hate, and delusion.
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti, ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.
That’s how a mendicant accomplished in rational application of mind develops and cultivates the noble eightfold path.”
Sattamaṁ.
sn45.90

sn46.13 Dutiyasūriyūpamasutta Bojjhaṅgasaṁyuttaṁ The Simile of the Sun (2nd) yonisomanasikāro yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 4 1 Pi En Ru

Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti?
And how does a mendicant with rational application of mind develop and cultivate the seven awakening factors?
Idha, bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ …pe…
It’s when a mendicant develops the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion,
upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
and equanimity, which rely on seclusion, fading away, and cessation, and ripen as letting go.
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti.
That’s how a mendicant with rational application of mind develops and cultivates the seven awakening factors.” "

sn46.24 Ayonisomanasikārasutta Bojjhaṅgasaṁyuttaṁ Irrational Application of Mind ayonisomanasikārasutta 2 0 Pi En Ru

Ayonisomanasikārasutta
Irrational Application of Mind Ayonisomanasikārasutta → yonisosuttaṁ (bj); ayoniso (pts1ed) "
“Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati;
“Mendicants, when you apply the mind irrationally, sensual desire,
anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati;
ill will,
anuppannañceva thinamiddhaṁ uppajjati, uppannañca thinamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati;
dullness and drowsiness,

sn46.32 Dutiyakusalasutta Bojjhaṅgasaṁyuttaṁ Skillful (2nd) yonisomanasikāramūlakā yonisomanasikārasamosaraṇā yonisomanasikāro yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 6 0 Pi En Ru

Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti?
And how does a mendicant with rational application of mind develop and cultivate the seven awakening factors?
Idha, bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ …pe…
It’s when a mendicant develops the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion,
upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
and equanimity, which rely on seclusion, fading away, and cessation, and ripen as letting go.
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti.
That’s how a mendicant with rational application of mind develops and cultivates the seven awakening factors.” "

sn46.35 Ayonisomanasikārasutta Bojjhaṅgasaṁyuttaṁ Irrational Application of Mind ayonisomanasikārasutta yonisomanasikārasutta 4 0 Pi En Ru

Ayonisomanasikārasutta
Irrational Application of Mind Ayonisomanasikārasutta → yonisosuttaṁ (bj); yoniso 1 (pts1ed)
“Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattati; anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattati; anuppannañceva thinamiddhaṁ uppajjati, uppannañca thinamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati; anuppannañceva uddhaccakukkuccaṁ uppajjati, uppannañca uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati; anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattatī”ti.
“Mendicants, when you apply the mind irrationally, sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt arise, and once arisen they increase and grow.”
Pañcamaṁ.

Yonisomanasikārasutta
Yonisomanasikārasutta → yonisosuttaṁ (bj); yoniso 2 (pts1ed) "
“Yoniso ca kho, bhikkhave, manasikaroto anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṁ gacchati …pe… anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṁ gacchatī”ti.
“Mendicants, when you apply the mind rationally, the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, immersion, and equanimity arise, and once they’ve arisen, they’re fully developed.” "
Chaṭṭhaṁ. "

sn46.49 Ajjhattikaṅgasutta Bojjhaṅgasaṁyuttaṁ Interior yonisomanasikāro yonisomanasikārasampannassetaṁ yonisomanasikārasampanno 4 0 Pi En Ru

Kathañca, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti?
sn46.49
Idha, bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ …pe…
sn46.49
upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
sn46.49
Evaṁ kho, bhikkhave, bhikkhu yonisomanasikārasampanno satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkarotī”ti.
"