Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 35.14  Linked Discourses 35.14
  • 2. Yamakavagga  2. Pairs

Dutiyapubbesambodhasutta 
Dutiyapubbesambodhasutta → dutiyasambodhasuttaṁ (bj); sambodhena 2 (pts1ed)
Before My Awakening (Exterior)

“Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:  “Mendicants, before my awakening—when I was still unawakened but intent on awakening—I thought:
‘ko nu kho rūpānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ?  ‘What’s the gratification, the drawback, and the escape when it comes to sights …
Ko saddānaṁ …pe…  sounds …
ko gandhānaṁ …  smells …
ko rasānaṁ …  tastes …
ko phoṭṭhabbānaṁ …  touches …
ko dhammānaṁ assādo, ko ādīnavo, kiṁ nissaraṇan’ti?  and ideas?’ …”
Tassa mayhaṁ, bhikkhave, etadahosi: 
‘yaṁ kho rūpe paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpānaṁ assādo. 
Yaṁ rūpā aniccā dukkhā vipariṇāmadhammā, ayaṁ rūpānaṁ ādīnavo. 
Yo rūpesu chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpānaṁ nissaraṇaṁ. 
Yaṁ sadde … 
gandhe … 
rase … 
phoṭṭhabbe … 
yaṁ dhamme paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ dhammānaṁ assādo. 
Yaṁ dhammā aniccā dukkhā vipariṇāmadhammā, ayaṁ dhammānaṁ ādīnavo. 
Yo dhammesu chandarāgavinayo chandarāgappahānaṁ, idaṁ dhammānaṁ nissaraṇan’ti. 

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 

Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ bāhirānaṁ āyatanānaṁ evaṁ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ. 

Ñāṇañca pana me dassanaṁ udapādi: 
‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’”ti. 

Dutiyaṁ. 

Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.