Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pali MS. Translated by Bhikkhu Sujato

  • Udāna 8.10  Heartfelt Sayings 8.10

Dutiyadabbasutta  Dabba (2nd)

Evaṁ me sutaṁ—  So I have heard.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.  At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tatra kho bhagavā bhikkhū āmantesi:  There the Buddha addressed the mendicants,
“bhikkhavo”ti.  “Mendicants!”
“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.  “Venerable sir,” they replied.
Bhagavā etadavoca:  The Buddha said this:

“Dabbassa, bhikkhave, mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi.  “Mendicants, when Dabba the Mallian rose into the air and, sitting cross-legged in midair, entered and withdrew from the fire element before becoming fully quenched, his body burning and combusting left neither ashes nor soot to be found.
Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi;  It’s like when ghee or oil blaze and burn, and neither ashes nor soot are found.
evamevaṁ kho, bhikkhave, dabbassa mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī”ti.  In the same way, when Dabba the Mallian rose into the air and, sitting cross-legged in midair, entered and withdrew from the fire element before becoming fully quenched, his body burning and combusting left neither ashes nor soot to be found.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:  Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Ayoghanahatasseva,  “Just as the glow of iron struck
jalato jātavedaso; 
jātavedaso → jātavedassa (sya-all); jātavedasso (pts-vp-pli1)
by a hammer in the fire of Jātaveda
Anupubbūpasantassa,  gradually dissipates,
yathā na ñāyate gati.  its destiny unknown;

Evaṁ sammāvimuttānaṁ,  in the same way, for the rightly released,
kāmabandhoghatārinaṁ;  who have crossed the flood of sensual bonds,
Paññāpetuṁ gati natthi,  and attained unshakable happiness,
pattānaṁ acalaṁ sukhan”ti.  their destiny cannot be found.”

Dasamaṁ. 

Pāṭaligāmiyavaggo aṭṭhamo. 

Tassuddānaṁ 

Nibbānā caturo vuttā, 
cundo pāṭaligāmiyā; 
Dvidhāpatho visākhā ca, 
dabbena saha te dasāti. 

Udāne vaggānamuddānaṁ 

Vaggamidaṁ paṭhamaṁ varabodhi, 
Vaggamidaṁ dutiyaṁ mucalindo; 
Nandakavaggavaro tatiyo tu, 
Meghiyavaggavaro ca catuttho. 

Pañcamavaggavarantidha soṇo, 
Chaṭṭhamavaggavaranti jaccandho; 
Chaṭṭhamavaggavaranti → chaṭṭhamavaggavaraṁ (bj, mr) | jaccandho → tu tamandho (mr)

Sattamavaggavaranti ca cūḷo, 
Pāṭaligāmiyamaṭṭhamavaggo. 
Pāṭaligāmiyamaṭṭhamavaggo → pāṭaligāmavaraṭṭhamavaggo (bj, mr); pāṭaligāmiyavaraṭṭhamavaggo (sya-all, km, pts-vp-pli1)

Asītimanūnakasuttavaraṁ, 
Vaggamidaṭṭhakaṁ suvibhattaṁ; 
Dassitaṁ cakkhumatā vimalena, 
Addhā hi taṁ udānamitīdamāhu. 
Addhā hi taṁ udānamitīdamāhu → addhā tamudānamitīdamāhu (bj); saddhā hi taṁ udānantidamāhu (sya-all, km, pts-vp-pli1); atthāyetaṁ udānamitimāhu (mr)

Udānapāḷi niṭṭhitā.  The Heartfelt Sayings are finished.

Pali MS. Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.
Loading dictionary...