Browser is not supported.
Pubbakaraṇaṁ
Sammajjanī padīpo ca, udakaṁ āsanena ca;
Uposathassa etāni, “pubbakaraṇa”nti vuccati.
Pubbakiccaṁ
Chanda, pārisuddhi, utukkhānaṁ, bhikkhunigaṇanā ca ovādo;
Uposathassa etāni, “pubbakicca”nti vuccati.
Pattakallaaṅgā
Uposatho, yāvatikā ca bhikkhunī kammappattā;
Sabhāgāpattiyo ca na vijjanti;
Vajjanīyā ca puggalā tasmiṁ na honti, “pattakalla”nti vuccati.
Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhunisaṅghassa anumatiyā pātimokkhaṁ uddisituṁ ārādhanaṁ karoma.
Browser is not supported.
Suṇātu me ayye saṅgho.
Ajjuposatho pannaraso,
yadi saṅghassa pattakallaṁ, saṅgho uposathaṁ kareyya, pātimokkhaṁ uddiseyya.
Kiṁ saṅghassa pubbakiccaṁ?
Pārisuddhiṁ ayyāyo ārocetha,
pātimokkhaṁ uddisissāmi,
taṁ sabbāva santā sādhukaṁ suṇoma manasi karoma.
Yassā siyā āpatti, sā āvikareyya,
asantiyā āpattiyā tuṇhī bhavitabbaṁ,
tuṇhībhāvena kho panāyyāyo, “parisuddhā”ti vedissāmi.
Yathā kho pana paccekapuṭṭhassā veyyākaraṇaṁ hoti, evamevaṁ evarūpāya parisāya yāvatatiyaṁ anusāvitaṁ hoti.
Yā pana bhikkhunī yāvatatiyaṁ anusāviyamāne saramānā santiṁ āpattiṁ nāvikareyya, sampajānamusāvādassā hoti.
Sampajānamusāvādo kho panāyyāyo, antarāyiko dhammo vutto bhagavatā,
tasmā saramānāya bhikkhuniyā āpannāya visuddhāpekkhāya santī āpatti āvikātabbā,
āvikatā hissā phāsu hoti.
Uddiṭṭhaṁ kho, ayyāyo, nidānaṁ.
Tatthāyyāyo pucchāmi, kaccittha parisuddhā,
dutiyampi pucchāmi, kaccittha parisuddhā,
tatiyampi pucchāmi, kaccittha parisuddhā,
parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Nidānaṁ niṭṭhitaṁ.
Browser is not supported.
Tatrime aṭṭha pārājikā dhammā uddesaṁ āgacchanti.
Pārājika 2. Adinnādānasikkhāpadaṁ pm Yā pana bhikkhunī gāmā vā araññā vā adinnaṁ theyyasaṅkhātaṁ ādiyeyya, yathārūpe adinnādāne rājāno coraṁ gahetvā haneyyuṁ vā bandheyyuṁ vā pabbājeyyuṁ vā corāsi bālāsi mūḷhāsi thenāsīti, tathārūpaṁ bhikkhunī adinnaṁ ādiyamānā ayampi pārājikā hoti asaṁvāsā.
Pārājika 3. Manussaviggahasikkhāpadaṁ pm Yā pana bhikkhunī sañcicca manussaviggahaṁ jīvitā voropeyya, satthahārakaṁ vāssa pariyeseyya, maraṇavaṇṇaṁ vā saṁvaṇṇeyya, maraṇāya vā samādapeyya, “ambho purisa, kiṁ tuyhiminā pāpakena dujjīvitena, mataṁ te jīvitā seyyo”ti, iti cittamanā cittasaṅkappā anekapariyāyena maraṇavaṇṇaṁ vā saṁvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājikā hoti asaṁvāsā.
Pārājika 4. Uttarimanussadhammasikkhāpadaṁ pm Yā pana bhikkhunī anabhijānaṁ uttarimanussadhammaṁ attupanāyikaṁ alamariyañāṇadassanaṁ samudācareyya, “iti jānāmi, iti passāmī”ti, tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā āpannā visuddhāpekkhā evaṁ vadeyya, “ajānamevaṁ, ayye, avacaṁ jānāmi, apassaṁ passāmi, tucchaṁ musā vilapi”nti, aññatra adhimānā, ayampi pārājikā hoti asaṁvāsā.
Pārājika 5. Ubbhajāṇumaṇḍalikāsikkhāpadaṁ pm Yā pana bhikkhunī avassutā avassutassa purisapuggalassa, adhakkhakaṁ ubbhajāṇumaṇḍalaṁ āmasanaṁ vā parāmasanaṁ vā gahaṇaṁ vā chupanaṁ vā paṭipīḷanaṁ vā sādiyeyya, ayampi pārājikā hoti asaṁvāsā ubbhajāṇumaṇḍalikā.
Pārājika 6. Vajjappaṭicchādikāsikkhāpadaṁ pm Yā pana bhikkhunī jānaṁ pārājikaṁ dhammaṁ ajjhāpannaṁ bhikkhuniṁ nevattanā paṭicodeyya, na gaṇassa āroceyya, yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avassaṭā vā, sā pacchā evaṁ vadeyya: “pubbevāhaṁ, ayye, aññāsiṁ etaṁ bhikkhuniṁ ‘evarūpā ca evarūpā ca sā bhaginī’ti, no ca kho attanā paṭicodessaṁ, na gaṇassa ārocessa”nti, ayampi pārājikā hoti asaṁvāsā vajjappaṭicchādikā.
Pārājika 7. Ukkhittānuvattikāsikkhāpadaṁ pm Yā pana bhikkhunī samaggena saṅghena ukkhittaṁ bhikkhuṁ dhammena vinayena satthusāsanena anādaraṁ appaṭikāraṁ akatasahāyaṁ tamanuvatteyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto, dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo, māyye, etaṁ bhikkhuṁ anuvattī”ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyaṁ ce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ, no ce paṭinissajjeyya, ayampi pārājikā hoti asaṁvāsā ukkhittānuvattikā.
Pārājika 8. Aṭṭhavatthukāsikkhāpadaṁ pm Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthaggahaṇaṁ vā sādiyeyya, saṅghāṭikaṇṇaggahaṇaṁ vā sādiyeyya, santiṭṭheyya vā, sallapeyya vā, saṅketaṁ vā gaccheyya, purisassa vā abbhāgamanaṁ sādiyeyya, channaṁ vā anupaviseyya, kāyaṁ vā tadatthāya upasaṁhareyya etassa asaddhammassa paṭisevanatthāya, ayampi pārājikā hoti asaṁvāsā aṭṭhavatthukā.
Uddiṭṭhā kho, ayyāyo, aṭṭha pārājikā dhammā.
Yesaṁ bhikkhunī aññataraṁ vā aññataraṁ vā āpajjitvā na labhati bhikkhunīhi saddhiṁ saṁvāsaṁ
yathā pure, tathā pacchā, pārājikā hoti asaṁvāsā.
Tatthāyyāyo pucchāmi, kaccittha parisuddhā,
dutiyampi pucchāmi, kaccittha parisuddhā,
tatiyampi pucchāmi, kaccittha parisuddhā,
parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Pārājikaṁ niṭṭhitaṁ.
Browser is not supported.
Ime kho panāyyāyo sattarasa saṅghādisesā dhammā uddesaṁ āgacchanti.
Saṅghādisesa 1. Ussayavādikāsikkhāpadaṁ pm Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā dāsena vā kammakārena vā antamaso samaṇaparibbājakenāpi, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 2. Corīvuṭṭhāpikāsikkhāpadaṁ pm Yā pana bhikkhunī jānaṁ coriṁ vajjhaṁ viditaṁ anapaloketvā rājānaṁ vā saṅghaṁ vā gaṇaṁ vā pūgaṁ vā seṇiṁ vā, aññatra kappā vuṭṭhāpeyya, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 3. Ekagāmantaragamanasikkhāpadaṁ pm Yā pana bhikkhunī ekā vā gāmantaraṁ gaccheyya, ekā vā nadīpāraṁ gaccheyya, ekā vā rattiṁ vippavaseyya, ekā vā gaṇamhā ohiyeyya, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 4. Ukkhittakaosāraṇasikkhāpadaṁ pm Yā pana bhikkhunī samaggena saṅghena ukkhittaṁ bhikkhuniṁ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṁ, anaññāya gaṇassa chandaṁ osāreyya, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 5. Bhojanapaṭiggahaṇapaṭhamasikkhāpadaṁ pm Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṁ vā, bhojanīyaṁ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 6. Bhojanapaṭiggahaṇadutiyasikkhāpadaṁ pm Yā pana bhikkhunī evaṁ vadeyya: “kiṁ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṁ anavassutā, iṅgha, ayye, yaṁ te eso purisapuggalo deti khādanīyaṁ vā bhojanīyaṁ vā, taṁ tvaṁ sahatthā paṭiggahetvā khāda vā bhuñja vā”ti, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 7. Sañcarittasikkhāpadaṁ Yā pana bhikkhunī sañcarittaṁ samāpajjeyya itthiyā vā purisamatiṁ, purisassa vā itthimatiṁ, jāyattane vā jārattane vā antamaso taṅkhaṇikāyapi, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 8. Duṭṭhadosasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniṁ duṭṭhā dosā appatītā amūlakena pārājikena dhammena anuddhaṁseyya: “appeva nāma naṁ imamhā brahmacariyā cāveyya”nti, tato aparena samayena samanuggāhīyamānā vā asa manuggāhīyamānā vā amūlakañceva taṁ adhikaraṇaṁ hoti, bhikkhunī ca dosaṁ patiṭṭhāti, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 9. Aññabhāgiyasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniṁ duṭṭhā dosā appatītā aññabhāgiyassa adhikaraṇassa kiñcidesaṁ lesamattaṁ upādāya pārājikena dhammena anuddhaṁseyya, “appeva nāma naṁ imamhā brahmacariyā cāveyya”nti, tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā aññabhāgiyañceva taṁ adhikaraṇaṁ hoti. Kocideso lesamatto upādinno, bhikkhunī ca dosaṁ patiṭṭhāti, ayampi bhikkhunī paṭhamāpattikaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 10. Sikkhaṁpaccācikkhaṇasikkhāpadaṁ pm Yā pana bhikkhunī kupitā anattamanā evaṁ vadeyya: “buddhaṁ paccācikkhāmi dhammaṁ paccācikkhāmi, saṅghaṁ paccācikkhāmi, sikkhaṁ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṁ santike brahmacariyaṁ carissāmī”ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye kupitā anattamanā evaṁ avaca ‘buddhaṁ paccācikkhāmi, dhammaṁ paccācikkhāmi, saṅghaṁ paccācikkhāmi, sikkhaṁ paccācikkhāmi, kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṁ santike brahmacariyaṁ carissāmī’ti, abhiramāyye, svākkhāto dhammo, cara brahmacariyaṁ sammā dukkhassa antakiriyāyā”ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 11. Adhikaraṇakupitasikkhāpadaṁ pm Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṁ vadeyya: “chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo”ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṁ avaca ‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’ti, ayyā kho chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyyā”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 12. Pāpasamācārapaṭhamasikkhāpadaṁ pm Bhikkhuniyo paneva saṁsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā: “bhaginiyo kho saṁsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṁ saṅgho vaṇṇetī”ti, evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṁ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyyuṁ, iccetaṁ kusalaṁ, no ce paṭinissajjeyyuṁ, imāpi bhikkhuniyo yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 13. Pāpasamācāradutiyasikkhāpadaṁ pm Yā pana bhikkhunī evaṁ vadeyya: “saṁsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṁsaddā evaṁsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha: ‘bhaginiyo kho saṁsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṁ saṅgho vaṇṇetī”’ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye, evaṁ avaca, saṁsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṁsaddā evaṁsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha, tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha: ‘bhaginiyo kho saṁsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṁ saṅgho vaṇṇetī”’ti, evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ, no ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 14. Saṅghabhedakasikkhāpadaṁ Yā pana bhikkhunī samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṁvattanikaṁ vā adhikaraṇaṁ samādāya paggayha tiṭṭheyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyyā, samaggassa saṅghassa bhedāya parakkami, bhedanasaṁvattanikaṁ vā adhikaraṇaṁ samādāya paggayha aṭṭhāsi, sametāyyā, saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 15. Bhedānuvattakasikkhāpadaṁ Tassāyeva kho pana bhikkhuniyā bhikkhuniyo honti anuvattikā vaggavādikā ekā vā dve vā tisso vā, tā evaṁ vadeyyuṁ: “māyyāyo, etaṁ bhikkhuniṁ kiñci avacuttha dhammavādinī cesā bhikkhunī, vinayavādinī cesā bhikkhunī, amhākañcesā bhikkhunī chandañca ruciñca ādāya voharati, jānāti, no bhāsati, amhākampetaṁ khamatī”ti, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā: “māyyāyo, evaṁ avacuttha, na cesā bhikkhunī dhammavādinī, na cesā bhikkhunī vinayavādinī, māyyānampi saṅghabhedo ruccittha, sametāyyānaṁ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī”ti, evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṁ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyyuṁ. Iccetaṁ kusalaṁ. No ce paṭinissajjeyyuṁ, imāpi bhikkhuniyo yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 16. Dubbacasikkhāpadaṁ Bhikkhunī paneva dubbacajātikā hoti uddesapariyāpannesu sikkhāpadesu bhikkhunīhi sahadhammikaṁ vuccamānā attānaṁ avacanīyaṁ karoti: “mā maṁ ayyāyo kiñci avacuttha kalyāṇaṁ vā pāpakaṁ vā, ahampāyyāyo, na kiñci vakkhāmi kalyāṇaṁ vā pāpakaṁ vā, viramathāyyāyo, mama vacanāyā”ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyyā, attānaṁ avacanīyaṁ akāsi, vacanīyameva, ayyā, attānaṁ karotu, ayyāpi bhikkhuniyo vadatu sahadhammena, bhikkhuniyopi ayyaṁ vakkhanti sahadhammena, evaṁ saṁvaddhā hi tassa bhagavato parisā yadidaṁ aññamaññavacanena aññamaññavuṭṭhāpanenā”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Saṅghādisesa 17. Kuladūsakasikkhāpadaṁ Bhikkhunī paneva aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati kuladūsikā pāpasamācārā, tassā kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tāya duṭṭhāni dissanti ceva suyyanti ca, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “ayyā, kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya, duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā imamhā āvāsā, alaṁ te idha vāsenā”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tā bhikkhuniyo evaṁ vadeyya: “chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo, tādisikāya āpattiyā ekaccaṁ pabbājenti ekaccaṁ na pabbājentī”ti, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyyā, evaṁ avaca, na ca bhikkhuniyo chandagāminiyo, na ca bhikkhuniyo dosagāminiyo , na ca bhikkhuniyo mohagāminiyo, na ca bhikkhuniyo bhayagāminiyo, ayyā kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā, imamhā āvāsā alaṁ te idha vāsenā”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṁ dhammaṁ āpannā nissāraṇīyaṁ saṅghādisesaṁ.
Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammā nava paṭhamāpattikā, aṭṭha yāvatatiyakā,
yesaṁ bhikkhunī aññataraṁ vā aññataraṁ vā āpajjati, tāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṁ caritabbaṁ.
Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṅgho, tattha sā bhikkhunī abbhetabbā.
Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṅgho taṁ bhikkhuniṁ abbheyya, sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṁ tattha sāmīci.
Tatthāyyāyo pucchāmi, kaccittha parisuddhā,
dutiyampi pucchāmi, kaccittha parisuddhā,
tatiyampi pucchāmi, kaccittha parisuddhā,
parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Saṅghādiseso niṭṭhito
Ime kho panāyyāyo tiṁsa nissaggiyā pācittiyā dhammā uddesaṁ āgacchanti.
Browser is not supported.
Nissaggiya pācittiya 3. Cīvaraparivattanasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhuniyā saddhiṁ cīvaraṁ parivattetvā sā pacchā evaṁ vadeyya: “handāyye, tuyhaṁ cīvaraṁ, āhara metaṁ cīvaraṁ, yaṁ tuyhaṁ tuyhamevetaṁ, yaṁ mayhaṁ mayhamevetaṁ, āhara metaṁ cīvaraṁ, sakaṁ paccāharā”ti acchindeyya vā acchindāpeyya vā, nissaggiyaṁ pācittiyaṁ.
Pattavaggo paṭhamo.
Browser is not supported.
Nissaggiya pācittiya 15. Akālacīvarasikkhāpadaṁ Niṭṭhitacīvarasmiṁ bhikkhuniyā ubbhatasmiṁ kathine bhikkhuniyā paneva akālacīvaraṁ uppajjeyya, ākaṅkhamānāya bhikkhuniyā paṭiggahetabbaṁ, paṭiggahetvā khippameva kāretabbaṁ, no cassa pāripūri, māsaparamaṁ tāya bhikkhuniyā taṁ cīvaraṁ nikkhipitabbaṁ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari nikkhipeyya satiyāpi paccāsāya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 17. Tatuttarisikkhāpadaṁ Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṁ pavāreyya, santaruttaraparamaṁ tāya bhikkhuniyā tato cīvaraṁ sāditabbaṁ. Tato ce uttari sādiyeyya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 18. Paṭhamaupakkhaṭasikkhāpadaṁ Bhikkhuniṁ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṁ upakkhaṭaṁ hoti: “iminā cīvaracetāpannena cīvaraṁ cetāpetvā itthannāmaṁ bhikkhuniṁ cīvarena acchādessāmī”ti. Tatra cesā bhikkhunī pubbe appavāritā upasaṅkamitvā cīvare vikappaṁ āpajjeyya: “sādhu vata, maṁ āyasmā iminā cīvaracetāpannena evarūpaṁ vā evarūpaṁ vā cīvaraṁ cetāpetvā acchādehī”ti kalyāṇakamyataṁ upādāya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 19. Dutiyaupakkhaṭasikkhāpadaṁ Bhikkhuniṁ paneva uddissa ubhinnaṁ aññātakānaṁ gahapatīnaṁ vā gahapatānīnaṁ vā paccekacīvaracetāpannāni upakkhaṭāni honti: “imehi mayaṁ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṁ bhikkhuniṁ cīvarehi acchādessāmā”ti. Tatra cesā bhikkhūnī pubbe appavāritā upasaṅkamitvā cīvare vikappaṁ āpajjeyya: “sādhu vata maṁ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṁ vā evarūpaṁ vā cīvaraṁ cetāpetvā acchādetha ubhova santā ekenā”ti kalyāṇakamyataṁ upādāya, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 20. Rājasikkhāpadaṁ Bhikkhuniṁ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṁ pahiṇeyya: “iminā cīvaracetāpannena cīvaraṁ cetāpetvā itthannāmaṁ bhikkhuniṁ cīvarena acchādehī”ti. So ce dūto taṁ bhikkhuniṁ upasaṅkamitvā evaṁ vadeyya: “idaṁ kho, ayye, ayyaṁ uddissa cīvaracetāpannaṁ ābhataṁ, paṭiggaṇhātāyyā cīvaracetāpanna”nti. Tāya bhikkhuniyā so dūto evamassa vacanīyo: “na kho mayaṁ, āvuso, cīvaracetāpannaṁ paṭiggaṇhāma, cīvarañca kho mayaṁ paṭiggaṇhāma kālena kappiya”nti. So ce dūto taṁ bhikkhuniṁ evaṁ vadeyya: “atthi panāyyāya, koci veyyāvaccakaro”ti, cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā: “eso kho, āvuso, bhikkhunīnaṁ veyyāvaccakaro”ti. So ce dūto taṁ veyyāvaccakaraṁ saññāpetvā taṁ bhikkhuniṁ upasaṅkamitvā evaṁ vadeyya: “yaṁ kho, ayye, ayyā veyyāvaccakaraṁ niddisi, saññatto so mayā, upasaṅkamatāyyā kālena, cīvarena taṁ acchādessatī”ti. Cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṁ codetabbo sāretabbo: “attho me, āvuso, cīvarenā”ti, dvattikkhattuṁ codayamānā sārayamānā taṁ cīvaraṁ abhinipphādeyya, iccetaṁ kusalaṁ, no ce abhinipphādeyya, catukkhattuṁ pañcakkhattuṁ chakkhattuparamaṁ tuṇhībhūtāya uddissa ṭhātabbaṁ, catukkhattuṁ pañcakkhattuṁ chakkhattuparamaṁ tuṇhībhūtā uddissa tiṭṭhamānā taṁ cīvaraṁ abhinipphādeyya, iccetaṁ kusalaṁ. Tato ce uttari vāyamamānā taṁ cīvaraṁ abhinipphādeyya, nissaggiyaṁ pācittiyaṁ. No ce abhinipphādeyya, yatassā cīvaracetāpannaṁ ābhataṁ, tattha sāmaṁ vā gantabbaṁ, dūto vā pāhetabbo: “yaṁ kho tumhe āyasmanto bhikkhuniṁ uddissa cīvaracetāpannaṁ pahiṇittha, na taṁ tassā bhikkhuniyā kiñci atthaṁ anubhoti, yuñjantāyasmanto sakaṁ, mā vo sakaṁ vinassā”ti, ayaṁ tattha sāmīci.
Cīvaravaggo dutiyo.
Browser is not supported.
Nissaggiya pācittiya 24. Ūnapañcabandhanasikkhāpadaṁ Yā pana bhikkhunī ūnapañcabandhanena pattena aññaṁ navaṁ pattaṁ cetāpeyya, nissaggiyaṁ pācittiyaṁ. Tāya bhikkhuniyā so patto bhikkhuniparisāya nissajjitabbo, yo ca tassā bhikkhuniparisāya pattapariyanto, so tassā bhikkhuniyā padātabbo: “ayaṁ te bhikkhuni patto yāvabhedanāya dhāretabbo”ti, ayaṁ tattha sāmīci.
Nissaggiya pācittiya 25. Bhesajjasikkhāpadaṁ Yāni kho pana tāni gilānānaṁ bhikkhunīnaṁ paṭisāyanīyāni bhesajjāni, seyyathidaṁ: sappi navanītaṁ telaṁ madhu phāṇitaṁ, tāni paṭiggahetvā sattāhaparamaṁ sannidhikārakaṁ paribhuñjitabbāni. Taṁ atikkāmentiyā, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 28. Mahāpesakārasikkhāpadaṁ Bhikkhuniṁ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṁ vāyāpeyya, tatra cesā bhikkhunī pubbe appavāritā tantavāye upasaṅkamitvā cīvare vikappaṁ āpajjeyya: “idaṁ kho āvuso cīvaraṁ maṁ uddissa viyyati, āyatañca karotha, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha, appeva nāma mayampi āyasmantānaṁ kiñcimattaṁ anupadajjeyyāmā”ti, evañca sā bhikkhunī vatvā kiñcimattaṁ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṁ pācittiyaṁ.
Nissaggiya pācittiya 29. Accekacīvarasikkhāpadaṁ Dasāhānāgataṁ kattikatemāsikapuṇṇamaṁ bhikkhuniyā paneva accekacīvaraṁ uppajjeyya, accekaṁ maññamānāya bhikkhuniyā paṭiggahetabbaṁ, paṭiggahetvā yāva cīvarakālasamayaṁ nikkhipitabbaṁ. Tato ce uttari nikkhipeyya, nissaggiyaṁ pācittiyaṁ.
Pattavaggo tatiyo.
Uddiṭṭhā kho, ayyāyo, tiṁsa nissaggiyā pācittiyā dhammā.
Tatthāyyāyo pucchāmi, kaccittha parisuddhā,
dutiyampi pucchāmi, kaccittha parisuddhā,
tatiyampi pucchāmi, kaccittha parisuddhā,
parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Nissaggiyapācittiyā niṭṭhitā.
Ime kho panāyyāyo, chasaṭṭhisatā pācittiyā dhammā uddesaṁ āgacchanti.
Browser is not supported.
Pācittiya 7. Āmakadhaññasikkhāpadaṁ pm Yā pana bhikkhunī āmakadhaññaṁ viññatvā vā viññāpetvā vā bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiyaṁ.
Lasuṇavaggo paṭhamo.
Browser is not supported.
Pācittiya 14. Dutiyikauyyojanasikkhāpadaṁ pm Yā pana bhikkhunī rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṁ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṁ vā jappeyya dutiyikaṁ vā bhikkhuniṁ uyyojeyya, pācittiyaṁ.
Rattandhakāravaggo dutiyo.
Browser is not supported.
Pācittiya 22. Udakasāṭikasikkhāpadaṁ pm Udakasāṭikaṁ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṁ pamāṇaṁ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṁ dve vidatthiyo. Taṁ atikkāmentiyā chedanakaṁ pācittiyaṁ.
Pācittiya 23. Cīvarasibbanasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhuniyā cīvaraṁ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya, na sibbāpanāya ussukkaṁ kareyya aññatra catūhapañcāhā, pācittiyaṁ.
Naggavaggo tatiyo.
Browser is not supported.
Pācittiya 36. Saṁsaṭṭhasikkhāpadaṁ pm Yā pana bhikkhunī saṁsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā, sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye, saṁsaṭṭhā vihari gahapatināpi gahapatiputtenāpi, viviccāyye, vivekaññeva bhaginiyā saṅgho vaṇṇetī”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ. No ce paṭinissajjeyya, pācittiyaṁ.
Tuvaṭṭavaggo catuttho.
Browser is not supported.
Pācittiya 45. Adhikaraṇasikkhāpadaṁ pm Yā pana bhikkhunī bhikkhuniyā: “ehāyye, imaṁ adhikaraṇaṁ vūpasamehī”ti vuccamānā: “sādhū”ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya, na vūpasamāya ussukkaṁ kareyya, pācittiyaṁ.
Cittāgāravaggo pañcamo.
Browser is not supported.
Pācittiya 60. Pasākhejātasikkhāpadaṁ pm Yā pana bhikkhunī pasākhe jātaṁ gaṇḍaṁ vā rudhitaṁ vā anapaloketvā saṅghaṁ vā gaṇaṁ vā purisena saddhiṁ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiyaṁ.
Ārāmavaggo chaṭṭho.
Browser is not supported.
Gabbhinivaggo sattamo.
Browser is not supported.
Kumāribhūtavaggo aṭṭhamo.
Browser is not supported.
Chattupāhanavaggo navamo.
Browser is not supported.
Musāvādavaggo dasamo.
Browser is not supported.
Pācittiya 110. Paṭhamasenāsanasikkhāpadaṁ Yā pana bhikkhunī saṅghikaṁ mañcaṁ vā pīṭhaṁ vā bhisiṁ vā kocchaṁ vā ajjhokāse santharitvā vā santharāpetvā vā taṁ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṁ vā gaccheyya, pācittiyaṁ.
Pācittiya 112. Anupakhajjasikkhāpadaṁ Yā pana bhikkhunī saṅghike vihāre jānaṁ pubbupagataṁ bhikkhuniṁ anupakhajja seyyaṁ kappeyya, “yassā sambādho bhavissati, sā pakkamissatī”ti etadeva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.
Pācittiya 115. Mahallakavihārasikkhāpadaṁ Mahallakaṁ pana bhikkhuniyā vihāraṁ kārayamānāya yāva dvārakosā aggaḷaṭṭhapanāya, ālokasandhiparikammāya dvatticchadanassa pariyāyaṁ appaharite ṭhitāya adhiṭṭhātabbaṁ. Tato ce uttari appaharitepi ṭhitā adhiṭṭhaheyya, pācittiyaṁ.
Bhūtagāmavaggo ekādasamo.
Browser is not supported.
Pācittiya 118. Gaṇabhojanasikkhāpadaṁ Gaṇabhojane aññatra samayā pācittiyaṁ. Tatthāyaṁ samayo, gilānasamayo, cīvaradānasamayo , cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo, ayaṁ tattha samayo.
Pācittiya 119. Kāṇamātusikkhāpadaṁ Bhikkhuniṁ paneva kulaṁ upagataṁ pūvehi vā manthehi vā abhihaṭṭhuṁ pavāreyya, ākaṅkhamānāya bhikkhuniyā dvattipattapūrā paṭiggahetabbā. Tato ce uttari paṭiggaṇheyya, pācittiyaṁ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhunīhi saddhiṁ saṁvibhajitabbaṁ, ayaṁ tattha sāmīci.
Pācittiya 123. Uyyojanasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniṁ, “ehāyye, gāmaṁ vā nigamaṁ vā piṇḍāya pavisissāmā”ti tassā dāpetvā vā adāpetvā vā uyyojeyya, “gacchāyye, na me tayā saddhiṁ kathā vā nisajjā vā phāsu hoti, ekikāya me kathā vā nisajjā vā phāsu hotī”ti etadeva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.
Bhojanavaggo dvādasamo.
Browser is not supported.
Pācittiya 127. Cārittasikkhāpadaṁ Yā pana bhikkhunī nimantitā sabhattā samānā santiṁ bhikkhuniṁ anāpucchā purebhattaṁ vā pacchābhattaṁ vā kulesu cārittaṁ āpajjeyya aññatra samayā, pācittiyaṁ. Tatthāyaṁ samayo, cīvaradānasamayo, cīvarakārasamayo, ayaṁ tattha samayo.
Pācittiya 128. Mahānāmasikkhāpadaṁ Agilānāya bhikkhuniyā catumāsappaccayapavāraṇā sāditabbā aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiyaṁ.
Pācittiya 130. Senāvāsasikkhāpadaṁ Siyā ca tassā bhikkhuniyā kocideva paccayo senaṁ gamanāya, dirattatirattaṁ tāya bhikkhuniyā senāya vasitabbaṁ. Tato ce uttari vaseyya, pācittiyaṁ.
Cārittavaggo terasamo.
Browser is not supported.
Pācittiya 138. Nahānasikkhāpadaṁ Yā pana bhikkhunī orenaddhamāsaṁ nahāyeyya aññatra samayā, pācittiyaṁ. Tatthāyaṁ samayo “diyaḍḍho māso seso gimhāna”nti “vassānassa paṭhamo māso” iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo, ayaṁ tattha samayo.
Pācittiya 139. Dubbaṇṇakaraṇasikkhāpadaṁ Navaṁ pana bhikkhuniyā cīvaralābhāya tiṇṇaṁ dubbaṇṇakaraṇānaṁ aññataraṁ dubbaṇṇakaraṇaṁ ādātabbaṁ nīlaṁ vā kaddamaṁ vā kāḷasāmaṁ vā. Anādā ce bhikkhunī tiṇṇaṁ dubbaṇṇakaraṇānaṁ aññataraṁ dubbaṇṇakaraṇaṁ navaṁ cīvaraṁ paribhuñjeyya, pācittiyaṁ.
Pācittiya 140. Vikappanasikkhāpadaṁ Yā pana bhikkhunī bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṁ cīvaraṁ vikappetvā apaccuddhāraṇaṁ paribhuñjeyya, pācittiyaṁ.
Pācittiya 141. Apanidhāpanasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniyā pattaṁ vā cīvaraṁ vā nisīdanaṁ vā sūcigharaṁ vā kāyabandhanaṁ vā apanidheyya vā apanidhāpeyya vā antamaso hasāpekkhāpi, pācittiyaṁ.
Pācittiya 146. Ariṭṭhasikkhāpadaṁ Yā pana bhikkhunī evaṁ vadeyya: “tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā”ti. Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya, anekapariyāyenāyye antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā”ti. Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṁ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṁ paṭinissajjeyya, iccetaṁ kusalaṁ. No ce paṭinissajjeyya, pācittiyaṁ.
Jotivaggo cuddasamo.
Browser is not supported.
Pācittiya 147. Ukkhittasambhogasikkhāpadaṁ Yā pana bhikkhunī jānaṁ tathāvādiniyā bhikkhuniyā akaṭānudhammāya taṁ diṭṭhiṁ appaṭinissaṭṭhāya saddhiṁ sambhuñjeyya vā, saṁvaseyya vā, saha vā seyyaṁ kappeyya, pācittiyaṁ.
Pācittiya 148. Kaṇṭakasikkhāpadaṁ Samaṇuddesāpi ce evaṁ vadeyya: “tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā”ti. Sā samaṇuddesā bhikkhunīhi evamassa vacanīyā: “māyye, samaṇuddese evaṁ avaca, mā bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, na hi bhagavā evaṁ vadeyya, anekapariyāyenāyye, samaṇuddese antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā”ti. Evañca sā samaṇuddesā bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā samaṇuddesā bhikkhunīhi evamassa vacanīyā: “ajjatagge te, ayye, samaṇuddese na ceva so bhagavā satthā apadisitabbo, yampi caññā samaṇuddesā labhanti bhikkhunīhi saddhiṁ dirattatirattaṁ sahaseyyaṁ, sāpi te natthi, cara pire, vinassā”ti. Yā pana bhikkhunī jānaṁ tathānāsitaṁ samaṇuddesaṁ upalāpeyya vā, upaṭṭhāpeyya vā, sambhuñjeyya vā, saha vā seyyaṁ kappeyya, pācittiyaṁ.
Pācittiya 149. Sahadhammikasikkhāpadaṁ Yā pana bhikkhunī bhikkhunīhi sahadhammikaṁ vuccamānā evaṁ vadeyya: “na tāvāhaṁ, ayye, etasmiṁ sikkhāpade sikkhissāmi, yāva na aññaṁ bhikkhuniṁ byattaṁ vinayadharaṁ paripucchāmī”ti, pācittiyaṁ. Sikkhamānāya, bhikkhave, bhikkhuniyā aññātabbaṁ paripucchitabbaṁ paripañhitabbaṁ, ayaṁ tattha sāmīci.
Pācittiya 150. Vilekhanasikkhāpadaṁ Yā pana bhikkhunī pātimokkhe uddissamāne evaṁ vadeyya: “kiṁ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṁvattantī”ti, sikkhāpadavivaṇṇake pācittiyaṁ.
Pācittiya 151. Mohanasikkhāpadaṁ Yā pana bhikkhunī anvaddhamāsaṁ pātimokkhe uddissamāne evaṁ vadeyya: “idāneva kho ahaṁ, ayye, jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṁ uddesaṁ āgacchatī”ti, tañce bhikkhuniṁ aññā bhikkhuniyo jāneyyuṁ nisinnapubbaṁ imāya bhikkhuniyā dvattikkhattuṁ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassā bhikkhuniyā aññāṇakena mutti atthi, yañca tattha āpattiṁ āpannā, tañca yathādhammo kāretabbo, uttari cassā moho āropetabbo: “tassā te, ayye, alābhā, tassā te dulladdhaṁ, yaṁ tvaṁ pātimokkhe uddissamāne na sādhukaṁ aṭṭhiṁ katvā manasi karosī”ti, idaṁ tasmiṁ mohanake pācittiyaṁ.
Pācittiya 155. Sañciccasikkhāpadaṁ Yā pana bhikkhunī bhikkhuniyā sañcicca kukkuccaṁ upadaheyya, “itissā muhuttampi aphāsu bhavissatī”ti etadeva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.
Pācittiya 156. Upassuti sikkhāpadaṁ Yā pana bhikkhunī bhikkhunīnaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ upassutiṁ tiṭṭheyya, “yaṁ imā bhaṇissanti, taṁ sossāmī”ti etadeva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.
Diṭṭhivaggo pannarasamo.
Browser is not supported.
Pācittiya 159. Dubbalasikkhāpadaṁ Yā pana bhikkhunī samaggena saṅghena cīvaraṁ datvā pacchā khīyanadhammaṁ āpajjeyya, “yathāsanthutaṁ bhikkhuniyo saṅghikaṁ lābhaṁ pariṇāmentī”ti, pācittiyaṁ.
Pācittiya 161. Ratanasikkhāpadaṁ Yā pana bhikkhunī ratanaṁ vā ratanasammataṁ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṁ. Ratanaṁ vā pana bhikkhuniyā ratanasammataṁ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṁ, “yassa bhavissati, so harissatī”ti, ayaṁ tattha sāmīci.
Pācittiya 163. Mañcapīṭhasikkhāpadaṁ Navaṁ pana bhikkhuniyā mañcaṁ vā pīṭhaṁ vā kārayamānāya aṭṭhaṅgulapādakaṁ kāretabbaṁ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. Taṁ atikkāmentiyā chedanakaṁ pācittiyaṁ.
Pācittiya 165. Kaṇḍuppaṭicchādisikkhāpadaṁ Kaṇḍuppaṭicchādiṁ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṁ pamāṇaṁ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṁ dve vidatthiyo. Taṁ atikkāmentiyā chedanakaṁ pācittiyaṁ.
Pācittiya 166. Nandasikkhāpadaṁ Yā pana bhikkhunī sugatacīvarappamāṇaṁ cīvaraṁ kārāpeyya, atirekaṁ vā, chedanakaṁ pācittiyaṁ. Tatridaṁ sugatassa sugatacīvarappamāṇaṁ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṁ cha vidatthiyo, idaṁ sugatassa sugatacīvarappamāṇanti.
Dhammikavaggo soḷasamo.
Uddiṭṭhā kho, ayyāyo, chasaṭṭhisatā pācittiyā dhammā.
Tatthāyyāyo pucchāmi, kaccittha parisuddhā,
dutiyampi pucchāmi, kaccittha parisuddhā,
tatiyampi pucchāmi, kaccittha parisuddhā,
parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Pācittiyā niṭṭhitā.
Browser is not supported.
Ime kho panāyyāyo aṭṭha pāṭidesanīyā dhammā uddesaṁ āgacchanti.
Pāṭidesanīya 8. Dadhiviññāpanasikkhāpadaṁ Yā pana bhikkhunī agilānā dadhiṁ viññāpetvā bhuñjeyya, paṭidesetabbaṁ tāya bhikkhuniyā: “gārayhaṁ, ayye, dhammaṁ āpajjiṁ asappāyaṁ pāṭidesanīyaṁ, taṁ paṭidesemī”ti.
Uddiṭṭhā kho, ayyāyo, aṭṭha pāṭidesanīyā dhammā.
Tatthāyyāyo pucchāmi, kaccittha parisuddhā,
dutiyampi pucchāmi, kaccittha parisuddhā,
tatiyampi pucchāmi, kaccittha parisuddhā,
parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Pāṭidesanīyā niṭṭhitā.
Ime kho panāyyāyo, sekhiyā dhammā uddesaṁ āgacchanti.
Browser is not supported.
Parimaṇḍalavaggo paṭhamo
Browser is not supported.
Browser is not supported.
Khambhakatavaggo tatiyo.
Browser is not supported.
Sakkaccavaggo catuttho.
Browser is not supported.
Kabaḷavaggo pañcamo.
Browser is not supported.
Surusuruvaggo chaṭṭho.
Browser is not supported.
Pādukavaggo sattamo.
Uddiṭṭhā kho, ayyāyo, sekhiyā dhammā.
Tatthāyyāyo pucchāmi, kaccittha parisuddhā,
dutiyampi pucchāmi, kaccittha parisuddhā,
tatiyampi pucchāmi, kaccittha parisuddhā,
parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Sekhiyā niṭṭhitā
Browser is not supported.
Ime kho panāyyāyo, satta adhikaraṇasamathā dhammā uddesaṁ āgacchanti.
Uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā.
Tatthāyyāyo pucchāmi, kaccittha parisuddhā,
dutiyampi pucchāmi, kaccittha parisuddhā,
tatiyampi pucchāmi, kaccittha parisuddhā,
parisuddhetthāyyāyo, tasmā tuṇhī, evametaṁ dhārayāmīti.
Adhikaraṇasamathā niṭṭhitā.
Uddiṭṭhaṁ kho ayyāyo nidānaṁ
uddiṭṭhā aṭṭha pārājikā dhammā,
uddiṭṭhā sattarasa saṅghādisesā dhammā,
uddiṭṭhā tiṁsa nissaggiyā pācittiyā dhammā,
uddiṭṭhā chasaṭṭhi satā pācittiyā dhammā,
uddiṭṭhā aṭṭha pāṭidesanīyā dhammā,
uddiṭṭhā sekhiyā dhammā,
uddiṭṭhā satta adhikaraṇasamathā dhammā.
Ettakaṁ tassa bhagavato suttāgataṁ suttapariyāpannaṁ anvaddhamāsaṁ uddesaṁ āgacchati.
Tattha sabbāheva samaggāhi sammodamānāhi avivadamānāhi sikkhitabbanti.
Vitthāruddeso catuttho.
Bhikkhunipātimokkhaṁ niṭṭhitaṁ.
Namo tassa bhagavato arahato sammāsambuddhassa