- गिल्गित् बुद्धिस्त् मनुस्च्रिप्त्स् ३
मूलसर्वास्तिवाद भिक्षु प्रातिमॊक्ष
नमः सर्वज्ञाय ॥
इन्त्रॊदुच्तिऒन्
SC 1 प्रणम्य पूर्वं जगति प्रधानं दुःखालयॊत्तीर्णम् अनन्तपारम् ।
सर्वज्ञशिक्षापद रत्नकॊश म् उद्घाटयाम्य् आर्यगणस्य मध्यॆ ॥ वॆर्सॆ १ ॥SC 2 त्रैलॊक्यविख्यातयशःपताकं सद्धर्मनादॊदितसिंहनादम् ।
सर्वं कषासादितरत्नकॊशं ब्रह्माण्डचूडामणिघ्ड़्ष्टपादम् ॥ वॆर्सॆ २ ॥SC 3 क्ड़्त्स्नस्यागाधपारस्य बौद्धस्य विनयॊदधॆः ।
प्रतिष्ठाह्ड़्दयं सारं प्रातिमॊक्षॊ ऽयम् उच्यतॆ ॥ वॆर्सॆ ३ ॥SC 4 ऎष सद्धर्मराजस्य सद्धर्मालॆख्यसंग्रहः ।
ऎष भिक्षुवणिग्ग्रामः शिक्षापण्यमहापणः ॥ वॆर्सॆ ४ ॥SC 5 ऎष दौ ः शील्यदुष्टानां विषविष्कम्भणॊ ऽगदः ।
ऎष यौवनविभ्रान्त कुमारद्विपदाङ्कुशः ॥ वॆर्सॆ ५ ॥SC 6 ऎष सागरगम्भीरसंसारॊत्तरणप्लवः ।
ऎष क्लॆशजयॊ मार्गॊ न्ड़्पतॆर् अग्र नायकः ॥ वॆर्सॆ ६ ॥SC 7 ऎष मॊक्षपुरारॊहॆ मूलसॊपानवत् स्थितः ।
निर्व्ड़्तॆ मयि युष्माकम् ऎष शास्तॆत्य् अभिष्टुतः ॥ वॆर्सॆ ७ ॥SC 8 स्वयं + + + + + क्षुममक्षम् चैव यत्नतः ।
निहताक्षः समन्तः + + + + + + + + + ॥SC 9 + + + + + + + + + + नैभ्यत्य् अदीक्षितैः ।
प्रातिमॊक्षः सदा रक्षॊ भिक्षुभिर् निर्मुमुक्षुभिः ॥SC 10 जित प्रव्ड़्त्तॆ ऽप्य् अहिताय + + + + + + + ।
क्ड़्तॊपकारॆ ऽप्य् अपकर्तुमीहतॆ + + + + + ॥SC 11 प्रातिमॊक्षस्य श्रवणं दुर्लभं कल्पकॊटिभिः ।
बुद्धानां सुखम् उत्पादः सुखा धर्मस्य धीषणा सुखा संघस्य सामग्री श्रमणानां तपः सुखम् ॥ वॆर्सॆ ९ ॥
ग्रहणं धरणं चैवतिपत्तिः सुदुर्लभा ॥ वॆर्सॆ ८ ॥SC 12 सुखं दर्शनम् आर्याणां संवासॊ ऽपि सता सुखः ।
अदर्शनॆन बालानां नित्यम् ऎव सुखं भवॆत् ॥ वॆर्सॆ १० ॥SC 13 सुखं द्ड़्ष्टाः शीलवन्तः सुखं द्ड़्ष्टा बहुश्रुताः ।
अर्हन्तश् च सुखं द्ड़्ष्टा विप्रमुक्तपुनर्भवाः ॥ वॆर्सॆ ११ ॥SC 14 सुखा नदी सुखं तीर्थं सुखं धर्मजितॊ जतः ।
सुखं प्रज्ञाप्रतिलंभॊ ह्य् अस्मिमानक्षयः सुखम् ॥ वॆर्सॆ १२ ॥SC 15 सुखॊ हि वासः क्ड़्तनिश्चयानां जितॆन्द्रियाणां च बहुश्रुतानाम् ।
शान्तॆष्व् अरण्यॆषु जरां गतानां वनॆषु निर्वापितयौवनानाम् ॥ वॆर्सॆ १३ ॥
SC 16 निर्गतम् आयुष्मन्तॊ ग्रीष्माणां यावत् तावद् अवशिष्टम् । अतिक्रामति आयुः आग तं ज रामर णम् । प्रलङ्घ्यतॆ शास्तुः शासनम् अप्रमादॆन आउष्मद्भिर् यॊगः क रणीयः । अप्रमादाधिगताहि तथागतानाम् अर्हतां सम्यक्संबुद्धानां बॊधिर् इति वा अ प्य् ऎवंभागीयाः कुशला धर्मा बॊधिपक्ष्य् आः । kiṁ भगवतः श्रावक saṁghasya pūrvakālakaraṇīyam alpo ’rtho ऽल्पक्ड़्त्यम् | अना gatānām āyuṣmantaś chandapariśuddhiṁ cārocayata ārocitāṁ ca pravedayata ।
SC 17 प्रणम्य शाक्यसिंहाय भूत्वा ह्य् अस्मै क्ड़्तांजलिः ।
प्रातिमॊक्षं प्रवक्ष्यामि विनयं तच् छ्ड़्णॊतु नः ॥ वॆर्सॆ १४ ॥SC 18 श्रुत्वा च तत् करॊत्व् अत्र यथा प्रॊक्तं महर्षिणा ।
अणुमात्रॆष्व् अवद्यॆषु भवता यत्नकारिणा ॥ वॆर्सॆ १५ ॥SC 19 यत्नाद् द्रुतं सततं यश् च चित्तहयं मुखवचनॆषु अनुसारयति ।
प्रातिमॊक्षखलीनम् अपि सद्ड़्शं शतकण्टकं तीक्ष्णं यॆनाति विध्यतॆ ॥ वॆर्सॆ १६ ॥SC 20 महात्मनः यॆ वचनमात्रॆण यथाभागान् न निवर्तन्तॆ ।
पुरुषतुरगास् तॆ खलु क्लॆशरणजयिनॊ भविष्यन्ति ॥ वॆर्सॆ १७ ॥SC 21 यॆषां तु खलीनम् इदं न विद्यतॆ नापि अन्तःकामं ।
तॆ तु क्लॆशरणविमथ्यता उद्दामा विभ्रमिष्यन्ति ॥ वॆर्सॆ १९ ॥
निदानम्
SC 22 श्ड़्णॊतु भदन्तः संघः अद्य संघस्य पॊषधः चातुर्दशिकः पांचदशिकॊ वा सचॆत् संघस्य प्राप्तकालं क्षमॆतानुजानीयात् संघॊ यत् संघस्य पॊषधं कुर्यात् प्रातिमॊक्षसूत्रॊद्दॆशम् उ द्दॆश यॆद् ऎषा ज्ञप्तिः ।
SC 23 पॊषधं वयम् आयुष्मन् करिष्यामः प्रातिमॊक्षसूत्रॊद्दॆशम् उद्दॆशामः । यस्य स्या त् आपत्तिः तॆन आवि ष्कर्तव्या । आपत्त्यां असत्यां तूष्णीं भवितव्यम् । तूष्णींभावॆन च वयम् आयुष्मतः परि शुद्धान् वॆदयिष्यामः । यथापि प्रत्यॆकं प्ड़्ष्टस्य भिक्षॊर् व्याकरणं भवति ऎवम् ऎ वं ऎवंरूपा यां भिक्षु पर्षदि या वत् त्रिर् अप्य् अनुश्रावणं भवति । यः पुनर् भिक्षुर् ऎवंरूपायां भिक्षुपर्षदि यावत् त्रिर् अप्य् अनुश्राव्यमानॆ स्म रन् सतीम् आपत्तिं नाविष्करॊति संप्रजानन् म्ड़्षावादॊ ऽस्य भवति । संप्रजानन् म्ड़्षावादः खल्व् आयुष्मन्तः अन्तरायिकॊ धर्म उक्तॊ भगवता । तस्मात् स्मरता भिक्षुणा आपन्नॆन विशुद्धापॆक्षॆण सती आपत्तिर् आविष्कर्तव्या । आविष्क्ड़्तॆनास्य फासु भवति नाविष्क्ड़्तॆन न भवति ।
SC 24 उद्दिष्टं खलु मयायुष्मन्तः प्रातिमॊक्षसूत्रॊद्दॆशनिदानम् । तत्रायुष्मतः प्ड़्च्छामि—कच्चित् स्थात्र परिशुद्धाः
SC 25 द्विर् अपि त्रिर् अपि प्ड़्च्छामि—कच्चित् स्थात्र परिशुद्धाः
अत्रायुष्मन्तॊ यस्मात् तूष्णीम् ऎवम् ऎतद् धारयामि ।
४ पाराजिका रुलॆस्
SC 26 इमॆ खलु आयुष्मन्तश् चत्वारः पाराजिका धर्मा अन्वर्धमासं प्रातिमॊक्षसूत्रॊद्दॆशम् आगच्छन्ति ।
पाराजिक १
SC 27 यः पुनर् भिक्षुर् भिक्षूणां शिक्षासाजीवसमापन्नः शिक्षाम् अप्रत्याख्याय शिक्षादौर्बल्यम् अनाविष्क्ड़्त्याब्रह्मचर्यं मैथुनं धर्मं प्रतिसॆवतॆ अन्ततस् तिर्यग्यॊनिगतयापि सार्धं, अयम् अपि भिक्षुः पाराजिकॊ भवत्य् असंवास्यः ।
पाराजिक २
SC 28 यः पुनर् भिक्षुर् ग्रामगतम् अरण्यगतं वा परॆषां अदत्तं स्तॆयसंख्यातम् आददीत यद्रूपॆणादत्तादानॆन राजा वैनं ग्ढ़ीत्वा राजमात्रॊ वा हन्याद् वा संबध्नीयाद् वा प्रवासयॆद् वा ऎवं चैनं वदॆत्—त्वं भॊः पुरुष चौरॊ ऽसि बालॊ ऽसि स्तॆनॊ ऽसीत्य् ऎवंरूपं अदत्तं भिक्षुः आददित, अयम् अपि भिक्षुः पाराजयिकॊ भवत्य् असंवास्यः ।
पाराजिक ३
SC 29 यः पुनर् भिक्षुर् मनुष्यं वा मनुष्यविग्रहं वा स्वहस्तॆन संचिन्त्य जीविताद् व्यपरॊपयॆत् । शस्त्रं वैनाम् आधारयॆच् छस्त्रधारकं वास्य पर्यॆषॆत मरणाय वैनं समादापयॆन् मरणवर्णं वास्यानुसंवर्णयॆत् । ऎवं चैनं वदॆत्—हंभॊ पुरुष किं तव पापकॆनाशुचिना दुर्जीवितॆन म्ड़्तं तॆ भॊ पुरुष जीविताद् व रम् इति चिन्तानुमतैश् चित्तसंकल्पैर् अनॆकपर्यायॆण मरणाय वैनं समादापयॆन् मरणवर्णं वास्य अनुसं वर्णयॆत् स च तॆन कालं कुर्याद् अयम् अपि भिक्षुः पाराजिकॊ भवत्य् असंवास्यः ।
पाराजिक ४
SC 30 यः पुनर् भिक्षुर् अनभिजानन्न् अपरिजानन्न् असन्तम् असंविद्यमानम् अनुत्तरमनुष्यधर्मम् अल मार्य विशॆषा धिगमं ज्ञानं वा दर्शनं स्पर्शविहारतां वा प्रतिजानीयाद् इदं जानामीदं पश्यामीति स परॆण समयॆन समनुयुज्यमानॊ वा असमनुयुज्यमानॊ वा आपन्नॊ विशुद्धिं प्रक्ष्यैवं वदॆद् अजानन्न् ऎवाहम् आयु ष्मन्तॊ ऽवॊचं ज् आनामीत्य् अ पश्यामीति रिक्तं तुच्छं म्ड़्षाव्यपलपनम् अन्यत्राभि मानात् अयम् अपि भिक्षुः पाराजिकॊ भवत्य् असं वास्यः ।
SC 31 उद्दिष्टा मयायुष्मन्तश् चत्वारः पाराजिका धर्मा यॆषां भिक्षुर् अन्यतमान्यतमम् आपत्तिम् अध्यापत्य न लभतॆ भिक्षुभिः सार्धं संवासं भॊगं वा यथापूर्वं च तथापश्चात् पाराजिकॊ भवत्य् असंवास्यः ।
SC 32 तत्राहम् आयुष्मन्तः परिप्ड़्च्छामि—कश्चित् स्थात्र परिशुद्धाः
SC 33 द्विर् अपि त्रिर् अपि परिप्ड़्च्छामि—कश्चित् स्थात्र परिशुद्धाः
SC 34 परिशुद्धा अत्रायुष्मन्तॊ यस्मा त् तूष्णी म् ऎवम् ऎतद् धारयामि ।
१३ संघावशॆषा रुलॆस्
SC 35 इमॆ खल्व् आयुष्मन्तस् त्रयॊदश संघावशॆषा धर्मा अन्वर्धमासं प्रातिमॊक्षसूत्रॊद्दॆशम् आगच्छन्ति ।
संघावशॆष १
SC 36 संचिन्त्य शुक्रविस्ड़्ष्टिर् अन्यत्र स्वप्नान्तरात् संघा वशॆषः ।
संघावशॆष २
SC 37 यः पुनर् भिक्षुर् अवलविपरिणतॆन चित्तॆन मात्ड़्ग्रामॆण सार्धं काय संसर्गं समापद्यॆत हस्तग्रहणं वा बाहुग्रहणं वा वॆणीग्रहणं वा अन्यतमान्यतमस्य वा अङ्गप्रत्यङ्गसंस्पर्शनं वा अङ्गमर्शनं स्वीकुर्यात् संघावशॆषः ।
संघावशॆष ३
SC 38 यः पुनर् भिक्षु र् अवदलविपरिणतॆन चित्तॆन मात्ड़्ग्रामं दुष्ठुलया पापिकया असभ्यया मैथुनॊपसंहितया वाचा आभाषॆत यथापि तां युवा युवतिं संघावशॆषः ।
संघावशॆष ४
SC 39 यः पुनर् भिक्षुर् अवदलविपरिणतॆन चित्तॆन मात्ड़्ग्रामस्य पुरस्ताद् आत्मनः कायपरि चर्याया संवर्णयॆद् ऎतद् अग्रं मात्ड़्स्वसः परि चर्याणां यदुत माद्ड़्शं भिक्षुं शीलवन्तं कल्याण धर्माणं ब्रह्मचारिण म् अनॆन धर्मॆण परिचरॆद् यदुत मैथुनॊपसंहितॆन संघावशॆषः ।
संघावशॆष ५
SC 40 यः पुनर् भिक्षुः संच रित्रं समापद्यॆत स्त्रियं वा पुरुषमतॆन पुरुषं वा स्त्रीमतॆन जायात्वॆन वा जा रित्वॆन वा अन्ततस् त त्क्षणिकायाम् अपि संघावशॆषः ।
संघावशॆष ६
SC 41 स्वयं याचिता भिक्षुणा कुटिं कारयित्वा अस्वा मिकाम् आत्मॊद्दॆशिकां प्रामाणिका कुटिः कारयितव्या । तत्रॆदं कुट्याः प्रमाणं दैर्घ्यॆण द्वादश वितस्तयः सुगतवितस्त्या तीर्यक् सप्तान्तरतः । तॆन भिक्षुणा भिक्षवॊ ऽभिनॆतव्याः वास्तुदर्शनाय । अभिनीतैर् भिक्षुभिर् वास्तु द्रष्टव्यम् अनारम्भं सपरिक्रमम् । सारम्भॆ चॆद् भिक्षुर् वास्तुन्य् अपराक्रमॆ स्वयं याचितां कुटिं कारयॆद् अस्वामिकाम् आत्मॊद्दॆशकां भिक्षूंश् च नाभिनयॆद् वास्तु दर्शनाय अनभिनीतैर् भिक्षुभिः अदर्शितवास्तुनि प्रमाणं वातिक्रमॆत् संघावशॆषः ।
संघावशॆष ७
SC 42 महल्लकं पुनर् भिक्षुः विहारं कारय मानाः स स्वामिकं संघॊद्दॆशकं तॆन भिक्षुणा भिक्षवॊ ऽभिहितव्या वास्तुदर्शनाय । अतः अभिनी तैर् भिक्षुभिर् वास्तु द्रष्टवम् अनारंभं सपरिक्रमम् । सारंभॆ चॆद् भिक्षुर् वास्तुन्य् अपरिक्रमॆ महन्तं विहारं कारयित्वा यत् सस्वामिकं संघॊद्दॆशकं भिक्षूंश् च नाभिनयॆद् वास्तुदर्शनाय संघा वशॆषः ।
संघावशॆष ८
SC 43 यः पुनर् भिक्षुर् द्विष्टॊद्दॆशाद् अप्रतीतः शुद्धं भिक्षुं अमूलकॆन पाराजिकॆन धर्मॆणानुध्वंस यॆद् अप्य् ऎवैनं ब्रह्मचर्याच् च्यावयॆयम् इति तस्य च अपरॆण समयॆन सम नुयुज्यमानॊ वा असमनुयुज्यमानॊ वा अमूलकम् ऎव स्वाधिकरणं भवॆद् भिक्षुश् च द्वॆषॆ प्रतिष्ठॆद् द्वॆषॆणावॊच म् इति संघावशॆषः ।
संघावशॆष ९
SC 44 यः पुनर् भिक्षुर् द्विष्टॊद्दॆशाद् अप्रतीतः शुद्धं भिक्षुं अन्यस्य वा अन्यथाभागीयस्य अधिकरणस्य कञ्चिद् ऎव लॆशमात्रं धर्मम् उपादाय पाराजिकॆन धर्मॆण अनुध्वंसयॆद् अप्य् ऎवैनं ब्रह्मचर्याच् च्यावयॆयम् इति तस्य च अपरॆण समयॆन समनुयु ज्यमानस्य वा समनुयुज्यमानस्य वा अन्यभागीयं तद् अधिकरणं भवति कश्चिद् ऎव लॆशॊद्दॆशमात्रॊ धर्म उपात्तॊ भवति भिक्षुश् च द्वॆषॆ प्रतिष्ठॆद् द्वॆषाद् अवॊचम् इति संघावशॆषः ।
संघावशॆष १०
SC 45 यः पुनर् भिक्षुः समग्रस्य संघस्य भॆदाय पराक्रमॆद् भॆदकरणसंवर्तनीयं चाधिकरणं समाधाय प्रग्ढ़्य तिष्ठॆत् स भिक्षुर् भिक्षुभिर् इदं स्याद् वचनीयः—मा त्वम् आयुष्मन् समग्रस्य संघस्य भॆदाय पराक्रमॆद् भॆदकरणसंवर्तनीयं चाधिकरणं समाधाय प्रग्ढ़्य तिष्ठ । समॆत्व् आयुष्मन् सार्धं संघॆन समग्रॊ संघसहितः संमॊदमानॊ ऽविवदमानः ऎकाग्रधर्मॊद्दॆशः ऎकक्षीरॊदकीभूतः शास्तु दर्शयमानः सुखं स्पर्शं विहारं तु निश्ड़्ज त्वम् आयुष्मन् इदम् ऎवंरूपं संघभॆदकरणं वस्तु । ऎवं चॆत् स भिक्षुर् भिक्षुभिर् उच्यमानस् तथैव वस्तु समादाय प्रग्ढ़्य तिष्ठॆत् शुद्धस् तु प्रति निःस्ड़्जॆ द् इत्य् ऎवं कुशलं न च प्रतिनिःस्ड़्जॆद् द्विर् अपि त्रिर् अपि समनुयॊक्तव्यः समनुशासितव्यः तस्य वस्तुनः प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयुज्यमानः समनुशिष्यमानस् तद् वस्तु प्रतिनिःस्ड़्जॆद् इत्य् ऎवं कुशलं नॊ चॆत् प्रतिनिःस्ड़्जॆत् संघा वशॆषः ।
संघावशॆष ११
SC 46 तस्य खलु भिक्षॊर् भिक्षवः स्युर् सहाय काः व्यग्रवादिनः ऎकॊ वा द्वौ वा संबहुला वा तॆ तान् भिक्षून् ऎवं वदॆयुः—मा यूयम् आयुष्मन्तः तं भिक्षुं कल्याणं वा पापकं वा किंचिद् वदत तत् कस्माद् धॆतॊर् धर्मवादी आयुष्मन्तॊ भिक्षुर् विनयवादी च सॊ ऽस्माकं चैषश् छन्दं च रुचिञ् चादाय तु व्याहरति । जानंश् च स भिक्षुर् भाषतॆ नाजानन् यच् चास्य भिक्षॊः रॊचतॆ च क्षमतॆ च अस्माकम् अपि रॊचतॆ च क्षमतॆ च इति । तॆ भिक्षवॊ भिक्षुभिर् ऎवं स्युर् वचनीया—मायुष्मन्त ऎवं वदन्तु न च स भिक्षुर् धर्मवादी न विनयवादी अधर्मं चैषॊ ऽविनयं चास्माकं छन्दं रुचिञ् चादाय तु व्याहरति नाजानंश् च स भिक्षुर् भाषतॆ जानंश् च यच् चास्य बिक्षॊः रॊचतॆ च क्षमतॆ च तवायुष्मतॊ ऽपि संघभॆदः न रॊचतॆ मायुष्मताम् अपि संघभॆदॊ रॊचतॆ समॆत्व् आयुष्मन्तः संघॆन समग्रॊ हि संघॊ संमॊदमानॊ अविवदमानॊ ऎकाग्रधर्मॊद्दॆशः ऎकक्षीरॊदकीभूतः शास्तु दर्शयमानः सुखं स्पर्शं विहरन्तु । तिष्ठ मा त्वम् आयुष्मन् संघभॆदाय निःस्ड़्ज इमाम् ऎवंरूपां संघभॆदकरां कथाम् । ऎवं तॆ भिक्षवॊ भिक्षुभिः द्विर् अपि त्रिर् अपि समनुयॊक्तव्याः समनुशासितव्यास् तस्य वस्तुनः प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयॊक्तव्याः समनुशासितव्याः प्रतिनिःस्ड़्जॆयुः इत्य् ऎवं कुशलं नॊ चॆत् प्रतिनिःस्ड़्जॆयुः संघावशॆषः ।
संघावशॆष १२
SC 47 संबहुला भिक्षवः अन्यतमं ग्रामं वा निगमं वा उपनिःश्रित्य विहरॆयुस् तॆ च स्युः कुलदूषकाः पापसमाचाराः तॆषां च कुलानि दुष्टानि द्ड़्श्यॆरन् वा श्रूयॆरन् वा प्रज्ञायॆरन् वा । तॆ भिक्षवः भिक्षुभिर् ऎवं स्युर् वचनीयाः—आयुष्मन्तः कुलदूषकाः पापसमाचाराः युष्माकं कुलानि दुष्टानि द्ड़्श्यन्तॆ ऽपि श्रूयन्तॆ ऽपि प्रज्ञायन्तॆ ऽपि युष्माकं च तॆ पापसमाचारा द्ड़्श्यन्तॆ ऽपि श्रूयन्तॆ ऽपि प्रज्ञायन्तॆ ऽपि प्रक्रमध्वं आयुष्मन्तः यूयं अस्माद् आवासाद् अलं युष्माकं इह वासॆनॆति । ऎवं चॆत् तॆ भिक्षवस् तान् भिक्षून् वदॆयुः—छन्दगामिन आयुष्मन्तः भिक्षव द्वॆषगामिनॊ मॊहगामिनॊ भयगामिनश् च ऎवंरूपायाः आपत्त्याः ऎकत्य भिक्षून् प्रवासयन्त्य् ऎकत्य भिक्षून् न प्रवासयन्तीति । तत्र भिक्षवः ऎवं स्युर् वचनीयाः—मा आयुष्मन्त ऎवं वदत । ऎकत्य भिक्षवश् छन्दगामिनॊ द्वॆषगामिनॊ मॊहगामिनॊ भयगामिनश् च ऎवंरूपायाः आपत्त्याः ऎकत्य भिक्षून् प्रवासयन्त्य् ऎकत्य भिक्षून् न प्रवासयन्तीति । तत् कस्माद् धॆतॊः । नॆमॆ भिक्षवश् छन्दगामिनॊ द्वॆषगामिनॊ मॊहगामिनॊ भयगामिनश् च आयुष्मन्त खलु कुलदूषकाः पापसमाचाराः युष्माकं कुलानि दुष्टानि द्ड़्श्यन्तॆ ऽपि श्रूयन्तॆ ऽपि पापकाश् च युष्माकं समाचारा द्ड़्श्यन्तॆ ऽपि श्रूयन्तॆ ऽपि प्रज्ञायन्तॆ ऽपि । भिक्षव आयुष्मन्तश् छन्दगामिनॊ द्वॆषगामिनॊ मॊहगामिनॊ भयगामिनश् च—निःस्ड़्जत इमाम् ऎवंरूपां कथाम् । तॆ भिक्षवः भिक्षुभिर् ऎवं भासितव्याः—ऎवं चॆत् प्रतिनिःस्ड़्जॆयुः इत्य् ऎवं कुशलं नॊ चॆत् प्रतिनिःस्ड़्जॆयुः द्विर् अपि त्रिर् अपि समनुयॊक्तव्याः समनुशासितव्यास् तस्य प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयॊक्तव्याः समनुशासितव्याः प्रतिनिःस्ड़्जॆयुः इत्य् ऎवं कुशलं नॊ चॆत् प्रतिनिःस्ड़्जॆयुः संघावशॆषः ।
संघावशॆष १३
SC 48 भिक्षुर् इह कश्चिद् दुर्वाच्यस्वभावॊ भवति उद्दॆश्यपर्यापन्नैः शिक्षापदैः सुगतसूत्रपर्यापन्नैः भिक्षुभिः सहधर्मॆण सहविनयॆनॊच्यमान आत्मानम् अवचनीयं करॊति—मा माम् आयुष्मन्तः यूयं किंचिद् वदत कल्याणम् अकल्याणं वा अहम् अपि आयुष्मतः न किंचिद् वक्ष्यामि कल्याणम् अकल्याणं वा विरमन्तु आयुष्मन्तः मम वचनाद् अहम् अपि विरंस्यामि युष्माकं वचनाद् इति । स भिक्षुर् भिक्षुभिर् ऎवं स्याद् वचनीयॊ—आयुष्मन् उद्दॆश्यपर्यापन्नैः शिक्षापदैः सुगतसूत्रपर्यापन्नैः भिक्षुभिः सहधर्मॆण सहविनयॆनॊच्यमान आत्मानम् त्वं अवचनीयं करॊषि आयुष्मन् वचनीयम् ऎव आत्मानं करॊतु आयुष्मन्तम् भिक्षवॊ सहधर्मॆण सहविनयॆन वदन्तु आयुष्मान् अपि भिक्षून् सहधर्मॆण सहविनयॆन वदतु ऎवं संबद्धा हि तस्य भगवतः तथागतस्य अर्हतॊ सम्यक्संबुद्धस्य परिषद् यद् इदं अन्यॊन्यवचनीयाद् अन्यॊन्यापत्तिव्युत्थापनाद् इति मायुष्मन् आत्मानं अवचनीयं करॊतु । स भिक्षुर् भिक्षुभिर् ऎवं भासितव्यः—ऎवं चॆद् तद् वस्तु प्रतिनिःस्ड़्जॆद् इत्य् ऎवं कुशलं नॊ चॆत् प्रतिनिःस्ड़्जॆद् द्विर् अपि त्रिर् अपि समनुयॊक्तव्यः समनुशासितव्यस् तस्य प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयॊक्तव्यः समनुशासितव्यः प्रतिनिःस्ड़्जॆद् तद् वस्तु इत्य् ऎवं कुशलं नॊ चॆत् प्रतिनिःस्ड़्जॆत् संघावशॆषः ।
SC 49 उद्दिष्टा मयायुष्मन्तस् त्रयॊदश संघावशॆषा धर्माः । नव प्रथमापत्तयश् चत्वारॊ यावत्त्ड़्तीयका यॆषां भिक्षुर् अन्यतमान्यतमं धर्मम् आपन्नॊ यावत्कालं जानन् प्रतिछादयति तावत्कालं तॆन अकामतः पर्युषितव्यम् । अकामतः पर्युषितपरिवासॆन भिक्षुणा उत्तरिषड्रात्रं संघमानत्वं चर्तव्यं भवति । चीर्णमानत्तॊ भिक्षुर् आवर्हणप्रतिबद्धः क्ड़्तानुधर्मः भिक्षुसंघस्य आराधितचित्तॊ यत्र स्याद् विंशतिगणॊ भिक्षु संघस्य त त्र च सॊ भिक्षुर् आवर्हितव्यः । ऎकॆनापि चॆद् ऊनॊ विंशतिगणॊ भिक्षुसंघस् तं भिक्षुम् आवर्हॆत् स च भिक्षुर् अनाव्रीडस् तॆ च भिक्षवॊ गार्ह्याः तत्र समयः ।
SC 50 यत्राहं आयुष्मतः परिप्ड़्च्छामि—कश्चित् स्थात्र परिशुद्धाः
SC 51 द्विर् अपि त्रिर् अपि परिप्ड़्च्छामि—कश्चित् स्थात्र परिशुद्धाः
SC 52 परिशुद्धा अत्रायुष्मन्तॊ यस्मात् तूष्णीम् ऎवैतद् धारयामि ।
२ अनियत रुलॆस्
SC 53 इमौ खलु आयुष्मन्तौ द्वौ अनियतौ धर्मौ अन्वर्धमासं प्रातिमॊक्षसूत्रॊद्दॆशम् आगच्छतः ।
अनियत १
SC 54 यः पुनर् भिक्षुर् मात्ड़्ग्रामॆण सार्धम् ऎक ऎकिकया रहसि प्रतिच्छन्नॆ आसनॆ निषद्यां कल्पयॆद् अलं कामयितुम् । सचॆच् छ्राद्धॆयवचनॊपासिका त्रयाणां धर्माणाम् अन्यतमान्यतमधर्मॆण वदॆत् पाराजिकॆन वा संघादिशॆषॆण वा पायन्तिकॆन वा निषद्यां भिक्षुः प्रति जानमानः त्रयाणां धर्माणाम् अन्यतमान्यतमॆन धर्मॆण कारयितव्यः पाराजिकॆन वा संघावशॆषॆण वा पायन्तिकॆन वा यॆन यॆन वा पुनः श्राद्धॆयवचनॊपासिका तं भिक्षुं धर्मॆण वदॆत् तॆन तॆन धर्मॆण स भिक्षुः कारयितव्यॊ ऽयं धर्मॊ ऽनियतः ।
अनियत २
SC 55 यः पुनर् भिक्षुर् मात्ड़्ग्रामॆण सार्धम् ऎक ऎकिकया रहसि प्रतिच्छन्नॆ आसनॆ निषद्यां कल्पयॆन् नालं कामयितुम् । सचॆच् छ्राद्धॆयवचनॊपासिका द्वयॊर् धर्मयॊः अन्यतमान्यतमधर्मॆण वदॆत् संघावशॆषॆण वा पायन्तिकॆन वा निषद्यां भिक्षुः प्रतिजानतॊ द्वयॊर् धर्मयॊः संघावशॆषॆण वा पायन्तिकॆन वा यॆन यॆन वा पुनः श्राद्धॆयवचनॊपासिका तं भिक्षुं धर्मॆण वदॆत् तॆन तॆन धर्मॆण स भिक्षुः कारयितव्यॊ ऽयम् अपि धर्मॊ ऽनियतः ।
SC 56 उद्दिष्टा मॆ आयुष्मन्तः द्वाव् अनियतौ धर्मौ । तत्राहम् आयुष्मतः परिप्ड़्च्छामि—कश्चित् स्थात्र परिशुद्धाः
SC 57 द्विर् अपि त्रिर् अपि परिप्ड़्च्छामि—कश्चित् स्थात्र परिशुद्धाः
SC 58 परिशुद्धा अत्रायुष्मन्तॊ यस्मात् तूष्णीम् ऎवम् ऎतद् धारयामि ।
३० नैसर्गिकपायन्तिक रुलॆस्
SC 59 इमॆ खलु आयुष्मन्तस् त्रिंशन् नैसर्गिकाः पायन्तिका धर्मा अन्वर्धमासं प्रातिमॊक्षसूत्रॊद्दॆशम् आगच्छन्ति ।
नैसर्गिकपायन्तिक १
SC 60 निष्ठितचीवरॆण भिक्षुणा उद्ध्ड़्तॆ कठिनॆ दशाहपरमं अतिरॆकचीवरम् अविकल्पितं धारयितव्यं ततः उत्तरि धारयॆन् नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक २
SC 61 निष्ठितचीवरॊ भिक्षुः उद्ध्ड़्तकठिनॆ ऎकरात्रम् अपि चॆत् त्रयाणां चीवराणाम् अन्यतमान्यतमस्य चीवराद् बहिःसीमां विप्रवसॆद् अन्यत्र संघसंमत्या नैसर्गिकपायन्तिका ।
नैसर्गिकपायन्तिक ३
SC 62 निष्ठितचीवरस्य भिक्षॊर् उद्ध्ड़्तॆ कठिनॆ उत्पत्य अकालचीवरम् आकांक्षिना तॆन भिक्षुणा तच् चीवरं प्रतिग्ढ़ीतव्यं प्रतिग्ढ़्य सचॆत् परिपूर्यतॆ क्षिप्रम् ऎव क्ड़्त्वा धारयितव्यम् । नॊ चॆत् परिपूर्यतॆ मासपरमं तॆन भिक्षुणा तच् चीवरम् उपनिक्षिप्तव्यं सत्यां चीवरप्रत्याशायाम् ऊनस्य वा परिपूरयॆत् ततः उत्तरि उपनिक्षिपॆन् नैसर्गिक पायन्तिका ।
नैसर्गिकपायन्तिक ४
SC 63 यः पुनर् भिक्षुर् अज्ञातिकया भिक्षुण्या पुराणचीवरं धावयॆद् रंजयॆद् आकॊटयॆद् वा नैसर्गिकपायन्तिका ।
नैसर्गिकपायन्तिक ५
SC 64 यः पुनर् भिक्षुर् अज्ञातिकया भिक्षुण्या सन्तिकाच् चीवरं प्रतिग्ढ़्णीयाद् अन्यत्र परिवर्तकान् नैसर्गिकपातयन्तिका ।
नैसर्गिकपायन्तिक ६
SC 65 यः पुनर् भिक्षुर् अज्ञातिग्ढ़पतिं ग्ढ़पतिपत्नीं वॊपसंक्रम्य चीवरं विज्ञापयॆद् अन्यत्र समयान् नैसर्गिकपायन्तिका । तत्रायं समय आच्छिन्नचीवरॊ भिक्षुर् भवति नष्टचीवरॊ दग्धचीवरॊ ऊढचीवरॊ ह्ड़्तचीवरॊ ऽयं तत्र समयः ।
नैसर्गिकपायन्तिक ७
SC 66 आच्छिन्नचीवरॆण भिक्षुणा नष्टचीवरॆण दग्धचीवरॆण ऊढचीवरॆण ह्ड़्तचीवरॆणाज्ञातिग्ढ़पतिना ग्ढ़पतिपत्नीं चीवरं विज्ञापयितव्यः तं चॆच् छ्राद्धॊ ब्राह्मणॊ ग्ढ़पतिर् वात्यर्थं संबहुलैश् चीवरैः प्रवारयॆद् आकांक्षता तॆन भिक्षुणा सान्तरॊत्तर परमं तस्माच् चीवरं प्रति ग्ढ़ीतव्यं तत उत्तरि प्रतिग्ढ़्णीयान् नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक ८
SC 67 भिक्षुं खलूद्दिश्याज्ञातिना ग्ढ़पतिना ग्ढ़पतिपत्न्या वा चीवरचॆतनकानि प्रत्युपस्थापितानि स्युः ऎभिर् अहं चीवरचॆतनकैर् ऎ वंरूपं चैवंरूपं च चीवरं चॆतयित्वा ऎवंनामा भिक्षुर् उपसंक्रमिष्यति तम् आच्छादयिष्यामि चीवरॆण कालॆ कल्पिकॆनॆति । तत्र चैकॊ भिक्षुः पूर्वम् अप्रवारितः सन् कंचिद् ऎव विकल्पं प्रतिपद्य तम् अज्ञातिं ग्ढ़पतिं ग्ढ़पतिपत्नीं वॊपसंक्रम्यैवं वदॆद् यानि तानि आयुष्मता मा म् उद्दिश्य चीवरचॆतनकानि प्रत्युपस्थापितानि साध्यायुष्मंस् तॆ चीवरचॆतनकैर् ऎवंरूपं चैवंरूपं च चीवरं चॆतयित्वा आच्छादयॆ ऽहं चीवरॆण कालॆन कल्पिकॆनॆति । अभिनिष्पन्नॆ चीवरॆ नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक ९
SC 68 भिक्षुं खलूद्दिश्याज्ञातिना ग्ढ़पतिना ग्ढ़पतिपत्न्या च प्रत्यॆकप्रत्यॆकानि चीवरचॆतनकानि प्रत्युपस्थापितानि स्युः । ऎभिर् आवां प्रत्यॆकप्रत्यॆकैः चीवरचॆतनकैर् ऎवंरूपं चैवंरूपं च प्रत्यॆकप्रत्यॆकं चीवरं चॆतयित्वा ऎवंनामा भिक्षुर् उपसंक्रमिष्यति तम् आच्छादयिष्यावः । प्रत्यॆकप्रत्यॆकाभ्यां चीवरचॆतनकाभ्यां कालॆ कल्पिकाभ्याम् इति । तत्र चॆत् स भिक्षुः पूर्वम् अप्रवारितः सन् कंचिद् ऎव विकल्पम् आपत्य तम् अज्ञातिग्ढ़पतिं ग्ढ़पतिपत्नीं वॊपसंक्रम्यैवं वदॆद् यानि तान्य् आयुष्मत्यात्मान् उद्दिश्य प्रत्यॆकप्रत्यॆकानि चीवरचॆतनकानि प्रत्युपस्थापितानि । साध्यायुष्मतौ तौ प्रत्यॆकप्रत्यॆकैश् चीवरचॆतनकैर् ऎवंरूपं चैवंरूपं च चीवरं चॆतयित्वा आच्छादयताम् उभाव् अपि भूत्वा ऎकैकॆन चीवरॆण कालॆ कल्पिकॆन कल्याणकामताम् उपादायाभिनिष्पन्नॆ चीवरॆ नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक १०
SC 69 भिक्षुं खलू द्दिश्य राज्ञा वा राजमात्रॆण वा ब्राह्मणॆन वा ग्ढ़पतिना वा नैगमॆन वा जानपदॆन वा धनिना वा श्रॆष्ठिना वा सार्थवाहॆन वा दूतस्य हस्तॆ चीवरचॆतनकानि अनुप्रॆषितानि स्युः । अथ स दूतस् तानि चॆतनकानि आदाय यॆन स भिक्षुस् तॆनॊपसंक्रामॆद् उपसंक्रम्य तं भिक्षुम् ऎवं वदॆद् यत् खल्व् आर्य जानीयात् त्वाम् उद्दिश्य राज्ञा वा राजमात्रॆण वा ब्राह्मणॆन वा ग्ढ़पतिना वा नैगमॆन वा जानपदॆन वा धनिना वा श्रॆष्ठिना वा सार्थवाहॆन वा चीवरचॆतनकॆन वानुप्रॆषितान्य् आर्यं प्रतिग्ढ़्णात्व् अनुकम्पाम् उपादाय । तॆन भिक्षुणा स दूत इदं स्याद् वचनीयः—गच्छायुष्मन् दूत भिक्षूणां चीवरचॆतनकानि पत्यन्तॆ परिग्ढ़ीतुं । चीवरं तु वयं लब्ध्वा प्रतिग्ढ़्णीमः कालॆ कल्पिकं । स दूतस् तं भिक्षुम् ऎवं वदॆद् अस्ति कश्चिद् आर्याणां वैय्याव्ड़्त्यकरॊ य आर्याणां वैय्याव्ड़्त्यं प्रत्यनुभवतीति । चीवरार्थिकॆन भिक्षुणा वैय्याव्ड़्त्यकरॊ व्यपदॆष्टव्य आरामिकॊ वा उपासकॊ वा ऎतॆ दूत भिक्षूणां वैय्याव्ड़्त्यकरा ऎतॆ भिक्षूणां वैय्याव्ड़्त्यं प्रत्यनुभवन्तीति । अथ स दूतस् तानि चीवरचॆतनकान्य् आदाय यॆन स वैय्याव्ड़्त्यकरस् तॆनॊपसंक्रामॆत् । उपसंक्रम्य तं वैय्याव्ड़्त्यकरम् ऎवं वदॆत् । खल्व् आयुष्मन् वैय्याव्ड़्त्यकर जानीया ऎभिस् तं चीवरचॆतनकैर् ऎवंरूपम् चैवंरूपं च चीवरं चॆतयित्वा ऎवंनामा भिक्षुर् उपसंक्रमिष्यति तम् आच्छादयॆथा चीवरॆण कालॆ कल्पितॆनॆति । अथ स दूतस् तं वैय्याव्ड़्त्यकरं साधु च सुष्ठु च समनुयुज्य समनुशिष्य यॆन स भिक्षुस् तॆन संक्रामॆत् । उपसंक्रम्य तं भिक्षुम् ऎवं वदॆद् यॊ ऽसाव् आर्यॆण वैय्याव्ड़्त्यकरॊ व्यपदिष्टः समनुशिष्टः समयॆन तम् उपसंक्रामॆथा आच्छादयिष्यति स सत्वां चीवरॆण कालॆ कल्पितॆनॆति । चीवरार्थिकॆन भिक्षुणा वैय्याव्ड़्त्यकर उपसंक्रम्य द्विस् त्रिश् चॊदयितव्यः स्मारयितव्यॊ ऽर्थिकॊ ऽस्म्य् आयुष्मन् वैय्याव्ड़्त्यकर चीवरॆणार्थिकॊ ऽस्म्य् आयुष्मन् वैय्याव्ड़्त्यकर चीवरॆणॆति । द्विस् त्रिश् चॊदयतः स्मारयतः सचॆत् तच् चीवरम् अभिनिष्पद्यतॆ इत्य् ऎवं कुशलं नॊ चॆद् अभिनिष्पद्यॆत चतुष्पंचषट्क्ड़्त्वः परं तूष्णीम् उद्दॆशॆ स्थातव्यं चतुष्पंचषट्क्ड़्त्वा परं तूष्णहीम् उद्दॆशॆ स्थितस्य सचॆत् तच् चीवरम् अभिनिष्पद्यॆत इत्य् ऎवं कुशलं नॊ चॆद् अभिनिष्पद्यॆत न उत्तरि ध्यायच्छॆच् चीवरस्याभिनिवर्तयॆ अभिष्पन्नॆ चीवरॆ नैसर्गिकपायन्तिका । नॊ चॆद् अभिनिष्पद्यॆत यस्या दिशस् तानि चीवरचॆतनकान्य् आनीतानि तत्र स्वयं वा गन्तव्यम् आप्तॊ वा दूतॊ ऽनुप्रॆषितव्यः यानि तान्य् आयुष्मद्भिर् ऎवंनामानं भिक्षुम् उद्दिश्य चीवरचॆतनकान्य् अनुप्रॆषितानि न तानि तस्य भिक्षॊः कंचिद् अर्थं स्फरन्ति प्रजानात्व् आयुष्मन्तः स्वम् अर्थं मा वॊ ऽर्थः प्रणश्यत्व् इत्य् अयं तत्र सामयः ।
नैसर्गिकपायन्तिक ११
SC 70 यः पुनर् भिक्षुर् नवं कौशॆयसंस्तरं कारयॆन् नैसर्गिकपायन्तिका ।
नैसर्गिकपायन्तिक १२
SC 71 यः पुनर् भिक्षुः शुद्धकालकानाम् ऎडकरॊम्नां नवं संस्तरं कारयॆन् नैसर्गिकपायन्तिका ।
नैसर्गिकपायन्तिक १३
SC 72 नवं भिक्षुणा संस्तरं कारयता द्वौ भागौ शुद्धकालकानाम् ऎडकरॊम्नाम् आदातव्यौ त्ड़्तीयॊ ऽवदातानां चतुर्थॊ गॊचरिकाणाम् अनादाय चॆद् भिक्षुर् द्वौ भागौ शुद्धकालकानाम् ऎडकरॊम्नां त्ड़्तीयॊ ऽवदातानां चतुर्थॊ गॊचरिकाणां नवं संस्तरं कारयॆन् नैसर्गिकपायन्तिका ।
नैसर्गिकपायन्तिक १४
SC 73 नवं भिक्षुणा संस्तरं कारयता अकामं षड् वर्षाणि क्ड़्त्वा धारयितव्यम् । अर्वाक् चॆद् भिक्षुः षण्णां वर्षाणां तं पुराणसंस्तरं नि ः स्ड़्ज्य वा अनि ः स्ड़्ज्य वा अन्यं नवं संस्तरं कारयॆद् अन्यत्र संघसंमत्या संघसंव्ड़्त्या नैसर्गिकपायन्तिका ।
नैसर्गिकपायन्तिक १५
SC 74 नवं भिक्षु णा निषदनं कारयिता पुराणनिषदनसामन्तकात् सुगतवितस्तिर् आदातव्या नवस्य दुर्वर्णीकरणाय । अनादाय चॆद् भिक्षुः पुराणनिषदनसामन्तकात् सुगतवितस्तिं नवस्य दुर्वर्णीकरणाय नवं निषदनं परिभुंजीत नैसर्गिकपायन्तिका ।
नैसर्गिकपायन्तिक १६
SC 75 भिक्षॊः खल्व् अध्वप्रतिपन्नस्यॊत्पद्यॆरन्न् ऎडकरॊमाण्य् आकांक्षता तॆन भिक्षुणा प्रतिग्ढ़ीतव्यानि प्रतिग्ढ़्य यावत् त्रियॊजनपरमं स्वयं हर्तव्यान्य् असति हारकॆ तत उत्तरि पारॆन् नैसर्गिकपायन्तिका ।
नैसर्गिकपायन्तिक १७
SC 76 यः पुनर् भिक्षुर् अज्ञातिकया भिक्षुण्या ऎडकरॊमाणि धावयॆद् रंजयॆद् विवटॆद् विवटापयॆद् वा नैसर्गिकपायन्तिका ।
नैसर्गिकपायन्तिक १८
SC 77 यः पुनर् भिक्षुः स्वहस्तं जातरूपरजतम् उद्ग्ढ़्णीयाद् उद्ग्राहनसत्वा नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक १९
SC 78 यः पुनर् भिक्षुर् नानाप्रकारं रूपिकव्यवहारं समापद्यॆत नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक २०
SC 79 यः पुनर् भिक्षुर् नानाप्रकारं क्रयविक्रयं समापद्यॆत नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक २१
SC 80 दशाहपरमं भिक्षुणा अतिरॆकपात्रं धारयितव्यं तत उत्तरं परिधारयॆन् नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक २२
SC 81 यः पुनर् भिक्षुर् ऊनपंचबन्धनॆन पात्रॆण पारिभॊगिकॆनान्यं नवं पात्रं पर्यॆषॆत । कल्याण कामताम् उपादायाभिनिष्पन्नॆ पात्रॆ नैसर्गिका पायन्तिका । तॆन भिक्षुणा तत् पात्रं भिक्षुपर्षद्य् उपनि ःस्ड़्ष्टव्यः यः तस्यां भिक्षुपर्षदि पात्रपर्यन्तॊ भवति । तत् तस्य भिक्षॊर् अनुप्रदातव्यम् इदं तॆ भिक्षॊः पात्रं वाधिष्ठातव्यं न विकारयितव्यं सचॆन् मन्दं मन्दं परिभॊक्तव्यं यावद् भॆदनपर्यन्तम् उपादाय इत्य् अयं तत्र समयः ।
नैसर्गिकपायन्तिक २३
SC 82 यः पुनर् भिक्षुः स्वयं याचितॆन सूत्रॆणाज्ञातिना तन्तुवायॆन चीवरं वायॆयम् इति निष्पन्नॆ चीवरॆ नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक २४
SC 83 भिक्षुं खलूद्दिश्याज्ञातिः ग्ढ़पतिर् वा ग्ढ़पतिपत्नी वाज्ञातितन्तुवायॆन चीवरं वाययॆत् तत्र चॆत् स भिक्षुः पूर्वम् अप्रवारितः सन् कंचिद् ऎव विकल्पम् आपद्य तम् अज्ञातिं तन्तुवायम् उपसंक्रम्यैवं वदॆत् । यत् खल्व् आयुष्मांस् तन्तुवाय जानीया इदं चीवरम् अस्मान् उद्दिश्य ऊयतॆ साध्व् आयुष्मंस् तन्तुवाय इदं चीवरं सु विस्त्ड़् तं च कुरु सुविलिखितं च सुवितक्षितं च स्वाकॊटितं चाप्य् ऎव वयम् आयुष्मतॆ तन्तुवायाय कांचिद् ऎव मात्रम् उपसंहरिष्यामॊ यदुत पिण्डपातं वा पिण्डपातमात्रं वा पिण्डपातसंबलं वा चीवरस्याभिनिष्पत्तयॆ अभिनिष्पन्नॆ चीवरॆ नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक २५
SC 84 यः पुनर् भिक्षुर् भिक्षॊश् चीवरं दत्वा ततः पश्चाद् अभिषिक्तः कुपितश् चण्डीभूतॊ नात्ममना आच्छिन्द्याद् आच्छॆदयॆद् वा ऎवं चैनं वदॆद् आनय भिक्षॊ चीवरं न तॆ भूयॊ ददामीति । तॆन भिक्षुणा तच् चीवरं तच् च शॆषम् उपनिःस्ड़्ष्टव्यं भुक्तस्य च नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक २६
SC 85 दशाहम् आगतायां कार्तिक्यां पौर्णमास्यां भिक्षॊर् उत्पद्यॆतात्ययकचीवरम् आकांक्षता तॆन भिक्षुणा प्रतिग्ढ़ीतव्यं प्रतिग्ढ़्य यावच् चीवरदानकालसमयाद् धारयितव्यं तत उत्तरं धारयॆन् नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक २७
SC 86 भिक्षवः खलु संबहुलाः आरण्यकॆषु शयनासनॆषु न वर्षका भवन्ति साशङ्कसंमतॆषु नानाभ यसंमतॆषु सप्रतिभयभैरवसंमतॆषु आकांक्षता आरण्यकॆन भिक्षुणा त्रयाणां चीवराणाम् अन्यतमान्यतमं चीवरम् अन्तर्ग्ढ़ॆ उपनिक्षिप्तव्यं स्यात् खल्व् आरण्यकस्य भिक्षॊस् तद्रूपप्रत्ययॊ बहिःसीमां ग न्तुं षड्रा त्रपरमम् आरण्यकॆन भिक्षुणा तस्माच् चीवराद् बहिःसीमां विप्रवस्तव्यं तत उत्तरि विप्रवसॆन् नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक २८
SC 87 मास्यः शॆषॊ ग्रीष्माणां भिक्षुणा वर्षाशाटीचीवरं पर्यॆषितव्यम् अर्धमासावशिष्टा क्ड़्त्वा धारयितव्यम् । अर्वाक् चॆद् भिक्षुः शॆषॊ ग्रीष्माणां वर्षाशाटीचीवरं पर्यॆषॆत ऊर्ध्वम् अर्धमासावशिष्टा वर्षाः क्ड़्त्वा धारयॆन् नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक २९
SC 88 यः पुनर् भिक्षुर् जानन् सांघिकं लाभं परिणतम् आत्मनः पौद्गलिकं परिणामयॆन् नैसर्गिका पायन्तिका ।
नैसर्गिकपायन्तिक ३०
SC 89 यानि तानि भगवता ग्लानानां भिक्षूणां सांप्रॆयाणि प्रतिसॆवनीयानि भैषज्यान्य् आख्यातानि तद्यथा सर्पिस् तैलं मधु फाणितं तान्य् आकांक्षता ग्लानॆन भिक्षुणा सप्ताहपरमं स्वयम् अधिष्ठाय संनिधिकारपरि भॊ गॆन परिभॊक्तव्यानि तत उत्तरि परिभुंजीत नैसर्गिका पायन्तिका ।
SC 90 उद्दिष्टा मॆ आयुष्मन्तस् त्रिंशन् नैसर्गिकपायन्तिका धर्माः । तत्राहम् आयुष्मन्तः परिप्ड़्च्छामि—कश्चित् स्थात्र परिशुद्धाः द्विर् अपि त्रिर् अपि परिप्ड़्च्छामि—कश्चित् स्थात्र परिशुद्धाः परिशुद्धा अत्रायुष्मन्तॊ यस्मात् तूष्णीम् ऎवम् ऎतद् धारयामि ।
९० पायन्तिका रुलॆस्
SC 91 इमॆ खल्व् आयुष्मन्तः नवतिः पायन्तिका धर्मा अन्व र्धमासं प्रातिमॊक्षसूत्रॊद्दॆशम् आगच्छन्ति ।
पायन्तिक १
संप्रजानन् म्ड़्षावादात् पायन्तिका ।
पायन्तिक २
ऊनमनुष्यवादात् पायन्तिका ।
पायन्तिक ३
भिक्षुपैशुन्यात् पायन्तिका ।
पायन्तिक ४
SC 92 यः पुनर् भिक्षुर् जानन् समग्रॆण संघॆन यथाधर्मम् अधिकरणम् उपनिक्षिप्तं पुनः कर्मणः खॊटयॆत् पायन्तिका ।
पायन्तिक ५
SC 93 यः पुनर् भिक्षुर् मात्ड़्ग्रामस्यॊत्तरि षट्पंचिकया वाचा धर्मं दॆशयॆद् अन्यत्र विज्ञपु रुषात् पायन्तिका ।
पायन्तिक ६
SC 94 यः पुनर् भिक्षुर् अनुपसंपन्नाय पुद्गलाय पदशॊ धर्मं वाचयॆत् पायन्तिका ।
पायन्तिक ७
SC 95 यः पुनर् भिक्षुर् अनुपसंपन्नाय पुद्गलाय दुष्ठुलापत्तिम् आरॊचयॆद् अन्यत्र संघसंमत्यान् पायन्तिका ।
पायन्तिक ८
SC 96 यः पुनर् भिक्षुर् अनुपसंपन्नाय पुद्गलायॊत्तरंमनुष्यधर्मम् आरॊचयॆद् भूतात् पायन्तिका ।
पायन्तिक ९
SC 97 यः पुनर् भिक्षुः पूर्वं समनुज्ञॊ भूत्वा ततः पश्चाद् ऎवं वदॆद् यथा संस्तुतिकयायुष्मन्तः सांघिकं लाभं परिणतम् आत्मनः पौद्गलिकं परिणामयन्तीति पायन्तिका ।
पायन्तिक १०
SC 98 यः पुनर् भिक्षुर् अन्वर्धमासं प्रातिमॊक्षसूत्रॊद्दॆशॆ उद्दिश्यमानॆ ऎवं वदॆत् किं पुनर् ऎभिर् आयुष्मन्तः क्षुद्रानुक्षुद्रैः शिक्षापदैर् अन्वर्धमासं प्रातिमॊक्षसूत्रॊद्दॆशैर् उच्चार्यमानैर् यानि भिक्षूणां कौक्ड़्त्याय संवर्तन्तॆ आलॆखाय विलॆखाय विलॆठाय विप्रतिसारायॆति शिक्षा पद विलंघनात् पायन्तिका ।
पायन्तिक ११
बीजग्रामभूतग्रामपातनपातापनात् पायन्तिका ।
पायन्तिक १२
अवध्यानक्षिपणात् पायन्तिका ।
पायन्तिक १३
आज्ञाविहॆठनात् पायन्तिका ।
पायन्तिक १४
SC 99 यः पुनर् भिक्षुः सांघिकं मंचं वा पीठं वा व्ड़्षिकॊ वा बिंबॊपधानचतुरश्रकं वा अभ्यवकाशॆ उपनिक्षिप्यॊपरिक्षिप्य वा अनुद्ध्ड़्तानुद्ध्ड़्त्य वा ततॊ विप्रक्रामॆत् सन्तं भिक्षुम् अनवलॊक्यान्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।
पायन्तिक १५
SC 100 यः पुनर् भिक्षुः सांघिकॆ विहारॆ त्ड़्णसंस्तरं वा पर्णसंस्तरं वा संस्तीर्य वा संस्तार्य वा अनुद्ध्ड़्त्यानुद्धार्य वा ततॊ विप्रक्रामॆत् सन्तं भिक्षुम् अनवलॊक्यान्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।
पायन्तिक १६
SC 101 यः पुनर् भिक्षुर् अभिषक्तः कुपितश् चण्डीभूतॊ ऽनात्तमना सांघिकाद् विहाराद् भिक्षुं निष्कर्षॆन् निष्कार्षापयॆद् वा अन्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।
पायन्तिक १७
SC 102 यः पुनर् भिक्षुर् जानन् सांघिकॆ विहारॆ पूर्वॊपगतानां भिक्षूणां ततः पश्चाद् आगत्यानुप्रस्कन्द्यासनॆ निषद्यां शय्यां वा कल्पयॆद् यस्य संबाधॊ भविष्यति स विप्रक्रमिष्यतीति इत्य् ऎव प्रत्ययं क्ड़्त्वा पायन्तिका ।
पायन्तिक १८
SC 103 यः पुनर् भिक्षुर् जानन् सांघिकॆ विहारॆ उपरिविहायसिक्ड़्तायां कुटिकायाम् आहार्यपादकॆ मंचॆ वा पीठॆ वा सहसा बलॆनाभिपदॆद् वाभिनिपद्यॆत वा पायन्तिका ।
पायन्तिक १९
SC 104 यः पुनर् भिक्षुर् जानन् सप्राणकॆनॊदकॆन त्ड़्णं वा गॊमयं वा म्ड़्त्तिकां वा सिञ्चॆत् सिञ्चयॆद् वा पायन्तिका ।
पायन्तिक २०
SC 105 महान्तं भिक्षुणा विहारं कारयित्वा यावद् द्वारकॊशार्गलस्थानाद् आलॊकसंज्ञिना भूमिपरिकर्मॊपादाय द्वौ वा त्रयॊ वा छॆदनपर्यायाः सहरिताः अधिष्ठातव्याः तत उत्तरि अधितिष्ठॆत् पायन्तिका ।
पायन्तिक २१
SC 106 यः पुनर् भिक्षुर् असंमतः संघॆन भिक्षुणीर् अववदॆत् तद्रूपधर्मसमन्वागमात् पायन्तिका ।
पायन्तिक २२
SC 107 संमतश् चापि भिक्षुर् संघॆन यावत् सूर्यास्तगमनकालसमयात् पायन्तिका ।
पायन्तिक २३
SC 108 यः पुनर् भिक्षुर् भिक्षुम् ऎवं वदॆद् आमिषकिंचिथॆतॊर् भिक्षवॊ भिक्षुणीर् अवदन्तीति पायन्तिका ।
पायन्तिक २४
SC 109 यः पुनर् भिक्षुर् अज्ञातिकायै भिक्षुण्यै चीवरं दद्याद् अन्यत्र परिवर्तकात् पायन्तिका ।
पायन्तिक २५
SC 110 यः पुनर् भिक्षुर् अज्ञातिकाया भिक्षुण्याश् चीवरं कुर्यात् पायन्तिका ।
पायन्तिक २६
SC 111 यः पुनर् भिक्षुर् भिक्षुणीसार्थॆण सार्धम् अध्वानमार्गं प्रतिपद्यॆत अतॊ ग्रामान्तरम् अपि पायन्तिका । तत्रायं समयः सार्थगमनीयॊ मार्गॊ भवति साशङ्कसंमतः सभयसंमतः सप्रतिभयभैरवसंमतॊ ऽयं तत्र समयः ।
पायन्तिक २७
SC 112 यः पुनर् भिक्षुर् भिक्षुणीसार्थॆण सार्धं संविधाय ऎकनावम् अभिरॊहॆद् ऊर्ध्वगामिनीं वा अधॊगामिनीं वान्यत्र तीर्यक्पारसन्तरणात् पातयन्तिका ।
पायन्तिक २८
SC 113 यः पुनर् भिक्षुर् मात्ड़्ग्रामॆन सार्धम् ऎक ऎकया रहसि प्रतिच्छन्नॆ आसनॆ निषद्यां कल्पयॆत् पायन्तिका ।
पायन्तिक २९
SC 114 यः पुनर् भिक्षुर् भिक्षुण्या सार्धम् ऎक ऎकिकया रहसि प्रतिच्छन्नॆ तिष्ठॆत् पायन्तिका ।
पायन्तिक ३०
SC 115 यः पुनर् भिक्षुर् जानन् भिक्षुणीपरिपाचितं पिण्डपातं परिभुंजीतान्यत्र पूर्वं ग्ढ़िसमारंभात् पायन्तिका ।
पायन्तिक ३१
SC 116 परंपरभॊजनाद् अन्यत्र समयात् पायन्तिका । तत्रायं समयॊ ग्लानसमयः कर्मसमयः अध्वानमार्ग समयः चीवरदानकालसमयः ।
पायन्तिक ३२
SC 117 ऎकावसथॊषितॆन भिक्षुणा अग्लानॆनैकपिण्डपातः परिभॊक्तव्यस् ततः उत्तरि परिभुंजीत पायन्तिका ।
पायन्तिक ३३
SC 118 भिक्षवः खलु संबहुलाः कुलानि संक्रामॆयुस् तांश् चॆच् छ्राद्धा ब्राह्मणग्ढ़पतयस् त्व् अर्थं प्रवारयॆयुर् मण्डैश् चापूपैश् चाकांक्षिभिस् तैर् भिक्षुभिर् द्वौ त्रयॊ वा पात्रपूराः प्रतिग्रहीतव्याः तत उत्तरि प्रति ग्ढ़्णीयुः पायन्तिका । द्वौ त्रीन् वा पात्रपूरान् प्रतिग्ढ़्य तैर् भिक्षुभिर् बहिरारामं गत्वा सन्तॊ भिक्षवः संविभक्तव्या आत्मना च परिभॊक्तव्यम् अयं तत्र समयः ।
पायन्तिक ३४
SC 119 यः पुनर् भिक्षुर् भुक्तवान् प्रवारितः अक्ड़्तातिरिक्तं खादनीयभॊजनीयं खादॆद् भुञ्जीत वा पायन्तिका ।
पायन्तिक ३५
SC 120 यः पुनर् भिक्षुर् जानन् भिक्षुं भुक्तवन्तं अक्ड़्तातिरिक्तॆ खा दनीय भॊजनीयॆनॆत्यर्थं प्रवारयॆद् इदम् आयुष्मन् खाद इदं भुंक्ष्व इत्य् आस्वादनप्रॆक्षी कश्चिद् ऎष भिक्षुर् आस्वादितॊ भविष्यति इत्य् ऎतद् ऎव प्रत्ययं क्ड़्त्वा पायन्तिका ।
पायन्तिक ३६
SC 121 गण भॊजना द् अन्यत्र समयात् पायन्तिका । तत्रायं समयः ग्लानसमयः कर्मसमयॊ ऽध्वानमार्ग समयॊ नावाधिरॊहणं महासमाजः श्रमणभक्तसमयॊ ऽयं तत्र समयः ।
पायन्तिक ३७
SC 122 यः पुनर् भिक्षु र् अकालॆ खादनीयभॊजनीयं खादॆद् भुञ्जीत वा पायन्तिका ।
पायन्तिक ३८
SC 123 यः पुनर् भिक्षुः संनिहितं खादनीयभॊजनीयं खादॆद् भुञ्जीत वा पायन्तिका ।
पायन्तिक ३९
SC 124 यः पुनर् भिक्षुर् अदत्तं मुखद्वारा हारम् आहरॆद् अन्यत्रॊदकदन्तकाष्ठात् पायन्तिका ।
पायन्तिक ४०
SC 125 यानि तानि भगवता भिक्षूणां प्रणीतभॊजनान्य् अख्यातानि तद्यथा क्षीरं दधि नवनीतं मत्स्यॊ मांसं वल्लूरी यः पुन र् भिक्षुः ऎवंरूपाणि प्रणीतभॊजनानि आत्मार्थम् अग्लानः परकुलॆभ्यॊ विज्ञाप्य खादॆद् भुञ्जीता वा पायन्तिका ।
पायन्तिक ४१
SC 126 यः पुनर् भिक्षुर् जानन् सप्राणकम् उदकं परिभुञ्जीत पायन्तिका ।
पायन्तिक ४२
SC 127 यः पुनर् भिक्षुर् जानन् सभॊजनॆ कुलॆ अनुप्रस्कन्द्यासनॆ निषद्यां कल्पयॆत् पायन्तिका ।
पायन्तिक ४३
SC 128 यः पुनर् भिक्षुर् जानन् सभॊजनॆ कुलॆ प्रतिच्छन्नॆ तिष्ठॆत् पायन्तिका ।
पायन्तिक ४४
SC 129 यः पुनर् भिक्षुर् अचॆलकाय वा अचॆलिका यै वा परिव्राजकाय वा स्वहस्तं खादनीयभॊजनीयं दद्यात् पायन्तिका ।
पायन्तिक ४५
SC 130 यः पुनर् भिक्षुर् उद्युक्तां सॆनां दर्शनायॊपसंक्रामॆत् पायन्तिका ।
पायन्तिक ४६
SC 131 स्याद् भिक्षॊ स् तद्रूपः प्रत्ययः उद्युक्तां सॆनां दर्शनाय उपसंक्रमितुं द्विरात्रपरमं तॆन भिक्षुणा तस्यां सॆनायां विप्रवस्तव्यं तत उत्तरि विप्र वसॆत् पायन्तिका ।
पायन्तिक ४७
SC 132 द्विरात्रपरम म् अपि चॆद् भिक्षुस् तस्यां सॆनायां विप्रवसां उद्यूषिकां वा गच्छॆद् ध्वजाग्रं वा बलाग्रं वा सॆनाव्यूहम् अनीकदर्शनं वा प्रत्यनुभवॆत् पायन्तिका ।
पायन्तिक ४८
SC 133 यः पुनर् भिक्षुः कुपितश् चण्डीभूतॊ ऽनात्तमना भिक्षॊः प्रहारं दद्यात् पायन्तिका ।
पायन्तिक ४९
SC 134 यः पुनर् भिक्षुर् अभिषक्तः कुपितश् चण्डीभूतॊ ऽनात्तमना भिक्षॊः प्रहारम् उप दर्शयॆत् अन्ततस् तलशक्तिक् अम् अपि पायन्तिका ।
पायन्तिक ५०
SC 135 यः पुनर् भिक्षुर् जानन् भिक्षॊः दुष्ठुलाम् आपत्तिं प्रतिच्छादयॆत् पायन्तिका ।
पायन्तिक ५१
SC 136 यः पुनर् भिक्षुर् भिक्षुम् ऎवं वदॆद् ऎह्य् आयुष्मन् कुलान्य् उपसंक्रमावस् तत्र तॆ दापयिष्यामि खादनीयभॊज नीयं यावदाप्तं । स तस्य दापयित्वा प्रणीतं खादनीयभॊजनीयं यावदाप्तं ततः पश्चाद् ऎवं वदॆद् गच्छ त्वम् आयुष्मन् न मम त्वया सार्धं स्पर्शॊ ऽपि तु ऎकाकिन ऎव मॆ स्पर्शॊ भवति कथायां वा निषद्यायां वा इत्य् उद्यॊजनप्रॆक्षी कश्चिद् ऎष भिक्षुर् उद्यॊजितॊ भविष्यतीत्य् ऎतद् ऎव प्रत्ययं क्ड़्त्वा पायन्तिका ।
पायन्तिक ५२
SC 137 यः पुन र् भिक्षुर् आत्मार्थम् अग्लानॊ वितपनप्रॆक्षी ज्यॊतिः समवधव्यात् समवधापयॆद् वा पायन्तिका ।
पायन्तिक ५३
SC 138 यः पुनर् भिक्षुर् धार्मिकसंघकरणीयॆ भिक्षॊश् छन्दं दत्वा पश्चाद् अभिषक्तः कुपितश् चण्डीभूतॊ नात्तमना क्षॆपधर्मम् आपद्यॆत । आहर भिक्षॊश् छन्दं न तॆ ददामीति पायन्तिका ।
पायन्तिक ५४
SC 139 यः पुनर् भिक्षुर् अनुपसंपन्नॆन पुद्गलॆन सार्धं द्विरात्राद् ऊर्ध्वं सहागार शय्यां कल्पयॆत् पायन्तिका ।
पायन्तिक ५५
SC 140 यः पुनर् भिक्षुर् ऎवं वदॆत् तथाहं भगवतॊ धर्मं दॆशितम् आजानामि यथा यॆ अन्तरायिका धर्मा उक्ता भगवता तॆ प्रतिसॆव्यमाना नालम् अन्तरायायॆति । सॊ भिक्षुर् भिक्षुभि र् इदं स्याद् वचनीयॊ मा त्वम् आयुष्मन्न् ऎवं वॊचस् तथाहं भगवतॊ धर्मं दॆशितम् आजानामि यथा यॆ अन्तरायिका धर्मा उक्ता भगवता तॆ च प्रतिसॆव्यमाना नालम् अन्तरायाय इति । मा भगवन्तम् अभ्याचक्षुः न साधु भवति भगवतॊ ऽभ्याख्यानं न च पुनर् भगवान् ऎवम् आह अनॆकपर्यायॆण आयुष्मन्न् अन्तरायिका धर्माः सन्तः अन्तरायिका ऎवॊक्ता भगवता तॆ च प्रतिसॆव्यमाना अलम् अन्तरायायॆति नि ः स्ड़्ज त्वम् आयुष्मन्न् ऎवंरूपं पापकं द्ड़्ष्टिगतं । सॊ भिक्षुर् भिक्षुभिर् उच्यमानस् तद् वस्तु प्रतिनिःस्ड़्जॆद् इत्य् ऎवं कुशलं नॊ चॆत् प्रतिनिःस्ड़्जॆद् द्विर् अपि त्रिर् अपि समनुयॊक्तव्यः समनुशासितव्यस् तस्य प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयुज्यमानः समनुशिष्यमानस् तद् वस्तु प्रतिनि ः स्ड़्जॆद् इत्य् ऎवं कुशलं नॊ चॆत् प्रतिनिःस्ड़्जॆत् पायन्तिका ।
पायन्तिक ५६
SC 141 यः पुनर् भिक्षुर् जानंस् तथावादिनं पुद्गलम् अक्ड़्तानुधर्माणम् अप्रतिनि ः स्ड़्ष्टॆ तस्मिन् पापकॆ द्ड़्ष्टिगतॆ आला पयॆत् संलपॆत् तॆन सार्धं संवसॆत् संभुंजीत सहागारशय्याम् अपि कल्पयॆत् पायन्तिका ।
पायन्तिक ५७
SC 142 श्रमणॊद्दॆशश् चाप्य् ऎवं वदॆत् तथाहं भगवतॊ धर्मं दॆशितम् आजानामि यथा यॆ अन्तरायिका धर्मा उक्ता भगवता तॆ च प्रतिसॆव्यमाना नालम् अन्तरायायॆति । स श्रमणॊद्दॆशॊ भिक्षुभिर् इदं स्याद् वचनीयॊ मा त्वम् आयुष्मन् श्रमणॊद्दॆश ऎवं वॊचः तथाहं भगवतॊ धर्मं दॆशितम् आजानामि यथा यॆ अन्तरायिका धर्मा उक्ता भगवता तॆ च प्रतिसॆव्यमाना नालम् अन्तरायायॆति । मा भगवन्तम् अभ्याचक्षुः न साधु भव ति भगवतॊ ऽभ्याख्यानं न च पुनर् भगवान् ऎवाह अनॆकपर्यायॆण श्र मणॊद्दॆश अन्तरायिका धमाः सन्तः अन्तरायिका ऎवॊक्ता भगवता तॆ च प्रतिसॆव्यमाना अलम् अन्तरायायॆति । निःस्ड़्ज त्वम् श्रमणॊद्दॆश ऎवंरूपं द्ड़्ष्टिगतम् । स श्रमणॊद्दॆशॊ भिक्षुभिर् उच्यमानस् तद् वस्तु चॆत् प्रतिनि ः स्ड़्जॆद् इत्य् ऎवं कुशलं नॊ चॆत् प्रतिनिःस्ड़्जॆद् द्विर् अपि त्रिर् अपि समनुयॊक्तव्यः समनुशासितव्यस् तस्य वस्तुनः प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयुज्यमानः समनुशिष्यमानस् तद् वस्तु प्रतिनिःस्ड़्जॆद् इत्य् ऎवं कुशलं नॊ चॆत् प्रतिनिःस्ड़्जॆत् स श्रमणॊद्दॆशॊ भिक्षुभिर् इदं स्याद् वचनीयॊ ऽद्याग्रॆणायुष्मन् श्रमणॊद्दॆश नासौ भगवांस् तथागतः अर्हन् सम्यक्संबुद्धः शास्ता । ऎवंरूपस्यान्यतमान्यत्मस्य ब्रह्मचारिणः प्ड़्ष्टतः मा समनुबधान यावद् अप्य् अन्यॆ श्रमणॊद्दॆशाः लभन्तॆ भिक्षुभिः सार्धं द्विरात्रपरमं सहागारशय्यां सापि तॆ अद्याग्रॆण नास्ति चर चरॆण मॊहपुरुष नश्यति । यः पुनर् भिक्षुर् जानन् तथानाशितं श्रमणॊद्दॆशम् उपस्थापयॆद् वा उपलालयॆद् वा तॆन वा सार्धं सहागारशय्यां कल्पयॆत् पायन्तिका ।
पायन्तिक ५८
SC 143 नवं खलु भिक्षुणा चीवरं प्रतिलभ्य त्रयाणां दुर्वर्णीकरणानाम् अन्यतमान्यतमः नीलॊ वा लॊहितॊ वा पीतॊ वा दुर्वर्णीकरणाय आदातव्यॊ ऽनादाय चॆद् भिक्षुस् त्रयाणां दुर्वर्णीकरणानाम् अन्यतमान्यतमं दुर्वणीकरणं नीलं वा लॊहितं वा पीतं वा नवं चीवरं परिभुंजीत पायन्तिका ।
पायन्तिक ५९
SC 144 यः पुनर् भिक्षु रत्नं वा रत्नसंमतं वा स्वहस्तॆन उद्ग्ढ़्णीयाद् उद्ग्राहयॆद् वान्यत्राध्यारामगताद् वाध्यावासगताद् वा पायन्तिका । भिक्षुणाध्यारामगतं वाध्यावासगतं वा रत्नं रत्नसंमतं वा उद्ग्रहीतव्यं यस्यॆदं भविष्यति सॊ हरिष्यति इत्य् ऎवं मनसिक्ड़्त्वा । अयं तत्र समयः ।
पायन्तिक ६०
SC 145 भगवता दॆशितम् अन्वर्धमासं स्नायाद् अन्यत्र समयात् तदतिक्रमात् पायन्तिका । अयं तत्र समयः—अध्यर्धॊ मासः शॆषॊ ग्रीष्माणां पूर्वॊ मासॊ वर्षाणां इत्य् ऎतॆ अर्धत्ड़्तीयमासा उष्णसमयॊ ऽवशिष्टं ग्लानसमयः कर्मसमयॊ व्ड़्ष्टिसमयॊ वातव्ड़्ष्टिसमयॊ ऽयं तत्र समयः ।
पायन्तिक ६१
SC 146 यः पुनर् भिक्षुः संचिन्त्य तीर्यग्यॊनिगतं प्राणिनं जीविताद् व्यपरॊपयॆत् पायन्तिका ।
पायन्तिक ६२
SC 147 यः पुनर् भिक्षुः संचिन्त्य कच्चिद् अस्य भिक्षॊर् मुहूर्तम् अपि तावद् अफाषं स्पर्शं भवॆद् ऎतद् ऎव प्रत्ययं क्ड़्त्वा भिक्षॊः कौक्ड़्त्यम् उपसंहरॆत् पातयन्तिका ।
पायन्तिक ६३
अङ्गुलिप्रतॊदनात् पायन्तिका ।
पायन्तिक ६४
उदकहर्षणात् पायन्तिका ।
पायन्तिक ६५
SC 148 यः पुनर् भिक्षुर् मात्ड़्ग्रामॆण सार्धं सहागारशय्यां कल्पयॆत् पायन्तिका ।
पायन्तिक ६६
SC 149 यः पुनर् भिक्षुर् भिक्षुं भीषयॆद् भीषापयॆद् वान्ततॊ हास्यप्रॆक्ष्यम् अपि पायन्तिका ।
पायन्तिक ६७
SC 150 यः पुनर् भिक्षुर् भिक्षॊर् वा भिक्षुण्या वा शिक्षमाणाया वा श्रामणॆरस्य वा श्रामणॆरिकाया वा पात्रं वा चीवरं वा उपानहं वा सूचीघरं वा कायबन्धनं वान्यतमान्यतमं वा जीवितपरिष्कारम् उपनिदध्याद् उपनिधापयॆत् तद्रूपप्रत्ययाद् अन्यत्र पायन्तिका ।
पायन्तिक ६८
SC 151 यः पुनर् भिक्षुर् भिक्षॊश् चीवरम् विकल्य ततः पश्चाद् अप्रत्युद्धार्य परिभुंजीत पायन्तिका ।
पायन्तिक ६९
SC 152 यः पुनर् भिक्षुः कुपितॊ ऽनात्तमना परिशुद्धं अनापत्तिकं भिक्षुं अमूलकॆन संघावशॆषॆण धर्मॆणानुध्वंसयॆत् पायन्तिका ।
पायन्तिक ७०
SC 153 यः पुनर् भिक्षुर् अपुरुषया स्त्रिया सार्धं संविधायाध्वमार्गं प्रतिपद्यॆतान्ततॊ ग्रामान्तरम् अपि पायन्तिका ।
पायन्तिक ७१
SC 154 यः पुनर् भिक्षुः स्तॆयसार्थॆन सार्धं संविधायाध्वमार्गं प्रतिपद्यॆतान्ततॊ ग्रामान्तरम् अपि पायन्तिका ।
पायन्तिक ७२
SC 155 यः पुनर् भिक्षुर् ऊनविंशवर्षं पुद्गलं भिक्षुभावायॊपसंपादयॆत पायन्तिका । स च पुद्गलॊ ऽनुपसंपन्नस् तॆ च भिक्षवॊ गर्ह्या अयं तत्र समयः ।
पायन्तिक ७३
SC 156 यः पुनर् भिक्षुः स्वहस्तॆन प्ड़्थिवीं खन्यात् खानयॆद् वा पायन्तिका ।
पायन्तिक ७४
SC 157 चातुर्मासिकप्रवारणा भिक्षुणा स्वीकर्तव्या ततॊत्तरं पायन्तिका । प्रत्यॆकप्रवारणाया पुनः पुनः प्रवारणायाः कालिकप्रवारणाया नित्यप्रवारणाया अन्यत्र अयं तत्र समयः ।
पायन्तिक ७५
SC 158 यः पुनर् भिक्षुर् भिक्षुभिर् आयुष्मता त्वया शिक्षायां शिक्षितव्यम् इति उच्यमान ऎवं वदॆन् नाहं तव बालस्य मूढस्य दुष्प्रज्ञस्य वचनानि शिक्षिष्यामि यावन् नाहं भिक्षून् प्रक्ष्यामि सूत्रधरान् विनयधरान् मात्ड़्कधरान् इति पायन्तिका । सर्वज्ञताकामॆन भिक्षुणा शिक्षायां शिक्षितव्यं भिक्षवः प्रष्टव्याः सूत्रधरा विनयधरा मात्ड़्कधरा अयं तत्र समयः ।
पायन्तिक ७६
SC 159 यः पुनर् भिक्षुर् भिक्षूणां कलहजातानां भण्डनजातानां भॆदग्ढ़ीतानां विवादम् आपन्नानां तूष्णीम् उपश्रुतिकस् तिष्ठॆद् यद् ऎतॆ भिक्षवॊ वक्ष्यन्ति तद् अहं धारयिष्यामीत्य् ऎतद् ऎव प्रत्ययं क्ड़्त्वा पायन्तिका ।
पायन्तिक ७७
SC 160 यः पुनर् भिक्षुः संघॆ धर्मिकायां विनिश्चयकथायां वर्तमानायां आसनात् तूष्णीम् उत्थाय प्रक्रामॆत् सन्तं भिक्षुम् अनवप्ड़्च्छ्यान्यत्र तद्रूपप्रत्ययात् पायन्तिका ।
पायन्तिक ७८
अनादरव्ड़्त्तात् पायन्तिका ।
पायन्तिक ७९
सुरामैरॆयमद्यपानात् पायन्तिका ।
पायन्तिक ८०
SC 161 यः पुनर् भिक्षुर् अकालॆ ग्रामं प्रविशॆत् सन्तं भिक्षुम् अनवप्ड़्च्छ्य अन्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।
पायन्तिक ८१
SC 162 यः पुनर् भिक्षुः सभक्तः कुलॆ निमन्त्रितः पूर्वभक्तं पश्चाद्भक्तं कुलॆषु चारित्रम् आपद्यॆत सन्तं कुलं अप्रतिसंवॆदितॊ ऽन्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।
पायन्तिक ८२
SC 163 यः पुनर् भिक्षुर् अनिर्गतायां रजन्याम् अनुद्गतॆ ऽरुणॆ अनिर्ह्ड़्तॆषु रत्नॆषु रत्नसंमतॆषु वा राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य इन्द्रकीलं वा इन्द्रकीलसामन्तकं वा समतिक्रनॆद् अन्यत्र तद्रूपात् प्रत्ययात् पायन्तिका ।
पायन्तिक ८३
SC 164 यः पुनर् भिक्षुर् अन्वर्धमासं प्रातिमॊक्षसूत्रॆ उद्दिश्यमानॆ ऎवं वदॆद् इदानीम् अहं जानामि आयुष्मन्तॊ ऽयम् अपि किल धर्मः सूत्रगतः सूत्रपर्यायापन्नॊद्दॆश्यम् आगच्छतीति तत्रायुष्मन्तं चॆद् भिक्षवॊ जानीयुः निषण्णपूर्वं आयुष्मता द्वित्रिक्ड़्त्वं पॊषधॆ कः पुनर् वादॊ भूय इति आयुष्मतॊ अज्ञानतः न मुक्तिः यत आपत्तिम् आपन्नः ततॊ यथाधर्मं कारयितव्य उत्तरं च कौक्ड़्त्यम् आरॊपयितव्यं—आयुष्मन् तॆ अलाभॊ ऽलब्धः दुर्लब्धॊ न सुलब्धॊ यत् त्वं अन्वर्धमासं प्रातिमॊक्षसूत्रॊद्दिश्यमानॆ न सत्क्ड़्त्य श्ड़्णॊषि न गुरुकरॊषि नार्थिकरॊषि न मनसिकरॊषि ऎकाग्रचित्तॆनावहितश्रॊत्रॆण न श्ड़्णॊषि सर्वचित्तसंकल्पैर् अपि न श्ड़्णॊषि । आयुष्मन् तत्र कौक्ड़्त्यात् पायन्तिका ।
पायन्तिक ८४
SC 165 यः पुनर् भिक्षुर् अस्थिमयं वा विषाणमयं वा सूचिघरं कारयॆत् तद् भॆदनात् पायन्तिका ।
पायन्तिक ८५
SC 166 भिक्षुणा संघस्य पीठं वा मञ्चं कारयता सुगताष्टाङ्गुलिप्रमाणाः पादाः कारयितव्या अन्यत्र अधस्तात् अटन्यास् तत उत्तरं कारयॆच् छॆदनात् पायन्तिका ।
पायन्तिक ८६
SC 167 यः पुनर् भिक्षुस् तूलसंस्त्ड़्तं पीठं वा मञ्चं अवनहॆद् अवनाहयॆद् वा उद्दलनात् पायन्तिका ।
पायन्तिक ८७
SC 168 निषीदनं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रॆदं प्रमाणं—दीर्घतॊ वितस्त्री द्वॆ सुगतवितस्त्यास् तीर्यक् सार्धवितस्तिर् दशानाञ् च वितस्तिस् तत उत्तरं कारयॆद् भॆदनात् पायन्तिका ।
पायन्तिक ८८
SC 169 कण्डुप्रतिच्छादनं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रॆदं प्रमाणं—दीर्घतश् चतस्रॊ वितस्तयः सुगतवितस्त्यस् तिर्यग् द्वॆ तत उत्तरं कारयॆच् छॆदनात् पायन्तिका ।
पायन्तिक ८९
SC 170 वर्षाशाटीचीवरं भिक्षुणा कारयता प्रामाणिकं कारयितव्यं तत्रॆदं प्रमाणं—दीर्घतः षट् वितस्तयः सुगतवितस्त्यस् तिर्यक् सार्धॆ द्वॆ तत उत्तरं कारयॆच् छॆदनात् पायन्तिका ।
पायन्तिक ९०
SC 171 यः पुनर् भिक्षुः सुगतचीवरप्रमाणं चीवरं कारयॆद् उत्तरं वा सुगतचीवरात् पायन्तिका । तत्रॆदं सुगतचीवरप्रमाणं दीर्घतॊ नव वितस्तयः तिर्यक् षड् वितस्तयः इदं सुगतचीवरप्रमाणम् ।
SC 172 उद्दिष्टा मयायुष्मन्तॊ नवतिः पायन्तिका धर्माः । तत्राहम् आयुष्मन्तः प्ड़्च्छामि—कच्चित् स्थात्र परिशुद्धाः
SC 173 परिशुद्धा अत्रायुष्मन्तॊ यस्मात् तुष्णीम् ऎवाहं धारयामि ।
४ प्रतिदॆशनीया रुलॆस्
SC 174 इमॆ खल्व् आयुष्मन्तश् चत्वारः प्रतिदॆशनीया धर्मा अन्वर्धमासं प्रातिमॊक्षसूत्रॊद्दॆशम् आगच्छन्ति ।
प्रतिदॆशनीय १
SC 175 यः पुनर् भिक्षुर् अन्तग्ढ़ं पिण्डाय चरन्त्या अज्ञात्या भिक्षुण्याः सन्तिकात् सहस्तं खादनीयभॊजनीयं प्रतिग्ढ़्य खादॆद् वा भुञ्जीत वा तॆन भिक्षुणा बहिरारामं गत्वा भिक्षॊर् अन्तिकॆ प्रतिदॆशयितव्यम् गर्ह्यम् अस्म्य् आयुष्मन्तः स्थानम् आपन्नॊ ऽसात्म्यं प्रतिदॆशनीयं तं धर्मं प्रतिदॆशयामीति अयम् अपि धर्मः प्रतिदॆशनीयः ।
प्रतिदॆशनीय २
SC 176 संबहुला भिक्षवः कुलॆषु निमन्त्रिता भुंजीरन् तत्र चॆद् भिक्षुणी व्यपदॆशमाना स्थिता स्याद् इह भॊजनीयं दत्त ऒदनं दत्त सूपं दत्तॆति सा भिक्षुणी भिक्षुभिर् ऎवं स्याद् वचनीया आगमयस्व भगिनि मुहूर्तं यावद् भिक्षवॊ भुंजतॆ । ऎकॆनापि भिक्षुणा चॆत् तां भिक्षुणीम् अपसारयितुं न वचनीयं सर्वैर् भिक्षुभिः बहिरारामं गत्वा भिक्षूणाम् अन्तिकॆ प्रतिदॆशितव्यं गर्ह्य म् आयुष्मन्तः स्थानम् आपन्ना असात्म्यं प्रतिदॆशनीयं तं धर्मं प्रतिदॆशयाम इति अयम् अपि धर्मः प्रतिदॆशनीयः ।
प्रतिदॆशनीय ३
SC 177 यानि तानि कुलानि शिक्षासंव्ड़्तिसंमतानि यः पुनर् भिक्षुस् तद्रूपॆषु संघस्य शैक्षॆषु कुलॆषु शिक्षासंव्ड़्तिसंमतॆषु पूर्वम् अप्रवारितस्य खादनीयभॊजनीयं प्रतिग्ढ़्य खादॆद् भुञ्जीत वा तॆन भिक्षुणा बहिरारामं गत्वा भिक्षूणाम् अन्तिकॆ प्रतिदॆशनीयं तत् स्थानम् आपन्नॊ ऽसात्म्यं प्रतिदॆशनीयं तं धर्मं प्रतिदॆशयामीति अयम् अपि धर्मः प्रतिदॆशनीयः ।
प्रतिदॆशनीय ४
SC 178 यानि तानि कानि शयनासनानि साशंकसंमतानि सभयसंमतानि सप्रतिभयभैरवसंमतानि यः पुनर् भिक्षुस् तद्रूपॆषु संघस्यारण्यकॆषु शयनॆषु साशंकसंमतॆषु सभयसंमतॆषु सप्रतिभयभैरवसंमतॆषु पूर्वम् अप्रतिसंविद्यतॆ वनॆ बहिरारामस्य खादनीयभॊजनीयं खादॆद् भुंजीत वा तॆन भिक्षुणा भिक्षूणाम् अन्तिकॆ प्रतिदॆशयितव्यं गर्ह्यम् अस्म्य् आयुष्मन्तः स्थानम् आपन्नॊ ऽसात्म्यं प्रतिदॆशनीयं तं धर्मं प्रतिदॆशयामीति अयम् अपि धर्मः प्रतिदॆशनीयः ।
SC 179 उद्दिष्टा मयायुष्मन्तश् चत्वारः प्रतिदॆशनीया धर्माः । तत्राहम् आयुष्मन्तः परिप्ड़्च्छामि—कच्चित् स्थात्र परिशुद्धाः
द्विर् अपि त्रिर् अपि—कच्चित् स्थात्र परिशुद्धाः
SC 180 परिशुद्धा आयुष्मन्तॊ यस्मात् तूष्णीम् ऎवम् ऎतद् धारयामि ।
१०८ शैक्षा रुलॆस्
SC 181 इमॆ खल्व् आयुष्मन्तः संबहुलाः शैक्षा धर्मा अन्वर्धमासं प्रातिमॊक्षसूत्रॊद्दॆशम् आ गच्छन्ति ।
शैक्ष १
SC 182 परिमण्डलं निवासनं निवासयिष्याम इति शिक्षा करणीया ।
शैक्ष २
SC 183 नात्युत्क्ड़्ष्टं निवासनं निवासयिष्याम इति शिक्षा करणीया ।
शैक्ष ३
SC 184 नात्यवक्ड़्ष्टं निवासनं निवासयिष्याम इति शिक्षा करणीया ।
शैक्ष ४
SC 185 न हस्तिशुण्डकं निवासनं निवासयिष्याम इति शिक्षा करणीया ।
शैक्ष ५
SC 186 न ताल पत्रं निवासनं निवासयिष्याम इति शिक्षा करणीया ।
शैक्ष ६
SC 187 न कुल्माषपिण्डकं निवासनं निवासयिष्याम इति शिक्षा करणीया ।
शैक्ष ७
SC 188 न नागशीर्षकं निवासनं निवासयिष्याम इति शिक्षा करणीया ।
शैक्ष ८
SC 189 परिमण्डलं चीवरं निवासयिष्याम इति शिक्षा करणीया ।
शैक्ष ९
SC 190 नात्युत्क्ड़्ष्टं चीवरं निवासयिष्याम इति शिक्षा करणीया ।
शैक्ष १०
SC 191 नात्युपक्ड़्ष्टं चीवरं निवासयिष्याम इति शिक्षा करणीया ।
शैक्ष ११
सुसंव्ड़्ता अन्तर्ग्ढ़ॆ गमिष्याम इति शिक्षा करणीया ।
शैक्ष १२
SC 192 सुप्रतिच्छन्ना अन्तर्ग्ढ़ॆ गमिष्याम इति शिक्षा करणीया ।
शैक्ष १३
अल्पशब्दा अन्तर्ग्ढ़ॆ गमिष्याम इति शिक्षा करणीया ।
शैक्ष १४
SC 193 अनुत्क्षिप्तचक्षुषॊ ऽन्तर्ग्ढ़ॆ गमिष्याम इति शिक्षा करणीया ।
शैक्ष १५
SC 194 युगमात्रदर्शिनॊ ऽन्तर्ग्ढ़ॆ गमिष्याम इति शिक्षा करणीया ।
शैक्ष १६
SC 195 नॊद्गुण्ठिका अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष १७
SC 196 नॊत्क्ड़्ष्टिकया अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष १८
SC 197 नॊत्सक्तिकया अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष १९
SC 198 न व्यस्तिकया अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष २०
SC 199 न पर्यस्तिकया अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष २१
SC 200 नॊलम्बिकया अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष २२
SC 201 नॊट्टम्बिकया अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष २३
SC 202 नॊत्कुटकया अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष २४
SC 203 न निकटॊत्कुटकया अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष २५
SC 204 न स्कम्भाक्ड़्ता अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष २६
SC 205 न कायप्रचालकं अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष २७
SC 206 न बाहुप्रचालकं अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष २८
SC 207 न शीर्षप्रचालकं गमिष्याम इति शिक्षा करणीया । ।
शैक्ष २९
SC 208 नांसॊत्फतिकया अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष ३०
SC 209 न हस्तसंलग्निकया अन्तर्ग्ढ़ं गमिष्याम इति शिक्षा करणीया ।
शैक्ष ३१
SC 210 नानुज्ञाता अन्तर्ग्ढ़ॆ आसनॆ निषत्स्याम इति शिक्षा करणीया ।
शैक्ष ३२
SC 211 नाप्रतिवॆक्ष्यासनं अन्तर्ग्ढ़ॆ आसनॆ निषत्स्याम इति शिक्षा करणीया ।
शैक्ष ३३
SC 212 न सर्वकायं समवधायान्तर्ग्ढ़ॆ आसनॆ निषत्स्याम इति शिक्षा करणीया ।
शैक्ष ३४
SC 213 न पादॆ पादम् आधायान्तर्ग्ढ़ॆ आसनॆ निषत्स्याम इति शिक्षा करणीया ।
शैक्ष ३५
SC 214 न गुल्फॆ गुल्फम् आधायान्तर्ग्ढ़ॆ आसनॆ निषत्स्याम इति शिक्षा करणीया ।
शैक्ष ३६
SC 215 न सक्थनि सक्थि आधायान्तर्ग्ढ़ॆ आसनॆ निषत्स्याम इति शिक्षा करणीया ।
शैक्ष ३७
SC 216 न संक्षिप्य पादौ अन्तर्ग्ढ़ॆ आसनॆ निषत्स्याम इति शिक्षा करणीया ।
शैक्ष ३८
SC 217 न विक्षिप्य पादौ अन्तर्ग्ढ़ॆ आसनॆ निषत्स्याम इति शिक्षा करणीया ।
शैक्ष ३९
SC 218 न व्यतङ्गिकया अन्तर्ग्ढ़ॆ आसनॆ निषत्स्याम इति शिक्षा करणीया ।
शैक्ष ४०
SC 219 सत्क्ड़्त्य पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया ।
शैक्ष ४१
SC 220 समतीर्थिकं पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया ।
शैक्ष ४२
SC 221 समसूपिकं पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया ।
शैक्ष ४३
SC 222 सावदानं पिण्डपातं प्रतिग्रहीष्याम इति शिक्षा करणीया ।
शैक्ष ४४
SC 223 न अनागतॆ खादनीयभॊजनीयॆ पात्रम् उपनामयिष्याम इति शिक्षा करणीया ।
शैक्ष ४५
SC 224 नॊदनॆन सूपिकं प्रतिच्छादयिष्याम इति शिक्षा करणीया ।
शैक्ष ४६
SC 225 सूपिकॆन वा ऒदनं भूयस्कामताम् उपादाय इति शिक्षा करणीया ।
शैक्ष ४७
SC 226 नॊपरि खादनीयभॊजनीयस्य पात्रं धारयिष्याम इति शिक्षा करणीया ।
शैक्ष ४८
SC 227 सत्क्ड़्त्य पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ४९
SC 228 नातिखुण्डकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ५०
SC 229 नातिमहान्तं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ५१
SC 230 परिमण्डलं आलॊपम् आलॊपयिष्याम इति शिक्षा करणीया ।
शैक्ष ५२
SC 231 न अनागतॆ आलॊपॆ मुखद्वारं विवरिष्याम इति शिक्षा करणीया ।
शैक्ष ५३
SC 232 न सालॊपॆन मुखॆन वाचं प्रव्याहरिष्याम इति शिक्षा करणीया ।
शैक्ष ५४
SC 233 न चुच्चत्कारकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ५५
SC 234 नशुशशुत्कारकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ५६
SC 235 न थुत्युत्कारकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ५७
SC 236 न फुफ्फुफ्कारकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ५८
SC 237 न जिह्वानिश्चारकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ५९
SC 238 न सिक्थप्ड़्थक्कारकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ६०
SC 239 नावर्णकारकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ६१
SC 240 न गल्लापहारकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ६२
SC 241 न जिह्वास्फॊटकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ६३
SC 242 न कवलच्छॆदकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ६४
SC 243 न हस्तावलॆहकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ६५
SC 244 न पात्रावलॆहकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ६६
SC 245 न हस्तसंधूनकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ६७
SC 246 न पात्रसंधूनकं पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ६८
SC 247 न स्तूपाक्ड़्तिम् अवग्ढ़्य पिण्डपातं परिभॊक्ष्याम इति शिक्षा करणीया ।
शैक्ष ६९
SC 248 नावध्यानप्रॆक्षिणॊ ऽन्तरिकस्य भिक्षॊः पात्रम् अवलॊकयिष्याम इति शिक्षा करणीया ।
शैक्ष ७०
SC 249 न सामिषॆण पाणिना उदकस्थालकं ग्रहीष्याम इति शिक्षा करणीया ।
शैक्ष ७१
SC 250 न सामिषॆणॊदकॆनान्तरिकं भिक्षुं सॆक्ष्याम इति शिक्षा करणीया ।
शैक्ष ७२
SC 251 न सामिषम् उदकम् अन्तर्ग्ढ़ॆ छॊरयिष्याम इति शिक्षा करणीया ।
शैक्ष ७३
SC 252 न पात्रॆण विघसंश् छॊरयिष्याम इति शिक्षा करणीया ।
शैक्ष ७४
SC 253 अनास्तीर्णॆ प्ड़्थिवीप्रदॆशॆ पात्रं स्थापयिष्याम इति शिक्षा करणीया ।
शैक्ष ७५
SC 254 न तटॆ न प्रपातॆ न प्राग्भारॆ पात्रं स्थापयिष्याम इति शिक्षा करणीया ।
शैक्ष ७६
SC 255 नॊत्थिताः पात्रं निर्मादयिष्याम इति शिक्षा करणीया ।
शैक्ष ७७
SC 256 न तटॆ न प्रपातॆ न प्राग्भारॆ पात्रं निर्मादयिष्याम इति शिक्षा करणीया ।
शैक्ष ७८
SC 257 न नद्याः कार्यकारिण्या प्रतिस्रॊतः पात्रॊदकं ग्रहीष्याम इति शिक्षा करणीया ।
शैक्ष ७९
SC 258 न उत्थिता निषण्णायाग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ८०
SC 259 न निषण्णा निपण्णायाग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ८१
SC 260 न नीचतरकॆ आसनॆ निषण्णा उच्चतरकॆ आसनॆ निषण्णायाग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ८२
SC 261 न प्ड़्ष्ठतॊ गच्छन्तः पुरतॊ गच्छतॆ अग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ८३
SC 262 नॊन्मार्गॆण गच्छन्तॊ मार्गॆण गच्छतॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ८४
SC 263 नॊद्गुण्ठिकाक्ड़्तायाग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ८५
SC 264 नॊत्क्ड़्ष्टिकाक्ड़्तायाग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ८६
SC 265 नॊत्सक्तिकाक्ड़्तायाग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ८७
SC 266 न व्यस्तिकाक्ड़्तायाग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ८८
SC 267 न पर्यस्तिकाक्ड़्तायाग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ८९
SC 268 नॊष्णीषशिरसॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ९०
SC 269 न खॊलाशिरसॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ९१
SC 270 न मौलिशिरसॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ९२
SC 271 न मालाशिरसॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ९३
SC 272 न वॆष्टितशिरसॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ९४
SC 273 न हस्त्यारूढाय आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ९५
SC 274 न अश्वारूढाय आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ९६
SC 275 न शिविकारूढाय आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ९७
SC 276 न यानारुढाय आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ९८
SC 277 न पादुकारूढाय आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष ९९
SC 278 न दण्डपाणयॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष १००
SC 279 न छत्रपाणयॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष १०१
SC 280 न शस्त्रपाणयॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष १०२
SC 281 न खड्गपाणयॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष १०३
SC 282 नायुधपाणयॆ आग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष १०४
SC 283 संनद्धायाग्लानाय धर्मं दॆशयिष्याम इति शिक्षा करणीया ।
शैक्ष १०५
SC 284 नाग्लाना उत्थिता उच्चारप्रस्रावं करिष्याम इति शिक्षा करणीया ।
शैक्ष १०६
SC 285 नाग्लानाः उदकॆ उच्चारप्रस्रावं खॆटं सिंघाणकं वान्तं विरिक्तं छॊरयिष्याम इति शिक्षा करणीया ।
शैक्ष १०७
SC 286 नाग्लाना सहरितॆ प्ड़्थिवीप्रदॆशॆ उच्चारप्रस्रावं खॆटं सिंघाणकं वान्तं विरिक्तं छॊरयिष्याम इति शिक्षा करणीया ।
शैक्ष १०८
SC 287 नासाधिकपौरुषं व्ड़्क्षम् अधिरॊक्ष्यामॊ ऽन्यत्रापद इति शिक्षा करणीया ।
SC 288 उद्दिष्टा मॆ आयुष्मन्तः संबहुलाः शैक्षा धर्माः । तत्राहम् आयुष्मतः परिप्ड़्च्छामि—कच्चित् स्थात्र परिशुद्दाः
SC 289 द्विर् अपि त्रिर् अपि परिप्ड़्च्छामि—कच्चित् स्थात्र परिशुद्धाः
SC 290 परिशुद्धा आयुष्मन्तॊ यस्मात् तूष्णीम् ऎवम् ऎतद् धारयामि ॥
७ अधिकरणशमथ
SC 291 इमॆ खल्व् आयुष्मन्तः सप्ताधिकरणशमथाः धर्मा अन्वर्धमासं प्रातिमॊक्षसूत्रॊद्दॆशम् आगच्छन्ति ।
अधिकरणशमथ १
संमुखविनयार्हाय संमुखविनयं दास्यामः ।
अधिकरणशमथ २
स्म्ड़्तिविनयार्हाय स्म्ड़्तिविनयं दास्यामः ।
अधिकरणशमथ ३
अमूढविनयार्हाय अमूढविनयं दास्यामः ।
अधिकरणशमथ ४
यद्भूयॆषियार्हाय यद्भूयॆषियं दास्यामः ।
अधिकरणशमथ ५
तत्स्वभावॆषियार्हाय तत्स्वभावॆषियं दास्यामः ।
अधिकरणशमथ ६
त्ड़्णप्रस्तारकार्हाय त्ड़्णप्रस्तारकं दास्यामः ।
अधिकरणशमथ
प्रतिज्ञाकारकार्हाय प्रतिज्ञां दास्यामः ।
SC 292 उत्पन्नॊत्पन्नान्य् अधिकरणान्य् ऎभिः सप्तभिर् अधिकरणशमथैर् धर्मैर् दापयिष्यामः शमयिष्यामॊ व्युपशमयिष्यामॊ धर्मविनयॆ शास्तुः शासनॆ ।
SC 293 उद्दिष्टा मॆ आयुष्मन्तः सप्ताधिकरणशमथा धर्माः ।
SC 294 तत्राहम् आयुष्मतः परिप्ड़्च्छामि—कच्चित् स्थात्र परिशुद्धाः
SC 295 द्विर् अपि त्रिर् अपि परिप्ड़्च्छामि—कच्चित् स्थात्र परिशुद्धाः ।
SC 296 परिशुद्धा आयुष्मन्तॊ यस्मात् तूष्णीम् ऎवम् ऎवाहं धारयामि ।
SC 297 फ़ॊर् थॆ प्रॊसॆ अन्द् वॆर्सॆस् सॆऎ क्लौस् त्। : दॆर् स्छ्लुßतॆइल् दॆस् प्रातिमॊक्षसूत्र दॆर् सर्वास्तिवादिन्स्, तॆxत् इन् सन्स्क्रित् उन्द् तॊछरिस्छ् अ वॆर्ग्लिछॆन् मित् दॆन् परल्लॆल्वॆर्सिऒनॆन् अन्दॆरॆर् स्छुलॆन्, औफ़् ग्रुन्द् वॊन् तुर्फ़न्-हन्द्स्छ्रिफ़्तॆन् ह्र्स्ग्। , गऺत्तिन्गॆन् १९८९ (सन्स्क्रित्तॆxतॆ औस् दॆन् तुर्फ़न्फ़ुन्दॆन्, १३)।
चॊन्च्लुसिऒन्
SC 298 उद्दिष्टं मॆ आयुष्मन्तः प्रातिमॊक्षसूत्रॊद्दॆशस्य निदानं ॥ उद्दिष्टाश् चत्वारः पाराजिका धर्मास् त्रयॊदश संघावशॆषा धर्मा द्वाव् अनियतौ धर्मौ । त्रिंशन् नैःसर्गिकपायन्तिका धर्माः नवति पायन्तिका धर्माश् चत्वारः प्रतिदॆशनीया धर्माः संबहुला शैक्षा धर्माः सप्ताधिकरणशमथा धर्मा ऎताव त् तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्य सूत्रगतं सूत्रपर्यापन्नम् इति यॊ वा पुनर् अन्यॊ ऽप्य् आगच्छॆद् धर्मस्यानुधर्मः तत्र सहितैः समग्रैः संमॊदमानैर् अविवदमानैस् तीव्रश् चॆतस आरक्षास्म्ड़्त्यप्रमादॆ यॊगः करणीयः ॥ ॥
चॊन्च्लुदिन्ग् वॆर्सॆस्
SC 299 क्षान्तिः परमं तपस् तितिक्षा निर्वाणं परमं वदन्ति बुद्धाः ।
न हि प्रव्रजितः परॊपतापी श्रमणॊ भवति परान् विहॆठयानः ॥ वॆर्सॆ १ ॥SC 300 चक्षुष्मान् विषमाणीव विद्यमानॆ पराक्रमॆ ।
पण्डितॊ जीवलॊकॆ ऽस्मिन् पापानि परिवर्जयॆत् ॥ वॆर्सॆ २ ॥SC 301 अनॊपवादी नॊपघाती प्रातिमॊक्षॆ च संवरः ।
मात्रज्ञता च भक्तॆ ऽस्मिन् प्रान्तं च शयनासनम्
अधिचित्तॆ समायॊग ऎतद् बुद्धानुशासनम् ॥ वॆर्सॆ ३ ॥SC 302 यथापि भ्रमरः पुष्पाद् वर्णगन्धाव् अहॆठयन् यथा हि ।
डयतॆ रसम् आदाय ऎवं ग्रामॆ मुनिश् चरॆत् ॥ वॆर्सॆ ४ ॥SC 303 न परॆषां विलॊमानि न परॆषां क्ड़्ताक्ड़्तम् ।
आत्मनस् तु समीक्षॆत समानि विषमाणि च ॥ वॆर्सॆ ५ ॥SC 304 अधिचॆतसि मा प्रमाद्यतॊ मुनिनॊ मौनपदॆषु शिक्षतः ।
शॊका न भवन्ति तायिन उपशान्तस्य सदा स्म्ड़्तिमतः ॥ वॆर्सॆ ६ ॥SC 305 ददतः पुण्यं प्रवर्धतॆ वैरं संयमतॊ न चीयतॆ ।
कुशली प्रजहाति पापकं क्लॆशानां क्षयतस् तु निर्व्ड़्तिः ॥ वॆर्सॆ ७ ॥SC 306 सर्वपापस्याकरणं कुशलस्यॊपसंपदा ।
स्वचित्तपरिदमनम् ऎतद् बुद्धानुशासनम् ॥ वॆर्सॆ ८ ॥SC 307 कायॆन संवरः साधु साधु वाचाथ संवरः ।
मनसा संवरः साधु साधु सर्वत्र संवरः ।
सर्वत्र संव्ड़्तॊ भिक्षुः सर्वदुःखात् प्रमुच्यतॆ ॥ वॆर्सॆ ९ ॥SC 308 वाचानुरक्षी मनसा सुसंव्ड़्तः कायॆन चैवाकुशलं न कुर्यात् ।
ऎतांस् त्रीन् कर्मपथान् विशॊध्य नारागयॆन् मार्गम् ड़्षिप्रवॆदितम् ॥ वॆर्सॆ १० ॥SC 309 बुद्धॊ विपश्यी च शिखी च विश्वभु क्रकुत्सुन्दः कनकमुनिश् च काश्यपः ।
अनुत्तरः शाक्यमुनिश् च गौतमॊ दॆवातिदॆवॊ नरदम्यसारथिः ॥ वॆर्सॆ ११ ॥SC 310 सप्तानां बुद्धवीराणां लॊकनाथाग्रतायिनां ।
उद्दिष्टः प्रातिमॊक्षॊ ऽयं विस्तरॆण यशस्विनाम् ॥ वॆर्सॆ १२ ॥SC 311 अस्मिन् सगौरवा बुद्धा बुद्धानां श्रावकाश् च यॆ ।
अस्मिन् सगौरवा भूत्वा प्राप्नुमध्वम् असंस्क्ड़्तम् ॥ वॆर्सॆ १३ ॥SC 312 आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासनॆ ।
धुनीत म्ड़्त्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ वॆर्सॆ १४ ॥SC 313 यॊ ह्य् अस्मिन् धर्मविनयॆ अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ वॆर्सॆ १५ ॥SC 314 अन्यॊन्यं शीलगुप्त्यर्हं शासनस्य च व्ड़्द्धयॆ ।
उद्दिष्टः प्रातिमॊक्षॊ ऽयं क्ड़्तः संघॆन पॊषधः ॥ वॆर्सॆ १६ ॥SC 315 यस्यार्थॆ सूत्रम् उद्दिष्टं यस्यार्थॆ पॊषधः क्ड़्तः ।
तच् छीलम् अनुरक्षध्वं बालाग्रं चमरॊ यथा ॥ वॆर्सॆ १७ ॥SC 316 प्रातिमॊक्षसमुद्दॆशाद् यत् पुण्यं समुपार्जितं ।
अशॆषस् तॆन लॊकॊ ऽयं मौनीन्द्रं पदम् आप्नुयात् ॥ वॆर्सॆ १८ ॥
॥। प्रातिमॊक्षः समाप्तः ॥।